________________
२०८
अनेकान्त
वर्णी है और जो दुराचारी है वह नीच वर्णी है। वर्णको बास्तविक' न होनेसे ही जैनशासनम त्रिवर्णाचार शास्त्र नहीं पाया जाता है, जो त्रिवर्णाचार सोमसेन भट्टारककृत है वह नकली है और हिन्दू धर्म की पूरी नकल है | अतः वह माननीय नहीं । जिस तरह नाना तरह के प्रणीत श्रावकाचारविषयक शास्त्र मिलते हैं उस तरह विचार जैन धर्म में एक भी नहीं है । उसका कारण वर्णको वास्तविक न मानना ही है। हाँ, आधार भेदसे वर जरूर माना है किन्तु जन्मना नहीं । ११ वीं शताब्दी के महान् नैयायिक जैनाचार्य प्रभाचन्द्रजी जन्मना वर्ण और जातिकी धज्जियां उड़ा देते हैं और क्रियासे ही उसको सिद्ध करते हैं । प्रमेय कमल मार्तण्ड ( पृ० १४१ - १४२ ) में उन्होंने प्रबल युक्तियों से जन्मना वर्ण और जातिका खण्डन किया है। यथा-
1
" एतेन नित्यं निखिल ब्राह्मण व्यक्तिव्यापकम् ब्राह्मण्यमपि प्रत्याख्यातम् । ननु च ब्राह्मणोऽयमिति प्रत्यक्षत एवास्य प्रतिपत्तिः । न चेदं विग्ययज्ञानं बाधकाभावात् । नापि संशयज्ञानमुभयांशानवलम्बित्वात् । तथानुमानतोऽपि - ब्राह्मणपदं व्यक्तिव्यतिरिक्तैकनिमि ताभिधेयसम्बद्धं पदत्वात् पटादिपदवत् ।
अत्रोच्यते यत्तावद्दुक्त' प्रत्यक्षत एवास्य प्रतिपतिः तत्र किं निर्विकल्पकाद् सविकल्पकाद्वा प्रतिपत्तिः स्यात् न तावद् निर्विकल्पकात तत्र जात्यादिपरामर्शीभावात् । भावे वा सविकल्पका नुषंगः स्यात् । नापि सविकल्पकात् कटकलापादिव्यक्तीनां मनुष्यत्वविशिष्ट तयेव ब्राह्मण्यविशिष्टतयापि प्रतिपत्यसंभवात् । श्रथादृश्याव्राह्मण्यजातिस्तेनायमदोषाः कथं तर्हि सा प्रत्यक्षेत्युक्त शोभेत । कि चौपाधिकोऽयं ब्राह्मशब्दः तस्य च निमित्तं वाच्यम् । तच्च कि पित्रोरत्रिप्लुतत्वं ब्रह्मप्रभवत्वं वा ? न तावदविलुत्वमनादौ काले तस्यायण ग्रहीतुमशक्यत्वात । प्रायेण प्रमदानां कामातुरतयेह जन्मन्यपि व्यभिचारोपलंभाच्च कुतो योनिनिबन्धनो ब्राह्मण्यनिश्चयः ? न च विप्लुतेतर चित्रपत्येषु वैलक्षण्यं लक्ष्यते । न खलु वड़वायां देभा स्वप्रभवापत्येविव व्रह्मण्यां त्राह्म i शूद्रप्रभवापत्येध्वपि
[वर्ष ८
:.
वैलक्षणं लक्ष्यते क्रियाविलोपात् । कथं चैवं वादिनोव्यास विश्वामित्रप्रभृतीनां ब्राह्मण्यसिद्धिः तेषां जज्जन्यत्वासंभवात् । तत्र पित्रो रविप्लुतत्वं तन्निमित्तम् । नापि ब्रह्मप्रभवत्वं सर्वेषां तत्प्रभवत्येन ब्राह्मणशब्दाभिधेयतानुसंगात् । तन्मुखाज्जातो ब्राह्मणो नान्य इत्यपिभेदं ब्रह्मप्रभवत्ये प्रजानां दुर्लभः । न खलु एक वृतप्रभवं फलं मूले मध्ये शाखायां च भिद्यते । ननु नागवल्लीपत्राणां मूलमध्यादिदेशोत्पत्तेः कंठभामर्पादिदृष्टः, एत्रमत्रापि प्रजाभेदः । इत्यप्यसत्, यतस्तत्पत्राणां जघन्योकृष्ट प्रदेशोत्पादात् तत्पत्राणां तद्भेदो युक्तः । ब्रह्मणस्तु तद्देशाभावात् न तद्भेदो युक्तः तद्देशमवि चाम्य जघन्योत्कृष्टतादिभेदप्रसंगः स्यात् । श्रतो न ब्रह्मप्रभवं ब्राह्मण्यम् । तज्जाता किंचित्तथाविधं सहायं वाच्यम् । तच्चाकारविशेषः अध्ययनादिकं वा ? तत्यकार विशेषः तस्याब्राह्मणोऽपि संभवात् । अत एवाध्ययनं क्रियाविशेषो वा तत्सहायतां न प्रतिपद्यते । दृश्यते हि शूद्रोपि स्वजाति विलोपाद्देशांतरे ब्राह्मणो भूत्वा वेदाध्ययनं तत्प्रणीतां च क्रियां कुर्वाणः । ततो ब्राह्मणजातेः प्रत्यक्षतोऽप्रतिभासनात् कथं व्रतवन्धवेदाध्ययनादिः विशिष्टव्यक्ता वेवसिद्धत्येत् । यदप्युक्त ब्राह्मण पदमित्याद्यनुमानं तत्र व्यक्तिव्यतिरिक्त क निमित्ताभिभेय संवद्धत्वं तत्पदास्याध्यक्षवाधितं कठफलादिव्यक्तीनां ब्राह्मण्यविविक्तानां प्रत्यक्षतोऽनिश्च यादश्रावणत्वविविक्तशब्देवत । हेतुश्चानैकान्तिकः सत्ताकाशकालपदे अद्वैतानि पदे वा व्यक्तिव्यतिरिक्तैकनिमित्ताभिधेन संबद्धत्वाभावेपि पदत्वस्यभावात । तत्रापि तत्संबद्धत्व कल्पनायां सामान्यवलेन अद्वैताश्वविशाणादेः वस्तुभूताननुसंगात् । कुतोऽप्रतिपक्षापक्षमिद्धिः स्यात् । ब्राह्मण्येन यष्टव्यभित्यागमोपि न प्रमाणम प्रत्यक्षवाधितार्थाभिधायित्वात् तृथामे हस्ति यूथशतमास्ते -- इत्यागमवत् । ननु ब्राह्मण्यादि जातिविलोपे कथं वर्णाश्रमव्यवस्थातन्निबंध दोषा तपोदानादिव्यवहारो वाजैकानां घटेतेत्यसमीचीनम् । क्रियाविशेष यज्ञोपवीतादिचिन्होपलक्षिते व्यक्तिविशेषे तद्व्यवस्थायास्तद्व्यवहारम्योपपत्तेः । कथमन्यथा परशुरामेण निक्षत्रीकृत्य ब्राह्मणदत्तायां पृथिव्यां