Book Title: Vardhaman Deshna Part 02
Author(s): Jain Dharma Prasarak Sabha Bhavnagar
Publisher: Jain Dharm Prasarak Sabha
Catalog link: https://jainqq.org/explore/600155/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ s w amaraGORAKAGE हळ्ळ्हा टोल श्रीशुभवर्धनगणिविरचिता श्री वर्धमान देशना. (प्राकृतपद्यबद्धा-संस्कृतानुवादसहिता ) ( उल्लाससप्तकात्मकः द्वितीयो विभागः ) डळ प्रकाशयित्री श्री जैनधर्म प्रसारक सभा-भावनगर. वीर संवत् 2458 विक्रम संवत् 1988 मुद्रक:-शेठ देवचंद दामजी. मुद्रणस्थान प्रानंद प्री. प्रेस-भावनगर, हळहळहळ्ळं SONOMAMONGOOGOPARO0000000000000000 हार Jain Education international For Private Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ zrIvardhamAna dezanA / // 1 // Jain Education In **********++03+**+++ patra. caturtha उल्लासः 1 - 16 सुरादेव श्रावकचरितम् 1- 13 धर्माराधनेआपरि घृष्टककथा पश्चम उल्लासः 16-25 चुल्लशतकभावकचरितम् .... 17- 23 सुपात्रदानोपरि धनदेवधनमित्रयोः षष्ठ उल्लासः 29-39 कुण्डकोलिकश्रावकचरितम् 26-36 परस्त्रीत्यागोपरि कुलध्वजकथा सप्तम उल्लासः 39-13 सद्दालपुत्र श्रावकचरितम् .... 44-47 तपपरि दासचककथा ... .... ---- ---- 1-131 कथा 18 - 104 .... .... नुक्रमणिका श्लोक. 2-244 13-197 .... 2-229 11-171 2-186 16- 104 पत्र. अष्टम उल्लासः 54 - 65 महाशतक श्रावकचरितम् .... 11 - 18 भावनोपरि असंमतकथा .... नवम उल्लासः 69-73 नन्दिनीप्रियश्रावकचरितम् 66-72 जीवदयोपरि भीमकथा दशम उन्लासः 74-86 तेतलिपितृश्रावकचरितम् .... 75-85 ज्ञानोपरि सागरचन्द्रकथा 86-87. www. **** .... .... .... www. प्रशस्तिः 'दशानामपि श्रावकाणां सत्यादिनिरूपसम् तथा प्रर्वादीनां परंपरा zloka. 2-178 27- 77 2-107 13- 92 2-189 22-170 - 190-211 X**+******+******++* anukrmpiidd'aa| // 1 // jainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ prstaavnaa| द्वितीयेऽस्मिन् विभागे उदाससप्तकात्मके चतुर्थादारभ्य दशमोल्लासपर्यन्ते सुरादेवादीनां सप्तानां श्रावकाणां चरितानि लिखितानि सन्ति । सप्तस्वप्युलासेषु एकैकैव प्रासङ्गिककथा भगवद्देशनायां तत्तद्विषयप्रतिपादिका, लोकद्वयहितावहा, रसालकारादिभूषिता, वाचकवृन्दविनोददा च कथिताऽस्ति । तत्र तावत् सुरादेवश्रावकचरितात्मके चतुर्थोल्लासे भगवता श्रीवर्धमानस्वामिना देशनायां धर्ममाहात्म्यं कथयता घृष्टककथानकं कथितमस्ति । तत्र दुष्टा नार्यः स्वपतिवशीकरणार्थ किं किं स्वभर्तयपि दौष्ट्यं नाचरन्तीत्यादि सविस्तरं विस्तृतं, मन्त्रौषधादीनां च प्रभावो दर्शितो'| स्ति, तत्सर्वमपि सद्धर्मस्य प्रभावात् परिणामेऽकिञ्चित्करं भवति । धर्मप्रभावतश्च परिणामहितावहं भवतीति स्पष्टं प्रदर्शितं, देशनोपसंहारे च सम्यक्त्वस्वरूपं मिथ्यात्वग्रंथिभेदस्वरूपं च किश्चित्सविस्तरं कथितमित्यादि । ___ पञ्चमोल्लासे चुल्लशतकश्रावकचरिते भगवता देशनायां दानादिचतुर्विधधर्मे दानस्य पञ्चभेदत्वं प्रकाश्य सुपात्रदानस्य माहात्म्य दर्शयता धनदेवधनमित्रयोरुदाहरणमुदाहृतम् । Jain Education in For Private Porn Use Only nebo Page #4 -------------------------------------------------------------------------- ________________ prstaavnaa| भी वर्धमान देशना । षष्ठोल्लासे कुण्डकोलिकचरिते शीलदेशनायां शीलोपरि कुजध्वजदृष्टान्तः कथितः । तत्राधुनिकपाश्चिमात्यविज्ञानेभ्योऽतिविस्मयकारिविज्ञानं पुरा कीगासीदिति सविस्तरं प्रदर्शितं । शीलादिधर्ममाहात्म्याच तद्विज्ञानं विघ्नादिभयव्याप्तमपि परिणामसुखावहं कीहग्भवतीत्यादि सरसं दर्शितम् । किं च ज्ञाततत्त्वेन कुण्डकोलिकश्राद्धेन सुयुक्त्या स्वबुध्ध्या गोशालकस्य नियतिवादः देवप्रतिपादितः परास्त इत्यपि सुविलोकनीयमस्ति । / सप्तमोझासे सद्दालपुत्रश्राद्धचरिते बहु ज्ञातव्यमस्ति, यतः स सद्दालपुत्र: कुंभकारः गोशालकमको महावीरमतं कथमप्यमन्यमानोऽपि सुयुक्त्या भगवता सद्धर्मे स्थिरीकृतः । पश्चात्तस्यैवाभ्यर्थनया देशनायां भगवता तपोविधानविषये दामनकदृष्टान्तः कथितः । तत्र तपःप्रभावात् स दामनको मरणान्तकष्टानि तीवा कथं सुखभागू जातः 1 इति वाचनीयमस्ति । श्रीवीरकथितश्राद्धधर्मप्रतिपन्नं सालपुत्रं जनाननाच्छुत्वाऽऽगतेन गोशालकेन सह तस्य बहूनि प्रश्नोत्तराणि धर्मविषयकाणि जातानि वाचनीयानि, तथापि स धर्मान्न च्युतः गोशालकश्च विलक्षो जात इत्यादि । अष्टमोलाने महाशतकचरितेऽपि बहु ज्ञातव्यमस्ति । स महाशतकत्रयोदशभार्यापतिरासीत् । तासु च रेवतीनाम्नी मुख्या भार्या:तीव दुष्टाऽऽसीत् । स च वर्धमानस्वामिमुखादेशनायामसंमतकथानकं विद्वजनमनश्चमत्कारकरं भावनाधर्ममयं श्रुत्वा श्राद्धो जातः । * स च समये श्राद्धप्रतिमा वहन् द्वादश सपत्नी|गवान्छया विनाशयित्र्या रेवत्याऽनुकूलैरुपसर्गरुपसर्गितोऽपि शुभध्यानान चलितः, या ॥ 2 ॥ JainEducation.in For Private Personal Use Only inelibrary.org Page #5 -------------------------------------------------------------------------- ________________ F****97************+******+++ किंतु शुभतरध्यानात्प्राप्तावविज्ञानेन तेन रेवत्या हितकरमप्यप्रियं नरकपृथ्वीगमनरूपं वचनमुक्तं, ततो वर्धमानस्वाम्याश्या गौतमस्वामिनाऽऽगत्य तदप्रियवचनस्यालोचनार्थं कथितः स तथैवालोचयदित्यादि । ( प्रथम श्रावकस्यानन्दस्याप्यवधिज्ञानमुत्पन्नमासीत्, स च स्वसातपृच्छनायागतस्य गौतमस्वामिनो वन्दनापूर्वकं स्वावधिज्ञानमर्यादां कथितवान् ततो जातशङ्केन गौतमस्वामिना सक्षामित इत्यवधिज्ञानवन्तौ द्वावेवैतौ इति प्रासङ्गिकम् ) नवमोलासे नन्दिनीप्रियचरिते भगवता धर्मदेशनायामहिं साधर्मोपरि भीमकुमारदृष्टान्तः कथितः । तेन भीमेनाहिंसाधर्मप्रभावात् किमुत योगी महाकाली देवीप्रमुखा अपि दयाधर्मं प्रापिता इत्येतत्कथानकं वाचनीयमस्ति । दशमोल्लासे तेतलिपितुश्चरिते ज्ञानधर्मोपरि सागरचन्द्रकथा कथिता । तत्र धर्मस्वरूपं सम्यक्त्वादि सम्यक् प्ररूपितं, ज्ञानस्य च प्राधान्यं प्रपचितं, स्थाने स्थाने च धर्मोपदेशः कथितोऽस्ति । पर्यन्ते च प्रशस्तौ-दशाऽप्येत आनन्दादयः श्रावका दृढसम्यक्त्वाः, सुरासुरनरतिर्यक्कृत - घोरोपसर्गैरप्यनुब्धाः, (देवोपसर्गितोऽपि कामदेवोऽचत्रितो भगवता समवसरणस्थमुनिजन स्थिरीकरणार्थं प्रशंसितः । देबोपसर्गिता चुलनीपितृ - सुरादेर्ते- चुलशतैक-सद्दालपुत्रायुता अपि स्वस्वभार्याप्रतिबोधिताः सन्तो मिथ्यादुष्कृतं दत्त्वा स्थिरीभूताः । स्वभार्योपसर्गितो महाशतकच्युतोऽपि भगवत्प्रेरितेन गौतमस्वामिना स्थिरीकृतः । शेषाणामानन्द - कुण्ड कोलिकैनन्दिनीप्रिये-तेतलीपितॄणां चतुर्णां देवकृतोपसर्गाभाव ********************** Page #6 -------------------------------------------------------------------------- ________________ प्र्स्ताव्ना। श्री वर्धमान देशना । इति प्रासङ्गिकम् ) परिपालितविंशतिवर्षगृहिधर्माः, चतुष्पल्योपमायुष्काः सौधर्मदेवलोके पृथक् पृथक् विमानेषूत्पन्ना, अनन्तरमेव च्युता महाविदेह उत्पच चारित्रेण सिद्धिपदप्रापकाः कथिताः । एतद्वन्धश्रवणफलमपि महत् प्रदर्शितम् । ततो युगप्रधानश्रीसोमसुन्दरत्रितो गुरुपट्टधरकथनपूर्वकं ग्रन्थक; स्वनाम ग्रन्थस्यास्य रचनसमयश्च (संवत् 1552) prdrshitH| अवशिष्टं सर्व प्रथमविभागप्रस्तावनातो ज्ञेयं, पुनरुक्तिभीरुभिरस्माभिर्न लिख्यते । इति शम् ॥ वीर संवत् 2458 / वि. सं. 1988 श्री जैन धर्म प्रसारक सभा, 'भावनगर. Jain Education Jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ 000000 shriivrdhmaandeshnaa| (द्वितीयविभागः) चतुर्थ उल्लास्ः। ( सुरादेवचरितम् ) अह साहेइ सुहम्मो, गणहारी अजजंबुमुणिपुरओ । सङ्घसुरादेवस्स य, चरिनं जणजणिअच्छरिअं ॥ 1 ॥ इह जंबुदीवमज्झे, भरहे पउमानिवासवरपउमा । पासायपंतिकलिया, नयरी वाणारसी अस्थि ॥ 2 ॥ लहूं कुट्ठयचेइन-हरं हरं सुरविमाणमाणस्स । नीईई कुणै रजं, जिसत्तू नरवई तत्थ ॥ 3 ॥ tattha'tthi सुरादेवो, देवोवमरूवो ऐस्मिद्धो। धन्ना गुणसंपना, धन्ना से भारिमा अस्थि ॥ 4 ॥ वाए ववसायम्मी, भूमीए छच्च कणयकोडीभो । छ ग्गउला घरे से, अथ कथयति सुधर्मा गणधारी आर्यजम्बूमुनिपुरतः । श्राद्धसुरादेवस्य च चरितं जनजनिताश्चर्यम् ॥ 1 ॥ इह जम्बूद्वीपमध्ये भरते प्द्मानिवास्व्र्प्द्मा। प्रासादपतिकलिता नगरी वाणारसी अस्ति ॥ 2 ॥ लष्टं (प्रधान) कोष्टकचैत्यगृहं हरं सुरविमानमानस्य । नीत्या करोति राज्यं जितशत्रुर्नरपतिस्तत्र ॥ 3 ॥ तत्रास्ति सुरादेवो देवोप्म्रूपोऽतिस्मृद्ध्ः। धन्या गुणसंपन्ना धन्या Jan Education in For Private Personel Use Only inalihrary.org Page #8 -------------------------------------------------------------------------- ________________ भी vrdhmaandeshnaa| चतुर्थ उल्लास्ः। इम रिद्धीमो बहू अस्थि ॥ 5 ॥ सो निवममो धनो, सब्चकुडुचस्स परिखुढो अस्थि । समयम्मि तम्मि सामी, समोसढो कुदुए तत्थ ॥ 6 ॥ वीरजिणं समुसरिश्र, मुणिम सुरादेवगिहवई तत्थ । संपचो समुसरणे, वीरजिणिदस्स नमणत्थं ॥ 7 ॥ भय पि बद्धमाणो, धम्मुवएस भै से पुरो । सम्म कुणेह धम्म, मव्वा! सब्वायरेणं भे ॥ 8 ॥ धम्मो चिअजयसारो, जो निआणं समग्गसुक्खाणं । तेमालस्समवस्सं, णो कायच्वं सुह्त्थीहिण्। 9 ॥ जे घणविग्यसमुद्दे, संवडिआ सुद्धधम्मपोएणं । तरिऊण सुहट्ठाणं, हवंति ते घिदृगु व मिसं ॥ 10 ॥ पुच्छेइ सुरादेवो, भयवं ! को इत्थ घिट्ठगो जाओ। विग्धसमुई तरिठं, सुहठाणं तेण कह । पतं? ॥ 12 ॥ साहेइ महावीरो, भद्द! सुरादेव ! सावहाणमणो । जणाच्छेरयजणयं, घिढगचरिअं च निसुणेसु ॥ 12 ॥ तस्य भार्याऽस्ति ॥ 4 ॥ व्याजे व्यवसाये भूम्यां षट् च कनककोटयः । षट् गोकुलानि गृहे तस्येति ऋद्धयो बयः सन्ति ॥ 5 ॥ स नृपमान्यो धन्यः सर्वकुटुम्बस्य परिवृढोऽस्ति । समये तस्मिन् स्वामी समवसृतः कोष्ठके तत्र ॥ 6 ॥ वीरजिनं समवसृतं ज्ञात्वा सुरादेवगृहपतिस्तत्र । संप्राप्तः समवसरणे वीरजिनेन्द्रस्य नमनार्थम् ॥ 7 ॥ भगवानपि वर्धमानो धर्मोपदेशं भणति तस्य पुरतः । सम्यक्कुरुत धर्म भव्याः! सर्वादरेण यूयम् ॥ 8 ॥ धर्म एव जगत्सारो यतो निदानं समग्रसुखानाम् । तेनालस्यमवश्यं न कर्तव्य सुखार्थिभिः ॥6॥ये घनविघ्नसमुद्रे संपतिताः शुद्धधर्मपोतेन । तरित्वा सुखस्थानं भवन्ति ते घृष्टक इव भृशम् ॥ 10 ॥ पृच्छति सुरादेवो भगवन् ! कोऽत्र घृष्टको जातः । विघ्नसमुद्रं तीर्वा सुखस्थानं तेन कथं प्राप्तम् 1 ॥ 11 ॥ कथयति महावीरो भद्र ! सुरादेव ! सावधानमनाः । जनाश्चर्यजनकं घृष्टकचरितं च मिशृणु ॥ 12 ॥ 1 कलान्तरे. 2 घिद्वगु (कः) इति समीचीन भाति. For Private & Personal use only Jan Education inte mainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ iha marahammi अवंती-देसे घारापुरी जणाहारा । तत्थरिथ रायपुत्तो, सूरक्खो निम्मो घणवं ॥ 13 ॥ तस्स पिमा चौरक्खा, सुगूढमता मोद्धरा तणुमा । ऐकोवणा सणाई, मह कडुएहि वयणेहि ॥ 14 ॥ अह सूरो वि विचिंतै, मह भजाए इमाइ किं कर्ज । पुरिसो भए दुटुं, मजं विग्धप्पयं विजं ॥ 15 ॥ इन मंतूर्ण बौन-प्पिभाकए सो विलोपए असई । श्राहीए सग्गाम, नयरं मयरं पइ प्पयत्रो ॥ 16 ॥ वुड्डेगा जुन्वठिम-पुत्तिजुआ अस्थि इह अवंतीए । सा पत्थिना सुभत्थं, तेण इमं भगाइ इन चुड्डा ॥ 17 ॥ मह सहिमा तुह गेहं, धुवं समेही उ पुत्तिआ एसा । पडिव सूरणं, "कामंधो किंवा हुकुइ"॥ 18 ॥ कलह कुणे चौरा, सवत्तिभावाउ इस मुणिय सूरो । मोएइ भारिवानी। पुढो पुढो तानो गेहेसु ॥ 16 ॥ चौरा सुंदरिगेह, गंतूणं देइ दुट्ठगालीओ । मच्छरो कुक्कुडिविव, कलहंति परुप्पर इह भरतेऽवन्तिदेशे धारापुरी जनाधारा । तत्रास्ति राजपुत्रः सूराख्यो निर्भयो धनवान् । / 13 ॥ तस्य प्रिया चतुराख्या सुगूढमन्त्रा मदोध्धुरा तर्नुका । अतिकोपना स्वनाथं दूम(न)यति कटुकैचमैः ॥ 14 ॥ अथ सूरोऽपि विचिन्तयति मम भार्ययाऽनया किं कार्यम् ? / पुरुषस्त्यजति दुष्टां भार्या विघ्नप्रदा विद्याम् ॥ 15 ॥ इति मत्वा द्वितीयप्रियाकृते स विलोकतेऽसकृत् । आधिना स्वग्राम नगरं नगरं prati prytH॥ 16 // वृद्धका यौवनास्थितपुत्रीयुताऽस्तीहावन्त्याम् । सा प्रार्थिता सुतार्थ तेन, इमं भणतीति वृद्धा । / 17 / / मया सहिता तव गेहं ध्रुवं समेष्यति तु पुत्रिकैषा । प्रतिपन्नं सूरेण "कामान्धः किं न हि करोति ?" ॥ 18 ॥ कलहं करोति चतुरा सपत्नीभावादिति ज्ञात्वा सूरः । मुश्चति भार्ये पृथक् पृथक् ते गेह्योः॥ 16 ॥ चतुरा सुन्दरीगेहं गत्वा ददाति 1 तन्वी, कृशा वा. 2 मनःपीच्या. Jain Education in For Private Porn Use Only m ainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ caturtha उन्नास ताओ ॥ 20 ॥ दंतादंति पयापयि, तह मुट्ठामुट्ठि अह भुभाभुइ वा । मुंडामुंडि नहानहि, ताओ जुज्झति रोसेणं ॥ 21 ॥ वर्धमान सोहग्गं सयलं चित्र, लोगम्मि घरेइ मच्छरो एगो। सब्बाओ वणिआओ, धरंति जं नियहिए निचं ॥ 22 ॥ जह चंदे deshnaa॥ सीअं दिण-यरम्मि ते तिलेसु तेल्लं वा । पुप्फे गंधं जाणसु, तहा सवत्तीसु घणकलहं ॥ 23 ॥ ण हु चिट्ठति भएणं, पइणो कलहंति ता अहिअमहिभं । विम वाडगंतरडिअ-मणत्थयं भारिभाजुअलं ॥ 24 ॥ दसगाउअपजते, पुरम्मि तं ॥ 2 ॥ हिंडलोरणामम्मि । निअमजं सुंदरिअं, सह सस्सूए पमोएइ ॥ 25 ॥ वाहुडिऊणं चौरा-गेहे विसयाउरो उ चिट्ठतो । सूरु नया रहे तं, भणइ वए सुंदरीगेहे ॥ 26 ॥ तीए वुत्तं सामिप्र!, सैरं सगिहे गमिषु तं भजं । पीणेसु दाणमाणप्पयाणमओ भोप्रभंगीए ॥ 27 ॥ चौरा चिंतेइ पिओ, गमिस्सई जै suheNa'o नूनं । तत्थ चित्र चिहिस्सइ, तो गयो दुष्टगालीः । मत्सरतः कुक्कुट्याविव कलहयतः परस्परं ते ॥ 20 ॥ दन्तादन्ति पदापदि तथा मुष्टामुष्टि भथ भुजाभुजि वा । मुण्डामुण्डि नखानखि ते युध्येते रोषेण ॥ 21 ॥ सौभाग्य सकलमेव लोके धरति मत्सर एक्ः। सर्वा वनिता धरन्ति यन्निजहृदये नित्यम् ॥ 22 ॥ यथा चन्द्रे शीतं दिनकरे तेजस्तिलेषु तैलं वा । पुष्पे गन्धं जानीहि तथा सपत्नीषु धनकलहम् ॥ 23 ॥ नहि तिष्ठतो भयेन पत्युः कलहयतस्ते अधिकमधिकम् । अपि च पाटकान्तरस्थितमनर्थक भार्यायुगलम् ॥ 24 ॥ दशगव्यूतपर्यन्ते पुरे तां हिंडलोरनामनि । निजभार्या सुन्दरी सह श्वश्वा प्रमुञ्चति ॥ 25 ॥ व्याधुट्य चतुरागेहे विषयातुरस्तु तिष्ठन् । सूरोऽन्यदा रहसि वा भणति ब्रजामि सुन्दरीगेहे ॥ 26 ॥ तयोक्तं स्वामिन् ! स्वैरं स्वगृहे गत्वा तां भार्याम् । प्रीणय दानमानप्रदानतो भोगभङ्गया * ॥ 27 ॥ चतुरा चिन्तयति प्रियो गमिष्यति यदि सुखेनातो नूनम् । तत्रैव स्थास्यति ततो गतो हा ! पतिर्मत्तः ॥ 28 ॥ Jan Education For Private Personel Use Only aeeiainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ * hA! पई मत्तो ॥ 28 ॥ मोनगपाहिजं सा, दुच्चुण्णविमंसिमं च दाऊणं । सा पेसह "जं थीओ, पावाओ कूडविअडामो" ॥ 29 ॥ चिंचणिआनैमज्झे, पक्खालि निअमुहं सपाए । सो सूरो पाहिजं, तं तुरिनं मुंजए जाव ॥ 30 ॥ ता सो सुणहो हौं, निवट्टियो दुट्ठचुण्णजोएणं । दढवंधेहिं बंधिस, तं ताडइ सा चिरं चौरा ॥ 31 / / जावेस मयप्पाओ, जाओ नाऊण मोइओ तीए । वणगणकलिलो परिमओ, घणपट्टगसंजुओ सूरो ॥ 32 ॥ सणिनं पडू हवित्ता, मासंते पुण भणेइ जामि अहं । सुंदरिगेहं पौणी-कुणेसु पाहिजयं भद्दे ! ॥ 33 ॥ तीए दुटुकरब, दाऊणं पेसिम्रो पई जाव । झंजिउमुवविट्ठो सो, ता को वि जडी तहिं पत्तो ॥ 34 ॥ सो पत्थइ दिणजुअमह-माहारविवन्जिभो म्हि देसु ममं । दत्ते तेण वि भुत्ते, तम्मि जडी रासहो जाओ ॥ 35 / / पुब्धि चौरागेहे, चलिमो सो भरडरासहो झत्ति । तप्पुट्ठीए सूरो, हौं किं कुणै मोदकपाथेयं सा दुचूर्णविमिश्रं च दत्त्वा । सा प्रेषयति " यत् स्त्रियः पापाः कूटविकटाः " ॥ 26 ॥ चिंचिणिकानदीमध्ये प्रक्षाल्य निजमुखं स्वपादौ च । स सूरः पाथेयं तत्वरितं भुते यावत् ॥ 30 ॥ तावत्स शुनको भूत्वा निवृत्तो दुष्टचूर्णयोगेन । दृढबन्धैर्व ना तं ताडयति सा चिरं चतुरा ॥ 31 ॥ यावदेष मृतप्रायो जातो ज्ञात्वा मुक्तस्तया । व्रणगणकलितः परितो घनपट्टकसंयुतः सूरः । / 32 ॥ शनैः पटुभूत्वा मासान्ते पुनर्भणति याम्यहम् । सुन्दरीगई प्रगुणीकरु पाथेयकं भद्रे! ॥ 33 ॥ तया दुष्टकरम्ब दत्त्वा प्रेषितः पतिर्यावत् । भोक्तुमुपविष्टः स तावत्कोऽपि जटी तत्र प्राप्तः ॥ 34 ॥ स प्रार्थयति दिनयुगमहमाहारविवर्जितोऽस्मि देहि मम । दत्ते तेनापि भुक्ते तस्मिन् जटी रासभो जातः ॥ 35 ॥ पूर्व चतुरागेहे चलितः स भरटरासभो झटिति । तत्पृष्ठे सूरो भूत्वा किं करोति मम भार्या ॥ 36 ॥ सा बन्धनबध्ध्वा खरं कशाघावविधुरितं करोति । यथा भयभ्रान्तः सन्नतिकलुषमारटति Jan Education Internal For Private Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ zrI catuthe ukhaasH|| vdhmaandeshnaa| // 3 // maha bhjaa||36 / / sA बंधणेहिं बंधिन, खरं कसाघायविहुरिओ()कुणई । जह भयभंतो संतो, ऐकलुसं पारडेइ खरो । ॥ 37॥रे! जासि सुंदरिगिह, घाए पाए निभच्छइ तमेसा । मरमाणं दुदृणं, जया विमुंचेइ करुणाए ॥ 38 ॥ जडभारभरकतो, घणडकाडमरमंडिओ ताव । भस्सविभूसिअदेहो, संजाओ भरडओ झत्ति ॥ 39 ॥ तं ददृणं चौरा, भयभीत्रा से पएसु निवडेइ । भणइ जडी मुद्धि ! इमो, सच्चो आमाणो जाओ ॥ 40 ॥ खाएइ जो करवं, को वि विडंबणमिहं सहै सो वि । खामिश्र दवं दाउं, भत्तं च विसजिओ तीए ॥ 41 ॥ सा चित्ते चिंतेई, चरिश्र मह जाणिभं च दइएणं । मारेमि उवाएहि, मिन्नसिणेहे को सुक्खं ? / / 42 ॥ न्हविअंगणे तो सा, घणगोमयमंडलं पि काऊणं । ढोभइ णेवजाई, सिप्रवत्था विहिबहुधूवा ॥ 43 ॥ घयजुअगुग्गलगुडिया-लोहिअकणवीरएहिं सा होमं । एगग्गमणा पकुणै, घणहूंकइभीसणा चौरा ॥ 44 ॥ पजताहुइभंते, पच्चक्खो तक्खगोभ से जाओ । मुद्धि ! किमत्थं सरियो ?, तुट्ठो हं तं वरं खरः ॥ 30 ॥रे! यासि सुन्दरीगृहं घाते घाते निर्भर्त्सयति समेषा । म्रियमाणं दृष्ट्वा यदा विमुञ्चति करुणया । / 38 / / जटाभारभराक्रान्तो घनडाकाडमरुमण्डितस्तावत् । भस्मविभूषितदेहः संजातो भरटको झटिति ॥ 39 ॥ तं दृष्ट्वा चतुरा भयभीता तस्य पादयोनिपतति । भणति जटी मुग्धे ! अयं सत्य आमाणको जातः ॥ 40 ॥ खादति यः करम्ब कोऽपि विडम्बनामिह सहते सोऽपि । क्षमयित्वा द्रव्यं दत्त्वा भक्तं च विसृष्टस्तया ॥ 41 ॥ सा चित्ते चिन्तयति चरितं मम ज्ञातं च दयितेन । मारयाम्युपायैर्भिन्नस्लेहे कुतः सौख्यम् ॥ 42 ॥ स्नात्वाऽङ्गणे ततः सा घनगोमयमण्डलमपि कृत्वा । ढोकते नैवेद्यादि सितवत्रा विहितबहुधूपा ॥ 43 ॥ घृतयुतगुग्गुलगुटिकालोहितकरमवीरैः सा होमम् । एकाप्रमनाः प्रकरोति धनहुकृतिभीषणा चतुरा ॥ 44 ॥ पर्यन्ताहत्यन्ते प्रत्यक्षस्त Jain Education Inter For Private Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ vrsu||45|| sA साहै भत्तारं, परपत्तीलंपडं दसेसु तुम । छम्मासंते मरिही, सो तुह इन तक्खनो भणइ ॥ 46 ॥ सा तं विसजिआहिं, सट्टाणे संठिआ तो चौरा । कुटुंतरे ठिएणं, सूरेणं विलोइ सव्वं ॥ 47 ॥ सो चिंतै वयणाइममहो ! महेलाणमहमचरिश्रमिणं । जीए विडंबियो सा, सूरो भरडो खरो जाओ ॥ 48 ॥ ज न हु कुणेइ बंभो, झाणेण ण पिछई हरो जं च । विन्हारम्मि नत्थी, कुणंति तं निद्दया थीमो ॥ 49 ॥ इन झायंतो सूरो, संपत्तो झत्ति हिंडलोरपुरे । मुंजइ भोए सुंदरि-सद्धिं निच्चं ससंकमणो ॥ 50 ॥ पणयगरेहिं विविहो-चाहिं लासहासपमुहेहिं । तोसेइ सुंदरी तं, ण हु तोसं धरै सो किं पि ॥ 51 ॥ सस्सू पुच्छेद रहो, जामाउन ! दीससे कहं दुहिनो! / सो भणइ माय ! दुक्खं, 7| मए ण साहिजए कहिउं ॥ 52 ॥ असमत्थस्स उ पुरो, दुहं मुहा कहं कहिजए माय! | तप्पुरमो कहणम्मी, अंसु* क्षकश्च तस्या जातः । मुग्धे ! किमर्थ स्मृतः ? तुष्टोऽहं, त्वं वरं वृणु ॥ 45 ॥ सा कथयति भर्तारं परपत्नीलम्पटं दश त्वम् । षण्मा सान्ते मरिष्यति स तवेति तक्षको भणति ॥ 46 ॥ सा तं विसृज्याहिं स्वस्थाने संस्थिता ततश्चतुरा । कुड्यान्तरे स्थितेन सूरेण विलोकितं सर्वम् ॥ 47 / / स चिन्तयति वचनातीतमहो! महेलानामधमचरितमिदम् । यया विडम्बितः श्वा सूरो भरटः खरो जात: ॥ 