________________
प्रज्ञापनासूत्रे अतस्ते अल्पवेदना अवसेयाः, तदुपसंहरन्नाह - 'से तेणद्वेणं गोयमा ! एवं बुच्चर - नेरइया नो सब्वे समवेयणा' हे गौतम । तत् तेनार्थेन एवम् उक्तरीत्या उच्यते यत्-नैरयिका नो सर्वे समवेदना भवन्ति इति भावः ॥ सू. २ ॥
समानक्रिया दिवक्तव्यता
3
मूलम्-'नेरइया णं अंते ! सव्वे समकिरिया ? गोयमा ! णो इणट्टे समट्टे से केणट्टेणं अंते ! एवं बुच्च-नेरइया जो सव्वे समकिरिया ? गोयमा ! नेरइया तिविहा पण्णत्ता, तं जहा सम्मद्दिट्टी, मिच्छद्दिट्टी, सम्ममिच्छद्दिट्टी, तत्थ णं जे ते सम्मद्दिट्टी तेसि णं चत्तारि किरियाओ कज्जंति, तं जहा- आरंभिया, परिग्गहिया, मायावतिया, अपच्चक्खाणकिरिया, तत्थ णं जे ते मिच्छद्दिट्ठी जे सम्मामिच्छदिट्टी तेसि णं नियमाओ पंचकरियाओ कज्जति, जहा- आरंभिया, परिग्गहिया, मायावतिया, अपच्चकखाणकिरिया, मिच्छादंसणवनिया, से तेणट्टेनं गोयमा ! एवं बुच्चइ - नेरइया नो सव्वेसमकिरिया, नेरइया णं भंते ! सच्चे समा उआ ? गोवमा | जो इणट्टे समट्टे, से केणटुणं संते ! एवं बुच्चइनेरइया नो सव्वे समाउआ ? गोयमा ! नेरइया चउव्विा पण्णत्ता, तं जहा - अत्थेगइया समाउना, समोवनगा, अत्थेगइया समाउआ विमोचन्नगा, अत्थे गइया विसमाउआ समोववन्ना, अत्येगइया वि समाउआ विसपना, से तेण्डेणं गोयमा ! एवं बुच्चई - नेरइया नो सव्वे समाउआ, नो सव्वे सजोवन्नना' ॥ सू० ३ ॥
छाया - नैरयिकाः खलु भदन्त ! सर्वे पक्रियाः ? गौतम ! नायमर्थः समर्थः, तत् होती है, इसी कारण वे अल्प वेदनावाले होते । उपसंहार करते हुए कहते हैं-हे गौतम ! इस हेतु से ऐसा कहा गया है कि सभी नारक समान वेदनावाले नहीं होते हैं ॥ . १ ॥
"
समान क्रियादि की वक्तव्यता
शब्दार्थ - (नेरइणा णं भंते ! सव्वे समकिरिया ?) भगवन् ! क्या सभी नारक અલ્પ વેદનાવાળા હોય છે ઉપસ હાર કરતા કહે છે-હે ગૌતમ ! એ હેતુથી એવુ કહેવુ છે है अघानार समान वेहनावाणा होता नथी. ॥ सू. १ ॥
સમાન ક્રિયાદિની વક્તવ્યતા
शब्दार्थ - (नेरइयाणं भंते । सब्वे समकिरिया १) डे लगवन ! शुं गधा नार४ समान