________________ जं भूयभावमङ्गलपरिणामं तस्स वा जयं जोग्गं। जं वा सहावसोहणवन्नाइगुणं सुवण्णाइ॥४७॥ तं पि य हु भावमङ्गलकारणओ मङ्गलं ति निद्दिटुं। नोआगमओ दव्वं, नोसद्दो सव्वपडिसेहे // 48 // [संस्कृतच्छाया:- यद् भूतभाविमङ्गलपरिणामं, तस्य वा यद् योग्यम्। यद् वा स्वभावशोभनवर्णादिगुणं सुवर्णादि। तदपि च यस्माद् भावमङ्गलकारणतो मङ्गलमिति निर्दिष्टम्। नोआगमतो द्रव्यं नोशब्दः सर्वप्रतिषेधे॥] नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्धे संबन्धः। किं तत्?, इत्याह- यद् भूतभावमङ्गलपरिणामम्, इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्ति वमङ्गलपरिणामः, भूतः पूर्व संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम्, सांप्रतं तु तच्छून्यम्, तत्पुनः कस्यापि शरीरं जीवद्रव्यं वा, तद्नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम्। तस्स वा जयंजोग्गंति' अथवा तस्य यथोक्तस्य भावमङ्गलपरिणामस्य यद् योग्यमहँ शरीरं जीवद्रव्यं वा, तद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम्। अथवा यत् स्वभावत एव शोभनवर्णादिगुणं (47-48) जं भूयभावमङ्गलपरिणामं तस्स वा जयं जोग्गं / * जं वा सहावसोहणवन्नाइगुणं सुवण्णाइ॥ तं पि य हु भावमङ्गलकारणओ मङ्गलं ति निद्दिढ़। नो आगमओ दव्वं, नोसद्दो सव्वपडिसे हे || [(गाथा-अर्थः) जो भूतकाल के भावमङ्गल का परिणामी कारण हो, अथवा भविष्य में भावमङ्गल होने के योग्य हो, अथवा स्वभाव से सुन्दरवर्ण आदि गुणों से युक्त सुवर्ण आदि जो (द्रव्य) हो, ये (सभी) भावमङ्गल के कारण होने से 'नोआगम से' (ज्ञशरीर आदि से भिन्न) 'द्रव्यमङ्गल' कहे गए हैं। यहां 'नो' शब्द सर्वथा प्रतिषेध का वाचक है।] ... व्याख्याः - नो-आगम से, ज्ञशरीर व भव्यशरीर से भिन्न, 'द्रव्य' यानी द्रव्यमङ्गल है- यह दूसरी गाथा के उत्तरार्ध से सम्बद्ध है। (प्रश्न-) वह द्रव्यमङ्गल कौन-कौन सी वस्तु हैं? अतः (उत्तर में) कहा- यद् भूतभावमङ्गलपरिणामम् / यहां भावमङ्गल शब्द से चरण व करण क्रियाओं का समूह अभिप्रेत है। उसका परिणाम, परिणति यानी प्रवृत्ति (ही) भावमङ्गल-परिणाम है। 'भूत' यानी जो पूर्व में हो चुका, भावमङ्गलरूप परिणाम जिसका, वह है भूतभावमङ्गलपरिणाम / वर्तमान में (जो) उस परिणाम से शून्य है, वह चाहे किसी का भी शरीर हो या जीवद्रव्य हो, उसे 'नो-आगम' से ज्ञशरीर व भव्यशरीर से भिन्न द्रव्यमङ्गल समझना चाहिए। तस्य वा यद् योग्यम्- अथवा उसके, यानी पूर्वोक्त भावमङ्गल परिणाम के, जो योग्य या लायक शरीर हो या जीव द्रव्य हो, वह नो-आगम से ज्ञशरीर व भव्यशरीर से भिन्न द्रव्यमङ्गल है। अथवा जो स्वभाव से ही सुन्दर वर्ण-आदि वाली सुवर्ण आदि वस्तु, यहां आदि पद से रत्न, दधि, अक्षत, कुसुम, मङ्गल-कलश आदि का ग्रहण करना चाहिए, यह ------ विशेषावश्यक भाष्य -------- 79