48 ॥ यन्न हि करोति ब्रह्मा ध्यानेन न प्रेक्षते हरो यञ्च । विष्णूदरे नास्ति कुर्वन्ति तन्निर्दया: स्त्रियः ॥ 49 ॥ इति ध्यायन् * सूरः संप्राप्तो झटिति हिंडलोरपुरे । भुनक्ति भोगान् सुन्दरीसाधं नित्यं सशङ्कमनाः ॥ 50 ॥ प्रणयकरैर्विविधोपायैआस्यहास्यप्रमुखैः । तोषयति सुन्दरी तं न हि तोषं धरति स किमपि ॥ 11 ॥ श्वश्रुः पृच्छति रहो जामातृक ! दृश्यसे कथं दुःखित्ः। स भणति * मातः ! दुःखं मया न शक्यते कथयितुम् ॥22॥ असमर्थस्य तु पुरतो दुःखं मुधा कथं कथ्यते मातः ! ? / तत्पुरतः कथनेऽश्रुनिपतिः Jain Education in For Private Personel Use Only nebo Page #14 -------------------------------------------------------------------------- ________________ श्री चतुर्थ वर्षमान उन्नास deshnaa। ॥ 4 ॥ वि. संदरिसर जस मोडराए सवसार वित्राणं, किन निवाओ पर होइ ॥ 53 ॥ अत्थि ममं सामत्थं, जामाउ ! गाउमुच्छहे हेउं । वाहीए विनाणं, विणा तिगिच्छा ण हु हवेइ ॥ 54 ॥ छम्मासते भावी, मरणं मह तक्खगाहिओ माय ! / सो चौराए सवसी-को बलेणं कुणै एवं ॥ 55 ॥ मा बीहेसु तुम सुम, पुत्तिजुना तुह सुहं करिस्सामि । सहरं मुंजसु भोए, चिट्ठसु सुहमवहरतु संकं ॥ 56 ॥ णो काई सो सल्लं, सिहलं चौराकयस्थियो baaddhN। taha vi hu सुंदरिसद्धिं, चिढेइ भ मच्चुभीरू सो ॥ 57 ॥ माऊए पुत्तीए, पुढो गिहद्दारकुडमाएसु । प्रालिहिया दो मोरा, पच्चक्खं जंगमा व वरा । / 58 ॥ वेइप्रमुवविसिऊणं, तामो सुईभूय मायपुत्तीओ । ते मोरे पूनंती, पणजावपरायणाउ तया । / 56 ॥ तम्मि दिणे जमरूविणि, समागए मच्चुभीरुओ सूरो । मर्ज पहजपेई, मज्झन्हे मम धुवं मरणं । / 60 / / सा भणइ सामिप्र! तुमं, पिच्छसु अम्हाण सचिसामत्थं । धीरत्तणमवलंबिल, परं भवति ॥ 13 ॥ अस्ति मम सामय जामातृक ! ज्ञातुमुत्सहे हेतुम् । व्याधेर्विज्ञानं विना चिकित्सा न हि भवति ॥ 14 / / पण्मास्यन्ते भावि मरणं मम तक्षकाहितो मातः ! / स चतुरया स्ववशीकृतो बलेन करोत्येवम् ॥ 55 ॥ मा विभीहि त्वं सुत ! पुत्रीयुता तव सुखं करिष्यामि । स्वैरं भुग्धि भोगान् तिष्ठ सुखमपहर शङ्काम् ॥ 56 ॥ नोऽकार्षीत्स शल्यं शिथिलं चतुराकदर्थितो बाढम् । तथापि हि सुन्दरीसाधं तिष्ठति च मृत्युभीरुः सः ॥ 17 ॥ मात्रा पुत्र्या (च) पृथ्ग्गृह्द्वार्कुद्द्य्भाग्योः। आलिखितौ द्वौ मयूरो प्रत्यक्षं जङ्गमाविव वरौ ॥ 58 ॥ वेदिकामुपविश्य ते शुचीभूय मातृपुत्र्यो । वो मयूरौ पूजयन्त्यौ घनजापपरायणे तदा ( जाते)॥19॥ तस्मिन् दिने यमरूपिणि समागते मृत्युभीरुकः सूरः । भार्या प्रति जल्पति मध्याहे मम ध्रुवं मरणम् ॥ 6 ॥ सा भणति स्वामिन् ! त्वं प्रेक्षस्वावयोः शक्तिसामर्थ्यम् । धीरत्वमवलम्ब्य चित्रकरं शीघ्रविघ्नहरम् ॥ 61 ॥ * ॥ 4 // Jan Education in w.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ चित्तयरं सिग्धविग्यहरं ॥ 61 ॥ गोमयजोएण गिह, काऊण विसेसमोऽइरमणिज । ठविपासणं च मज्झे, ठविश्रो तीए । तहिं सबई ॥ 62 / / सुइवत्थाओ तामो, करम्मि काऊणमक्खए दो वि । वेईई गए जाव य, कसिखाभुमंगं च पिच्छति ॥ 63 ॥ अहिमंतिमखएहिं, छडिया ते दो वि मोरया ताहिं । अद्धद्धं काऊणं, तेहिमही सो घओ वयणे ॥ 64 ॥ ते केगिणो वि केकं, काऊण नहंगणे गया झत्ति । चिंतै सविम्हयं सो, अम्मो (भब्बो)! चित्र मंतमाहप्पं ॥ 65 ॥ काऊण सो सिणाणं, महुन्छवे पुण पियाजुओ भोए । भुंजइ दाणं दितो, पुणजम्मत्तं च मयतो ॥ 66 ॥ चौरा पुच्छइ असई, हिंडलोरागए जणे सके । रो किं कुणै तहिं 1, विपरै दाणं(ति)ते भणंति ॥ 67 ॥ सिममजारीरूवं, काऊणं मच्छरेण सा पत्ता । सुंदरिभवणे सद्दे, कुणेइ कुडिलासया चौरा ॥ 68 ॥ मायापुत्तीमो तं, दहूं मजारिमाउ किण्हाभो । गोमययोगेन गृहं कृत्वा विशेषतोऽतिरमणीयम् । स्थापयित्वाऽऽसनं च मध्ये स्थापितस्तया तत्र स्वपतिः ॥ 62 ॥ शुचिवस्ने ते करे कृत्वाऽक्षतान् द्वे अपि । वेद्यां गते यावच्च कृष्णभुजङ्गं च पश्यतः ॥ 63 ॥ अभिमन्त्रिताक्षतैश्चटितौ तौ द्वावपि मयूरौ ताभ्याम् । अर्धाधं कृत्वा ताभ्यामहिः स धृतो वदने । 64 ॥ तौ केकिनावपि केका कृत्वा नभोऽङ्गणे गतौ झटिति । चिन्तयति सविस्मयं सोऽहो । चैव मन्त्रमाहात्म्यम् ! ॥ 65 ॥ कृत्वा स स्नानं महोत्सवान् पुनः प्रियायुतो भोगान् । भुनक्ति दानं ददत् पुनर्जन्मत्वं च मन्यमानः । / 66 / / चतुरा पृच्छत्यसकृत् हिंडलोरागतान् जनान् सर्वान् । सूरः किं करोति तत्र 1 वितरति दानं (इति)ते भणन्ति । / 67 ॥ सितमार्जारीरूपं कृत्वा मत्सरेण सा प्राप्ता । सुन्दरीभवने शब्दान् करोति कुटिलाशया चतुरा ॥ 68 ॥ मातृपुख्यौ तां दृष्टा मार्जारिके कृष्णे । भूत्वा तया साधं युध्येते परस्परं बाढम् ॥ 66 ॥ उत्पत्योत्पत्य पतन्ति मियो मूर्छिता भूम्याम् । krandanti Jan Education Intallonal For Private Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ श्री चतुर्थ उद्धास्ः। vrssmaandeshnaa| होऊण तए सद्धिं, झुझंति परुप्परं पाई ॥ 66 ॥ उप्पडिउप्पडिऊणं, पडंति मिह मुग्छिआउ भूमौए। कंदति कुसदेणं, नहदंतवणाउलाओ a॥7॥ चौरामतबलेणं, विहुरत्तणमागयाउ ताउ दुवे । निजिणिऊणं नूणं, तयंगणे नचिऊण गया ॥ 51 ॥ तं सव्वं पिच्छित्ता, सूरो भयभीमाणसो भणइ । किं जुज्ज्ञह मे एवं ?, सिमरूवा का णही एसा? ॥ 72 ॥ एगाइ तए तुब्भे, दो वि पहाराउ जजरकयाभो । सिलवण्णा का एसा 1, को तुम्ह इहं वैरहेऊ? ॥ 73 ॥ सुंदरिया भणइ इमं, चौरा तुह सिद्धसाइणी अस्थि । आहुणिआऽहं निपला-सिणी (2) सजणणी इह जाया ॥ 74 ॥ घणमंततेअवलओ, सपत्तिवहरेण मंच माय जुनं । चौरा हणिस्सई ही, पइणो इस साहिअइ दुसहा ॥ 75 / / तं सुणिम संकिममणो, सूरो चिंतेइ इभ मणे ही ही । महकूडनिवासे इं, पडिओ साइणिसमूहम्मि ॥ 76 ॥ मासंते पुण पत्ता, चौरा मजाकुशब्देन नखदन्तव्रणाकुलाश्च ॥ 70 ॥ चतुरामन्त्रबलेन विधुरत्वमागते ते द्वे । निर्जित्य नूनं तदङ्गणे नर्वित्वा गता ॥ 1 ॥ तत्सर्व प्रेक्ष्य सूरो भयभीतमानसो भणति । किं युध्येथे युवाम् एवं 1 सितरूपा का नखी एषा ? ॥ 72 ॥ एकया तया युवां द्वे अपि प्रहाराजर्जरीकृते । सितवर्णा कैषा ? को युवयोरिह वैरहेतुः ॥ 73 ॥ सुन्दरी भणतीमं चतुरा तव सिद्धशाकिन्यस्ति । आधुनिकाऽहं निःपलाशिनी (1) सजननीह जाता॥ 74 ॥ घनमन्त्रतेजोबलतः सपत्नीवरेण मां च मातृयुत्ताम् । चतुरा हनिष्यति हि पत्युरिति कथयति दुस्सहा ॥ 75 ॥ तच्छ्रुत्वा शङ्कितमना: सूरश्चिन्तयतीति मनसि ही ही । महाकूटनिषासेऽहं पतितः शाकिनीसमूहे ॥ 76 ॥ मासान्ते पुनः प्राप्ता चतुरा मार्जारिका ग्लानत्वम् । नयति कृष्णे इमे पूर्वमिवाहो ! कषायबलम् ! ॥ 77 ॥ प्रगता मार्जारी. Jain Education in For Privat p LIVE7 anuse only Ahirw.