________________
१७६]
wom
સૂયગડાંગ સૂત્ર ભાગ ૪ છે. वा भज्जाहिं वा धूयाइं वा पुत्तेहिंवा सुण्हाई वा सद्धिं संवसमाणे तेर्सि अन्नयरं सि अहा लहुगंसि अवराहसि सयमेव गस्यं दंडं निवत्ते ति.तं जहा-सीओदग वियडंसि वा कायं उच्छोलित्ता भवति उसिणो दग वियडेण वा कायं ओसिंचिता भवति, अगणि कारणं कायं उवडहित्ता भवति, जोतेण वा वेतेण वा तयाइ वा (कण्णेण वा छियाए वा) लयाए वा (अन्नयरेण वा दवरएण वा)पासाई उद्दालित्ता भवति,दंडेण वा अट्रीण वा मुट्रीण वा लेलण वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंसपासी दंड गुरुए