________________
किरण १०-११ ]
चरित नायक तीर्थङ्करोंके मुखसे धर्मोपदेश कराया गया है । जब मैं दोनों ग्रन्थोंके अन्तिम सर्गों का मिलान करने बैठा तो मुझे यह देखकर साार्य हर्प हुआ कि दोनों में अत्यधक साम्य है । प्रारम्भ से ही आप मिलान करते चले जाइये दोनोंमें एक ही अविच्छिन्न धारा बहती हुई मिलती है ।
चन्द्रप्रभ में पहला श्लोक (सर्ग १८) इस प्रकार हैसर्वभापास्वभावेन ध्वनिनाऽथ जगद्गुरुः । जगाद गणिनः प्रश्नादिति तत्त्वं जिनेश्वरः ||५||
महाकवि हरिचन्दका समय
अर्थात 'गणधर के प्रश्न करनेपर जगद्गुरु जिनेश्वरने सर्व भाषात्मक ध्वनिके द्वारा इस प्रकार तत्त्वका वर्णन किया ।"
यही बात थोड़े शाब्दिक हेरफेर के साथ धर्मशर्माभ्युदय में भी कही गई है । अन्तर केवल इतना है कि जो बात चन्द्रप्रभ में एक श्लोक के द्वारा कही गई है उसे धर्मशर्माभ्युदय में ७ श्लोकोंके द्वारा कहा है । पहले लोक में गणी भगवानसं प्रश्न करते हैं। शेप ६ लोकों में ध्वनिकी तारीफ़ करते हुए भगवानके उत्तर देनेका कथन है । पहला लोक ही देखियेतत्त्वं जगत्त्रयस्यापि बोधाय त्रिजगद्गुरुम् । तमापृच्छदथातुच्छज्ञानपण्यापरणं गणी ॥१॥
दोनोंकी शैली और शब्दसाम्यको देखिये | आगे तो अक्षरशः साम्य हैं । तुलनाके लिये दोनों के कुछ लोक देते हैं
चन्द्रप्रभचरितजीवाजीवास्रवा बन्धसंवरावथ निर्जरा । मोक्षचेति जिनेन्द्राणां सप्ततत्त्वानि शासने ||२|| बन्ध एवं प्रविष्टत्वादनुक्तिः पुण्यपापयोः । तयोः पृथत्वपक्षे च पदार्था नव कीर्तिताः ||३|| चेतनालक्षणे जीवः कर्ता भोक्ता स्वकर्मणाम् । स्थितः शरीरमानेन स्थित्युत्पत्तिव्ययात्मकः ||४|| भव्यभव्यप्रभेदेन द्विप्रकारोऽप्यसौ पुनः । नरकादिगतेर्भेदाच्चतुर्धा भेदमभूते ||५|| सप्तधा पृथिवीभेदान्नारकोऽपि प्रभिद्यते । अधोलोकस्थिताः सप्त पृथिव्याः परिकीर्तिताः ||६||
*
X
३७७
प्रथमायां पृथिव्यां ये नारकास्तेषु कीर्तिताः । उत्सेधः सप्त चापानि त्रयो हस्ताः षडंगुलाः ||९|| द्विगुणो द्विगुणोऽन्यासु पृथिवीषु यथाक्रमम् । द्वितीयादिपु विज्ञेयो यावत्पचधनुः शतीम् ||१०||
*
*
इति नारकभेदेन कृता जीवस्य वर्णना । तिर्यग्गतिकृतो भेद: साम्प्रतं वर्णयिष्यते ||१६|| १ धर्मशर्माभ्युदय
जीवाजीवास्स्रवा बन्धसंवरावपि निर्जरा । मोक्षश्वतीह तत्त्वानि सप्त स्युजिनशासने || बन्धान्तर्भाविनोः पुण्यपापयोः पृथगुक्तितः । पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ ९ ॥ अमूर्तश्चंतनाचिह्नः कर्ता भोक्ता तनुप्रमः । ऊर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्ति व्ययात्मकः || १०|| सिद्धसंसारिभेदेन द्विप्रकारः स कीर्तितः । नरकादिगतेर्भेदात्संसारी स्याच्चतुविधः || ११|| नारक: सप्तधा सप्तपृथिवीभेदेन भिद्यते । अधिकाऽधिकसंक्लेशप्रमाणायुर्विशेषतः ॥१२॥
*
*
*
पडङ्गलायो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिनां प्रथमक्षितौ || १७ जा द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीपु यावत्पश्वधनुःशतीम् ||१८||
*
*
कृता
श्रभ्रगतेर्भेदात्तत्स्वरूपनिरूपणा । व्यावर्ण्यते कियानस्या भेदस्तिर्यग्गतेरपि ||३२|| और आगे देखिये
चन्द्रप्रभ
तिर्यगादिप्रभेदस्य क्रमोऽयं संप्रदर्शितः । कीर्त्यन्ते साम्प्रतं केचिद्भेदा नरगतेरपि ||२७|| भोगकर्मभुवो भेदान्मानुषा द्विविधाः स्मृताः । देवकुर्वादिभेदेन स्युस्त्रिंशद्धोगभूमयः ||२८|| मध्यांत्तमजघन्येन क्रमात्त्रेधा व्यवस्थिताः । पटू सहस्राणि चापानामुत्तमासु नृणां प्रमा ॥||२९|| मध्यमासु च चत्वारि द्वे जघन्यासु कीर्तिते । चीणि पल्योपगान्यायुद्धे चैकं तास्वनुक्रमात् ||३०||