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ रिमा गिलाणतं । इ कसिणमीसीओ, पुव्वं व अहो ! कसायबल ! ॥ 77 ॥ पगया सिमा ठिश्रामो, कसिणाभो तेण कारणे पढे । साहै सुंदरिया णो, सामित्र! मंतो स्थि अणुसती ॥ 7 ॥ तुह वसमेगै कारण-मत्थि किवाहार ! जई तुह सिणेहो । मझुवरि पडिवासु, तए मए साहि सव्वं ॥ 79 ॥ सूरेणुत्तं भद्दे , साहसु सा भणइ थाह ! निसुणेसु । जा जुज्झइ सेमा सं, भणेसु पयडक्खरं एवं ॥ 50 ॥ सिअमेअं किण्हे ! तं, लाहि खणेणं इमं च खाए । तुह वृत्तीए सबली-हौं तं मारैस्सामो ॥ 81 ॥ सेमा वि तैभवारं, पत्ता झुज्झइ ताहिं कण्हाहिं । सद्धिं जाव पजंपइ, सूरो तक्कालमिश्र ताव ॥ 82 ॥ लाहि खणेण से, किण्हे ! खाएसु हम पवुम्मि । मरमाणं तं सेअं, मिण्हंति गलम्मि किएहाउ ॥ 83 ॥ मरमाणं तं सेभं, पिच्छिम सरो विचिंतए चित्ते । मह पुण्णेणं सेना, मरिस्सई वयणमत्तेणं ॥ 84 ॥ मह वयसिता स्थिते कृष्णे तेन कारणे पृष्टे । कथयति सुन्दरी, भावयोः स्वामिन् ! मन्त्रोऽस्त्यगुशक्तिः । / 78 ॥ तव वशमेकं कारणमस्ति कृपाधार ! यदि तव स्नेहः । ममोपरि, प्रतिपद्यस्व ततो मया कथितं सर्वम् ॥ 79 ॥ सूरेणोक्तं भद्रे ! कथय, सा भणति नाथ ! nishRnnu। या युध्यते श्वेता तां भण प्रकटाक्षरमेतत् । / 80 ॥ सितामेता कृष्णे ! त्वं लाहि क्षणेनेमां चखाद । (इति) तवोक्त्या सबलीभूय तो मारयिष्यावः ॥ 81 ॥ श्वेताऽपि तृतीयवारं प्राप्ता युध्यते ताभ्यां कृष्णाभ्याम् । साथै यावत् प्रजल्पति सूरस्तत्कालमिति तावत् ॥ 2 ॥ लाहि क्षणेन श्वेता कृष्णे ! खादेति प्रोक्ते । म्रियमाणां तां श्वेतां गृहणीतः गले कृष्णे ॥ 83 ॥ म्रियमाणां तां श्वेतां प्रेक्ष्य सुरो विचिन्तयति चित्ते । मम पुण्येन श्वेता मरिष्यति वचनमात्रेण ॥ 84 ॥ मम वचनाते कृष्णे म्रियेयातां यदि तदा श्रेयः । प्रेक्ष आश्चर्यमई विपरीतं ततः कथयामि Jan Education Intel For Private Personal Use Only madainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ caturtha उवास्ः। vrdhmaandeshnaa|| णामो तामो, किएहामओ मरंति जै तया सेभ्ण्। पिच्छामच्छरिश्रमह, विवरीअं तो पसाहेमि ॥ 85 ॥ सूरो पयर्ड जंपह, सेए ! मारसु इमाउ किएहामो । सेभाए किएहाओ, मयरूवाओ कयाउ तो ॥ 86 ॥ इगवयणेशं पि तओ, जायामो जाव विगयपाणाभो । सरो बाढं हिट्ठो, निरोसहं मह गमओ वाही ॥ 87 ॥ उड्डक्किरिश्रमाकिच्चा, सूरो भाउअगिहे गओ भयो । गामंतरम्मि पत्तो, माया से विजए तैया ॥ 88 ॥ भाउअजायं पणमित्र, एस ठिओ मत्तिकीलियो तत्थ । दहआहीणं देवर-मवि तं सुस्सूसई सा य ॥ 86 ॥ अह एगया सिरम्मी, भाउअजाया khivei se telN। खित्ताउ रस्सिजुत्तो, तयागमो हालिमो झत्ति ॥ 10 ॥ सो भणइ माय ! मिंढा-मित्रो मओ अहुण तुह महावसहो । दाणिं हु वाववेला, जाइ विलोइजए वसहो । 91 ॥ सूरस्स सिरे खिप्पं, सा खिप्पइ कुडिलमाणसा चुण्णं । तकालं सो जाओ, वसहो बद्धो सुरस्सीहि ॥ 12 ॥ तं गहिऊणं सीरी, वाहै सीरम्मि दुःक्खिमं दीणं । नत्थाए तुडिआए, अनय जाभो अ सो सूरो । / 85 ॥ सूरः प्रकटं जल्पति श्वेते ! मारयेमे कृष्णे । श्वेतया कृष्णे मृतरूपे कृते ततः ॥ 86 ॥ एकवचनेनापि ततो जाते यावद्विगतप्राणे । सूरो बाढं हृष्टो निरौषधं मम गतो व्याधिः ॥ 7 ॥ ऊर्ध्वक्रियामकृत्वा सूरो भ्रातृगृहे गतो भयतः । मामान्तरे प्राप्तो भ्राता तस्य विद्यते तदा ॥ 8 ॥ भ्रातृजायां प्रणम्यैष स्थितो भक्तिकीलितस्तत्र । दयिताहीनं देवरमपि तं शुभ्रषति सा । च ॥ 89 ॥ भकदा शिरसि भ्रातृजाया क्षिपति तस्य तेलम् । क्षेत्रात् रश्मियुक्तस्तदाऽऽगतो हालिको झटिति ॥ 6 ॥ स भणति मातर्मेण्ढाभिधो मृतोऽधुना तव महावृषभः । इदानी हि वापबेला याति विलोक्यते वृषभः ॥ 11 ॥ सूरस्य शिरसि क्षिप्रं सा क्षिपति कुटिलमानसा चूर्णम् । तत्काल स जातो वृषभो बद्धः surshmibhiH॥92|| तं गृहत्विआ सीरी वाहयति सीरे दुःखितं दीनम् । JainEducation For Private Personel Use Only Page #19 -------------------------------------------------------------------------- ________________ // 13 // siggha पलायमाणो, पिढे धावंतहालिए सूरो । सम्मुहमितस्स पुणों, मिलिमो निभाउणो मग्गे ॥ 14 ॥ / मह बंधवेण मणिओ , सूरो वणजारो कहिं जासि । भागतूणालिंगिम, सुहेण चिट्ठसु मह गेहे ॥ 95 ॥ सो मणइ जाहि बंधव !, तुह मजा सिद्धसाइणी अस्थि । तीएहं काऊणं, वसहो अहवाहिमो सीरे ॥ 16 ॥ तत्तो गच्छसु बंधव !, णाहं चिभ तुह गिह समिस्सामि । वणमहुणा सरणं मे, गिहे गिहे साइणी अस्थि ॥ 17 ॥ इम पमणंतो गच्छद, सूरो मह निवडियो महारणे । पिच्छा सो छप्पुरिसे, ऐपुढे तिणभरकंते ॥ 8 ॥ निम्माणुसे वणे सो, पिच्छंतो ते वि पुच्छए झत्ति । मणिमाणिकसुवण्णा-हरणा किं तिणवहा तुम्भे? ॥ 66 ॥ ते विति अस्थि एगा, वुड्डा इत्थी अईव जरगहिश्रा । अम्हेहिं छण्णवतिण-भारे भाणावए एसा ॥ 10 ॥ सा देह जहिच्छाए, भन्नं वसणं च भूसणं सव्वं । नस्तायां त्रुटितायामन्यदा जातश्च स सूरः ॥ 93 ॥ शीघ्रं पलायमानः पृष्ठे धावद्धालिक: सूरः । सम्मुखमायत: पुनर्मिलितो निजभ्रातुर्मार्गे ॥ 94 ॥ अथ बान्धवेन भणितः सूरो ब्रजर्जर: कुत्र यासि । भागत्यालिङ्गय सुखेन तिष्ठ मम गेहे ॥ 15 ॥ स भणति याहि बान्धव ! तव भार्या सिद्धशाकिन्यस्ति । तयाऽहं कृत्वा वृषभोऽतिवाहितः सीरे ॥ 96 / / ततो गच्छ बान्धव ! नाई चैव तव गृहं समेष्यामि । वनमधुना शरणं मे गृहे गृहे शाकिन्यस्ति ॥ 9 ॥ इति प्रभणन् गच्छति सूरोऽथ निपतितो महारण्ये । प्रेक्षते स षट् पुरुषानतिपुष्टांस्तृणभराक्रान्तान् ॥18॥ निर्मानुषे वने स प्रेक्षमाणस्तानपि पृच्छति झटिति । मणिमाणिक्यसुवर्णाभरणाः किं तृणवहा यूयम् ॥ 99 ॥ ते ब्रुवन्त्यस्येका वृद्धा स्त्री अतीव जरागृहीता । भस्माभिः षट् नवतृणभारानानाययत्येषा ॥ 10 ॥ सा ददाति यथेच्छमन्नं वसनं च भूषणं सर्वम् । भतिजीणमश्वकस्था प्रत्यक्षा कल्पवल्लीव ॥ 101 ॥ सूरः पुनः Jain Education int o nal For Private Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ caturtha unlaasH| vrssmaandeshnaa| // 7 // भैजिण्णमंचगत्था, पञ्चक्खा कप्पवल्ली व ॥ 1.1 ॥ सरो पुणो पजंपइ, भो ! तिणचारी हिं किं कुणै एसा ? / ते विति किमम्हाणं, एआए मह । चच्चाए ? ॥ 102 ॥ सो चिंसह ताव सयं, पिच्छेमि सरूवमन्भुमिमीए । तो कयसिरतिणभारो, तेहिं समं संगो सूरो ॥ 103 / / ते विति किमभिहाणं, तुह ? स भणइ घिट्टओ मि णामेणं । सत्तममाया णो तं, इस भणि गया गिहे ते वि ॥ 104 ॥ सुट्ठाणे संठावित्र, भारे भरिऊणमंबुणा कुंडं । घिद्वेणं सह हिट्ठा, वुड्ढापासम्मि ते पत्ता ॥ 105 ॥ वुहाइ भासिया ते, वच्छा ! को सत्तमो ऐकिसंगो? ते चिंति वणे दिट्ठो, माऊए पाविमो पासे ॥ 106 ॥ वुड्डा धिट्ठयपिढे, करजुसलं णसिश्र सायरं भणइ । वच्छ! वर दिवो सी, कियोऽहुणा दैवमो कीस 1 ॥ 107 ॥ भुजसु पुत्त! चिरं मह, गेहे चिद्वेसु तं जहिच्छाए । सो भणइ जम्मदुहिनो, तुह पासे माय! चिडेमि ॥ 108 / / न्हविऊणिच्छाभोण-मेसो भुत्तूण चिंतए एवं । जाइ कहिं तिणसलिलं 1, इंति कहं इत्थ वत्यूइं? ॥ 1.6 / / पिच्छे मज्झणिप्रजल्पति भोः ! तृणचारीभिः किं करोत्येषा । ते ब्रुवन्ति किमस्माकमेसया भद्र ! चर्चया ? ॥ 102 ॥ स चिन्तयति तावत्स्वयं प्रेक्षे स्वरूपमद्भुतमस्याः । ततः कृतशिरम्तृणभारस्तैः समं संगतः सूरः ॥ 103 ॥ ते ब्रुवन्ति किमभिधानं तव ? स भणति घृष्टकोऽस्मि नाम्ना । सप्तमभ्राता नस्त्वमिति भणित्वा गता गृहे तेऽपि ॥ 104 ॥ सुस्थाने संस्थाप्य भारान् भृत्वाऽम्बुना कुण्डम् । घृष्टेन सह हृष्टी वृद्धापावे ते प्राप्ताः । / 105 ॥ वृद्धया भाषितास्ते वत्साः ! कः सप्तमोऽतिकृशाङ्गः । ते ब्रुवन्ति वने दृष्टो मातु: प्रापितः पावे । / 106 / / वृद्धा घृष्टपृष्ठे करयुगलं न्यस्य सादरं भणति । वत्स ! वरं दृष्टोऽसि कृशोऽधुना देवतः किम् ? ॥ 107 ॥ / भुव पुत्र ! चिरं मम गेहे तिष्ठ त्वं यथेच्छम् । स भणति जन्मदुःखितस्तव पार्श्वे मातः ! तिष्ठामि ॥ 108 ॥ स्नात्वेच्छाभो Jain Education For Private Personal Use Only TAmainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ |साए, कारणमच्छरकारि पुरिसाणं । पल्लंके मिउफरिसे, सुत्तो सो कवडनिदाए ॥ 110 ॥ बुट्टा भै पयर्ड, समैकवम्मि' अद्धरत्तम्मि । सुत्तो जग्गइ को वा', इन वुत्ते जंपइ ण को वि ॥ 111 ॥ मुत्तूण जिण्णमंचग-मागंतृणंगणे खणेणं सा । भूमीइ निषडिऊणं, जाया वडवा कुमंतेणं ॥ 112 ॥ तिणभारं भक्खिता, सयलजलं तक्खणेण पाऊणं । संजाया रूपवई, | विभूसिआहरणपयरेण ॥ 113 ॥ सा सिग्धं जाइ तो, विणिग्गया पिट्ठगो हबह सूरो । बहुजोइजोइणीसय-संकुलमाविसइ महषिवरं ॥ 114 ॥ साहति जोइणीभी, मायससा आगयागया भो भो । / प्रालिगिऊण तामो, पडिआओ जरैपाएसुं ॥ 115 ॥ उववेसिभासणे तं. संसेवित्र ताओ इन पसाहति । किं वाणीमा तुमए, माय ! बली निथसुभआहेउं । / 116. / / वुड्डा पसाहए इम, धीरा चिम होह वच्छिमा तुम्भे । तुम्हकए आणेमी, पुरिसे इंतूण मेहु बलि ॥ 117 ॥ संपत्तो ताव जनमेष भुक्त्वा चिन्तयत्येवम् । याति कुत्र तृणसलिलमायान्ति कुतोऽत्र वस्तूनि ॥ 106 / / प्रेक्षे मध्यनिशायां कारणमाश्चर्यकारि पुरुषाणाम् । पल्यके मृदुस्पर्श सुप्तः स कपटनिद्रया ॥ 110 ॥ वृद्धा भणति प्रकटं समतिक्रान्तेऽर्धरात्रे । सुप्तो जागर्ति को वा ? इत्युक्ते जल्पति न कोऽपि ॥ 111 / / मुक्त्वा जीर्णमश्चकमागत्याङ्गणे क्षणेन सा । भूम्यां निपत्य जाता वडवा कुमन्त्रेण । / 112 ॥ तृणभारं भक्षयित्वा सकलजलं तत्क्षणेन पीत्वा । संजाता रूपवती विभूषिताभरणप्रकरेण ॥ 113 ॥ सा शीघ्रं याति ततो विनिर्गता पृष्ठगो भवति सूरः । बहुयोगियोगिनीशतसंकुल माविशति महाविवरम् ॥ 114 ॥ कथयन्ति योगिन्यो मातृष्वसाऽऽगताऽऽगसा । भो भोः ! / पालिङ्गध ताः पतिता जरतीपादयोः । / 115 ॥ उपवेश्यासने तां संसेव्य वा इति कथयन्ति । किं नानीतस्त्वया मातलिर्निजसुताहेतुम् ॥ 116 / / वृद्धा कथयतीति धीराः खलु भवत वत्साः! यूयम् । युष्मत्कृत आनयामि पुरुषाम् हत्वा Jan Education For Private Personal use only ainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ caturtha उदास crdhmaandeshnaa| // 8 // नरो, किसगत्तो सत्तमोऽहुणा एगो । चिट्ठह चउद्दसिं जा, pu9i भासेइ सो जाव ॥ 118 ॥ मंसाइ भक्खिऊणं, पच्छा वलिमा विसजिया ताहि । घिटो पिच्छइ सव्वं, मंतरिओ सयं तीए ॥ 116 ॥ जरतीए पुण रूवं, काऊणं सिद्धसाइणी सुत्ता । वीसासिऊण लोओ, जद्धो ही साइणीहिं जए । / 120 ॥ चिंतेइ घिट्टमो सो, पुण साइणिसंकडे निवडियो है। ही ही जत्थ वएमी, तत्थ ममं साइणीजोमो ॥ 121 ॥ इन झायंतो सूरु-गमे गमो सो वणम्मि ते वि नरा । तिणहेउं घिटेणं, निस वरिअं सिं पुरो कहिनं ॥ 122 ॥ ते साहति ण दिद, माऊए एरिसं कयाइ तमो । चिट्ठह मे सुइलुद्धा, वएमि हं झत्ति पावाओ ॥ 123 / / ते ति विभारेमो, भाय! विलंब कुणेसु निसमेगं । दंसेसु म्हाणं से, चरिअं जयजीवघायकरं ॥ 124 ॥ गहिऊण भारए ते, समागया करिन दिवसकिच्चाई । पालोइऊण सुत्ता, te sance कवडनिदाए ॥ 125 ॥ मेधबलिम् । / 117 ॥ संप्राप्तस्तावन्नरः कृशगात्रः सप्तमोऽधुनैकः । तिष्ठत चतुर्दशी यावत् पुष्टिमासादयति स यावत् ॥ 118 ॥ मांसादि भक्षयित्वा पश्चाद्वलिता विसृष्टा ताभिः । पृष्टः प्रेक्षते सर्व स्तम्भान्तरितः स्वयं त्स्याः॥110॥ जरत्याः पुना रूपं कृत्वा सिद्धशाकिनी सुप्ता । विश्वास्य लोको जग्धो ही शाकिनीमिर्जगति ॥ 12.11 चिन्तयति घृष्टकः स पुनः शाकिनीसंकटे निपतितोऽहम् । ही ही यत्र ब्रजामि तत्र मम शाकिनीयोगः ॥ 121 ॥ इति ध्यायन सूर्योद्मे गतः स बने तेऽपि नराः । तृणहेतुं घृष्टेन निशाचरितमेषां पुरः कथितम् ॥ 122 ॥ ते कथयन्ति न दृष्टं मातुरीदृशं कदापि ततः । तिष्ठत यूयं सुखलुब्धा ब्रजाम्यहं झटिति पापातः ॥ 123 ॥ ते बुवन्ति विचारयामो भ्रातर्विलम्बं कुरु निशामेकाम् । दर्शयास्माकं तस्याश्चरितं जगज्जीवघातकरम् ॥ 124 ॥ गृहीत्वा भारान् ते समागताः कृत्वा दिवसकृत्यानि । सानोच्य सुप्तास्ते सर्वे कपटनिद्रया ॥ 125 ॥ पूर्वमिव तैर्जरतीचरितं sarva 8 ॥ Jan Education Intallonal For Private Personel Use Only Page #23 -------------------------------------------------------------------------- ________________ पुत्वं व तेहि जरई-चरिमं सव्वं विलोइमं त्त्तो। ते साहंतन्नुन्न, कायब्वमयो वरं किं मो? ॥ 126 ॥ विडो भणेइ एसा, मारेअव्वा दुभं गया निदं । पाए दोहिं दु हत्थे, दोहिं सिर धरिम एगेणं । / 127 ॥ दोहिं लौडेहि मिसं, पकुट्टिमा तह मई गया जह सा । ततो निम्भयचित्ता, पुवासं पट्टिआ ते a॥128 ॥ ते जंता महरण्णे, पिच्छति महापुरं सिरीरम्मं । सिप्पाणईतडम्मी, तिलोअतिलगोवमं गुरुमं ॥ 128 / / नारंगनागपुन्ना-बसुजंबीरपायबेहिं मिसंहिंतालतालकेसर-कयलीहिं मणोहरं वहिना ॥ 130 / / वावीकूवतडाग-प्पमुहमढा गुरुप्रसत्गेहाणि । दीसंती सग्गतुल्ला, जत्थ पएसा सिरिप्पवरा ॥ 131 ॥ सोहेइ जत्थ सालो, सुवण्णकविसीसमणहरो गुरुभो । ऐविप्फुरंतगौर-दारज्झयतोरणप्पवरो ॥ 132 ॥ दीसेइ वत्थु पवरं, पडि घणमावणेसु जह दिटुं । विन्हारम्मि भुवणं, सयलं मकंडमहरिसिणा ॥ 133 ॥ गिहसेगी सुविमाण-स्सेणी विव हासए सुव्न्न्न्न्म्या। जिणभवणसिहरसंठिन--कंचणकलसेहिं कयसोहा विलोकितं ततः । ते कथयन्त्यन्योऽन्यं कर्तव्यमतः परं किं भोः ? ॥ 126 ॥ घृष्टो भणत्येषा मारयितव्या द्रुतं गता निद्राम् । पादौ द्वाभ्यां द्वौ हस्तौ द्वाभ्यां शिरो धृत्वैकेन । / 127 ॥ द्वाभ्यां लकुटै शं प्रकुट्टिता तथा मूर्ति गता यथा सा । ततो निर्भयचित्ताः पूर्वाशां प्रस्थितास्ते च । 128 ॥ ते यान्तो महारण्ये प्रेक्षन्ते महापुरं श्रीरम्यम् । सिप्रानदीतटे त्रिलोकतिलकोपमं गुरुकम् । / 129 / / नारङ्गनागपुन्नागाम्रसुजम्बीरपादपइ शम् । हिंतालतालकेसरकदलीभिर्मनोहरं बहिः ॥ 130 ॥ वापीकूपतटाकप्रमुखमठा गुरुसत्रगेहानि । दृश्यन्ते स्वर्गतुल्या यत्र प्रदेशाः श्रीप्रवराः ॥ 131 ॥ शोभते यत्र शालः सुवर्णकपिशीर्षमनोहरो गुरुः । अतिविस्फुरद्गोपुरद्वारध्वजतोरणप्रवरः ॥ 132 ॥ दृश्यते वस्तु प्रवरं पतितं घनमापणेषु यथा दृष्टम् । विष्णूदरे भुवनं सकलं मार्कण्डमहर्षिणा Jan Education Intallonal For Private Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ caturtha श्री vrssmaandeshnaa| उल्लास्ः। / / 134 ॥ दहण रायमग्गं, ऐसुन्न सम्वो तया पगया । तुरयपयाइ~ विलोइन, ते पचा रायभवणम्मि ॥ 135 ॥ तत्थ गया ते तत्तो, पुरनो पिच्छति बंधुरं भवणं । धवलं सहस्ससिहरं, केलासगिरिंदसरिससिरिं ॥ 136 ॥ तत्थ पविट्ठा दारं, | पवालदलमंडियं ससंकपया । जलविन्भमेण नीला-वणीइ तिणविम्भमेणं वा ॥ 137 ॥ वुड्डा पुरोवविहा, दिद्वेगा छिन्ननासिधा तेहिं । थूलसरीरा बहुल-पहाभरुम्मासिदिअंता ॥ 138 ॥ देह णया साऽऽसीसं, हौ तुवाणं सुभारिमासंगो । रमणिजाहि कर्णीहिं, सत्तहि घिलसेह मो भद्दा! : 136 ॥ भग्गेसरो हवित्ता, चिट्ठो पुच्छेइ छिन्नणासं तं । | माय ! इमाउ कणीयो, कामो देवीसमाणाभो ? ॥ 140 ॥ खेमरसुभाउ मह सुप्री, योमित्तिअवयणो इहान्नीमा। तुम्हाणं पाणिग्गह-कए अहो । समिअ जायं । / 141 ॥ मुंजेह सुई भोए, परिणिभ एआउ पुन्न्न्न्पुग्न्नाओ। गिहमेश्र ॥ 133 ॥ गृहश्रेणिः सुविमानश्रेणिरिव भासते सुवर्णमयी । जिनभवनशिखरसंस्थितकाञ्चनकलशैः कृतशोभा ॥ 134 / / दृष्ट्वा राजमार्गमतिशून्यं सर्वतस्तदा प्रगताः । तुरगपदानि विलोक्य ते प्राप्ता राजभवने ॥ 135 ॥ तत्र गतास्ते ततः पुरतः प्रेक्षन्ते बन्धुरं भवनम् । धवसं सहस्रशिखरं kailaasgiriindrsdRshni||136 // तत्र प्रविष्टा द्वारं प्रवालदलमण्डितं सशङ्कपदाः । जलविभ्रमेण नीलावन्या तृणविभ्रमेण वा ॥ 137 ॥ वृद्धा पुर उपविष्टा दृष्टैका छिन्ननासिका तैः । स्थूलशरीरा बहुलप्रभाभरोद्भासितदिगन्ता । / 138 ॥ ददाति नता साऽऽशिर्ष भवतु युष्माकं सुभार्यासनः । रमणीयाभिः कनीभिः सप्तभिर्विलसत भो भद्राः ! ॥ 139 / / अप्रेसरो भूत्वा घृष्टः पृच्छति छिननासा ताम् । मातरिमाः कन्या: का देवीसमाना: 1 ॥ 140 ॥ खेचरसुता मया सुख ! नैमित्तिकवचनत इहामीताः । युष्माकं पाणिप्रहकृतेऽहो ! सत्यमिति जातम् । / 141 ॥ मुक्त सुखं भोगान् परिणीयता: Jain Education For Private Personel Use Only Page #25 -------------------------------------------------------------------------- ________________ Jain Education Inte अपवरगा, रमणिजा सुरहिदव्वा ॥ 142 ॥ एए जणममहरखा, पलंका इंसतूलियाना । चित्तमसालाउ सुष्मा, -1वायायण महराउ इमा ॥ 143 ॥ एए सत तुरंगा, मखवेएखाणुगामिणो वच्छा ! / पुष्वदिसं मुत्तूणं, विश्ररेह तत्रो जहिच्छाए ॥ 144 ॥ ताहि समं ते सब्बे, ठिया विसयलालसा विउलहरिसा । दोगुंदुगदेवा विव, रमंति वररंगसालासु । / 145 / / पुष्फावश्चर्यं कहा. वणम्मि पकुति ते जलक्कीलं । खेलंति बद्धदोला, कयाइ पदुमाई ॥ 146 ॥ योवदिसा एमए, निवारिश्रा केण कारणमहो ! / इत्र चिंतंति मिहो वे, फिंहा इवै रक्खमाणम्मि ॥ 147 ॥ संपता पुत्रदिसं, सूरुदए एगया हयारूढा । श्राजोयणम्मि सीसा - किडं (णं) पिच्छति भूवलयं ॥ 148 ॥ ते साहंति परुप्परमच्छरिश्रमिणं किमत्थि अवणीए ? / ग सुत्रं दिङ्कं ण कहिं, कहिजए कस्स पुरश्रो वा ? ॥ 146 ॥ अह तुरयखुराधाया-पूर्णपुण्याः । गृहमेशदपवरका रमणीयाः सुरभिद्रव्ययुताः ॥ 142 ॥ एते जनमनोहराः पल्यङ्का हंसतूलिकाछन्नाः । चित्रशालाः सुताः ! वातायनमनोहरा इमाः ॥ 143 / / एते सप्त तुरख्गा मनोवेगेनानुगामिनो वत्साः ! / पूर्वदिशं मुक्त्वा विचरत ततो यथेच्छम् ॥ 144 ॥ ताभिः समं ते सर्वे स्थिता विषयलालसा विपुलद्दर्षा । दोगुन्दुकदेवा इव रमन्ते वररङ्गशालासु । / 145 / / पुष्पावचर्यं कदापि वने प्रकुर्वन्ति ते जलक्रीडाम् । खेलन्ति बद्धदोलाः कदापि चम्पकद्रुमादिषु ॥ 146 ॥ पूर्वदिगेतया निवारिता केन कारणेनाहो ! / इति चिन्तयन्ति मिथस्ते स्पृहा भवति रक्ष्यमाणे ॥ 147 ॥ संप्राप्ताः पूर्वदिशं सूर्योदय एकदा हयारूढाः । आयोजनं शीर्षाकीर्ण प्रेक्षन्ते भूवलयम् ॥ 148 ॥ ते कथयन्ति परस्परमाञ्चर्यमिदं किमस्त्यवम्याम् । न श्रुतं दृष्टं न क्वापि कथ्यते कस्य पुरतो वा 1 ॥ 146 ॥ अथ तुरगखुराधाताहता इसति तुम्बिका च तेषामेका । रे ! तुरगवरखियो भुक्ताः पूर्वमस्माभिः ***+++++++* Wainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ बी चतुर्थ उद्धास्ः। vrdhmaandeshnaa| हया हसइ तुंबिया य से एगा। रे! तुस्यवरित्थीओ, भुत्तानो पुब्बमम्हेहिं ॥ 150 ॥ पिंटो पुच्छेइ अरे !, भणेसु के घोडगा ? इमे काओ । इत्थीयो ? कह भूमी, एसा नरसीससंकिण्णा ? ॥ 151 ॥ तुंबी भणेइ एसा, गयणासा सिद्धसाइणी अस्थि । तीए जोअणमाणा, सिरेहि चिम मंडिमा पुहवी ॥ 152 ॥ गच्छसु गच्छसु तो रे 1, सिग्धं सा जाव पिच्छए खोव । नासंति हयारूढा, ते सत्त वि गाढभयभीमा । / 153 ॥ मज्झन्हे ते सगिह, यो पचा जाव ताउ मिलिऊणं । साइंति माय ! अञ्जवि, ते सत्त विणागया पुरिसा ॥ 154 गयणासा गहिऊणं, चंगं गिहसिंगुवरिठिमा तत्तो । जंते वाउरएणं, ते तुरए पिच्छए यत्ति । / 155 ॥ भो भो वालेहासे, चं सा ताडए इस भयंती । ते वालिया तुरंगा, तेणाहयचंगसदेण ॥ 156 ते दिति पाउकामा, झंप ते कीलिया ण हु पडंति । हा! होही कोऽणत्थो ?, विवयंति भयदुमा ॥ 150 ॥ घृष्टः पृच्छत्यरे ! भण के घोटका 1 इमाः काः। स्त्रियः ! कथं भूमिरेषा नरशीर्षसंकीर्णा 1 ॥ 151 ॥ तुम्बी भणत्येषा गतनासा सिद्धशाकिन्यस्ति । तया योजनमाना शीर्षश्चैव मण्डिता पृथ्वी । / 152 ॥ गच्छत गच्छत ततो रे ! शीघ्रं सा यावत् प्रेक्षते नैव । नश्यन्ति हयारूढास्ते सप्तापि गाढभयभीताः ॥ 153 ॥ मध्याह ते स्वगृहं. नो प्राप्ता यावत्ता मिलित्वा । कथयन्ति मातरद्यापि ते सप्तापि नागताः पुरुषाः ॥ 154 ॥ गतनासा गृहीत्वा चङ्गं गृहशृङ्गोपरिस्थिता त्त्ः। यातो वायुरयेण तान् तुरगान् प्रेक्षते झटिति ॥ 155 ॥ भो भो वालयताश्वान् चङ्गं सा ताडयतीति भणन्ती । ते बालितास्तुरङ्गास्तेनाहतचङ्गशब्दन । ॥ 156 / / ते वदति पतितुकामा झम्पा ते कीलिता न हि पतन्ति । हा! भविष्यति कोऽनर्थो ? विवदन्ति भयकृता इति ते 1 वाचविशेषम्, ॥ 10 ॥ Jain Education in For Privat p anuse only Page #27 -------------------------------------------------------------------------- ________________ ima te // 157 // te आणिऊण सगिहे, नयडीए साहिभाइकोवेणं । म मुत्तथं पावा !, वयह कहिं वीससिभवहगा!? / / 158 ॥ जमजीह व करालं, काऊणं कत्तिअं करे निभए । घिट्ट कएहि दुहा, धरिउं पाडेइ भूमीए ॥ 156 ॥ हिमए ठवित्तु पाए, परुसक्खरमेव साहए एसा । मारुहिआसं चलिमो, दाणिमभो त हणिस्सामि । / 160 ॥ i8 सरेसु देवं, तुम न मुंचेमि रे ! बलेणं पि । इन तीए मणिभो सो, निन्मीमो साहसी भणइ ॥ 161 ॥ निण्णासे! तुह एगं, पुच्छोमि कुऊहलं मम हिअम्मि । को वीरवरो धीरो, जेण तुहं नासिगा छिण्णा । / 162 ॥ अह सा पसंतकोवा, निण्णासा पहरिसं सुमयणयणा । ghi8 मुत्तूणं सा, साहै तं वच्छ ! निसुणेसु ॥ 163 / / पुरुहूअपुरसमाणं, यामेण मणोरमं पुरं अस्थि । राया मणिरहणामा, मणिमाला वल्लहा होई ॥ 164 ॥ सोअरिभधीरित्रगुण-भिएसु सत्सु सुरसु जाएसु । दुबहमट्ठमगन्म, | | 157 ॥ त बानीय स्वगृहे नकट्या काथता अतिकोपेन । मां मुक्त्वा पापा:! ब्रजथ क्व विश्वस्तवधकाः ॥ 15 ॥ यमजिह्वामिव कराला कृत्वा कर्चिको करे निजे । घृष्ट कचैर्दुष्टा धृत्वा पातयति भूम्याम् ॥ 119 ॥ हृदये स्थापयित्वा पादौ परुषाक्षरमेवं कथयत्येषा । पारुह्याश्वं चलित इदानीमतस्त्वां हनिष्यामि ॥ 16 ॥ इष्टं स्मर देवं त्वां न मुञ्चामि रे ! बलेनापि । इति तया भणितः स निर्भीकः साहसी भणति ॥ 161 ॥ निर्नासे ! त्वामेकं पृच्छामि कुतूहलं मम हृदये । को वीरवरो धीरो! येन तव नासिका बिना ॥ 162 ॥ अथ सा प्रशान्तकोपा निर्नासा प्रहः सुभगनयना । घृष्टं मुक्त्वा सा कथयति त्वं वत्स ! निशृणु ॥ 163 ॥ पुरुहूतपुरसमानं नाम्ना मनोरम पुरमस्ति । राजा मणिरथनामा मणिमाला वल्लभाऽभवत् ॥ 164 ॥ 1 निर्नासिश्या. For Privat p anuse only Page #28 -------------------------------------------------------------------------- ________________ श्री चतुर्थ vrssmaandeshnaa| उल्लास niauare gharai मणिमाला ॥ 165 / / संजायाऽहं पुची, पंचहि धाईहि लालिया संती । विहिमा थेवेण कला-यरिएणं सव्वसस्थावऊ । / 166 ॥ जुरणपारंमाओ, जाओ मंते महाहिलासो मे । वसिकरिसणसंताव-धंभविमोहणविदोसेसु ॥ 167 ॥ रक्खसिसाइणिमारण-बलिरविचंदग्गहाण महमंता । पायालविवरपविसण-सग्गंगणगमणविजाओ ॥ 16 ॥ मयसंजीविणिविजा-पमुहाओ सिक्खिभाउ वच्छ ! मए । पाराहिओ सुराहिव-मंतो सहलो ममं जाओ ॥ 166 ॥ तस्स प्पमावो हं. सुरवैभवणं गया पमोएण । हूहूतुंवरुरंभा-घयाचिमामेणियाईहिं । / 170 ॥ पारद्धं महनट्ट, सिक्खियमखिमिसबसीकरण हेउं । घणतालमाणसुलय--झाणप्पमुहं मए झत्ति ॥ 171 ॥ रंभेगया ण पत्ता, तहाणे हे ठिआ मए त्त्तो। प्रहरंजिनो सुरिंदो, मणेइ सिटुं वरेसु तुमं ॥ 172 ॥ ससरूवधारिणीए, मए हरी पत्थिओ धवो हो । विहिजोएणं एवं शौर्यधैर्यगुणान्वितेषु सप्तसु सुतेषु जातेषु । दुर्वहमष्टमगर्भ निजोदरे धरति मणिमाला ॥ 169 ॥ संजाताऽहं पुत्री पञ्चभिर्धात्रीभिलोलिता सती । विहिता स्तोकेन कलाचार्येण सर्वशास्त्रवित् ॥ 166 / / यौवनप्रारम्भात् जातो मन्त्रे महाभिलाषो मे । वशिकर्षणसंतापस्तम्भविमोहनविद्वेषेषु ॥ 167 ॥ राक्षसीशाकिनीमारणबलिरविचन्द्रप्रहाणां महामन्त्राः । पातालविवरप्रवेशनस्वर्गाङ्गणगमनविद्या: ॥ 168 ॥ मृतसंजीविनीविद्याप्रमुखाः शिक्षिता वत्स ! मया । आराधितः सुराधिपमन्त्रः सफलो मम जातः ॥ 169 ॥ तस्य E प्रभावतोऽहं सुरपतिभवनं गता प्रमोदेन । हूहूतुम्बारम्माघृताचितामेनकादिभिः ॥ 10 ॥ श्रारब्धं महानृत्यं शिक्षितमनिमेषवशी करण हेतु । घनतालमानसुलयध्यानप्रमुखं मया झटिति । / 171 / | रम्भैकदा न प्राप्ता तत्स्थानेऽहं स्थिता मया त्त्ः। अतिरञ्जितः सुरेन्द्रो भणति श्रेष्ट वृणुष्व त्वम् । / 172 ॥ स्वस्वरूपधारिण्या मया हरिः प्रार्थितो धवो भव । विधियोगेनैतत् प्रतिपन्नं देवराजेन' ॥ 11 ॥ In Jan Education in For Private Personel Use Only nelibrary.org Page #29 -------------------------------------------------------------------------- ________________ पडिवयं देवराए ॥ 173 ॥ सुरवइणा सह संगो, जामो नरदुल्लहो सया मज्झ । ऐपीईगरो पुष्फग-बडुओ मह अत्रया भणइ ॥ 174 / / णेसु मम मद्दे ! तं, सग्ग पिच्छेभि नाडयं तुज्झ । बाढं निवारिओ में, पुणो पुणो पत्थए एसो ॥ 175 ॥ धम्मिन्ने सुअरूवं, काऊमं सो मए दुआं खिचो । सम्गिगिहम्मि गयाऽहं, पणचिमा णाडए सुइरं ॥ 176 ॥ खित्तो मए' सहस्थो, सिरम्मि भाराउले लयप्पंते । इंदो वि भग्गतालं, मणेइमं नाडयं मम्ग ॥ 177 ॥ निण्णासा तेण कया, रोसेणं' निहच्छिआ तया ह च । रे ! जासु माणुसतं, मुंजेसु पमायफलमे ॥ 178 ॥ पाए नंतूण मए, पसाहिओ सुरवई इम वच्छ! / देविंद ! कया होही, सावस्सेअस्स मह मुक्खो ? / / 179 ॥ मणुअपलं भक्खंति, पुच्छह तं साहसी जया कोई । कणासमसत्तेणं, तुह छिन्ना नासिगारंडे ! 1 ॥ 180 ॥ सावो मिच्छा होही, एस तया इन सुरेसरेण अहं । भणिया ॥ 173 / / सुरपतिना सह सङ्गो जातो नरदुर्लभः सदा मम । अतिप्रीतिकरः पुष्पबटुको मामन्यदा भणति ॥ 174 / नय मां भद्रे ! त्वं स्वर्ग पश्यामि नाटकं तव । बाढं निवारितो मया पुनः पुनः प्रार्थयत्येषः ॥ 175 ॥ धम्मिले शुकरूपं कृत्वा स मया भादूतं क्षिप्तः । स्वनिगृहे गताऽई प्रनर्तिता नाटके सुचिरम् ॥ 176 ॥ क्षिप्तो मया स्वहस्तः शिरसि भाराकुले लयप्रान्ते । इन्द्रोऽपि भग्नताला भणति मां नाटकं भग्नम् । / 177 ॥ नि सा तेन कृता रोषेण निर्भसिता तदाऽहं च । रे! याहि मानुषान्तं भुङ्क्वं' प्रमादफलमेतत् ॥ 178 ॥ पादौ नत्वा मया कथितः सुरपतिरिदं वत्स ! / देवेन्द्र ! कदा भविष्यति शापस्यैतस्य मम मोक्षः ? ॥ 179 / / मनुजपलं भक्षयन्ती प्रक्ष्यति त्वां साहसी यदा कोऽपि । केनासमसत्त्वेन तव च्छिन्ना नासिका रण्डे ? ॥ 18 ॥ शापो मिथ्या भविष्यत्येष तदेति सुरेश्वरेणाहम् । भणिता तदादिरीहशरूपेसेहागता झटिति ॥ 141 ॥ स्त्रीतुरङ्गमैः पुस्लोको पश्यामि नाडा नतिता नाटके सुचिरम् ॥ता रोषेण nirbhasita RA Jain Education in For Private Personal Use Only nelibrary.org Page #30 -------------------------------------------------------------------------- ________________ श्री vrdhmaandeshnaa| चतुर्य उदास्ः। ॥ 12 ॥ तयाइ एरिस-रूवेण इहागया शत्ति ॥ 181 / ' इत्थीतुरंगमेईइ, पुरलोओ विप्पयारिऊण मए । सम्वो वि मक्खिओ तह, विसेसभो भागयजणो वि ॥ 182 ॥ जोमणमिमभूमीए, समुक्करो तुंबिणीणमेस को । इत्थ मए केओभ, तए विणा वच्छ ! ण हु पुढे ॥ 183 ॥ वच्छेनं वरनयरं, एआमो सुरूविभाउ मजाओ । तुरया गिहमैगुरुमं, कुणेसु रजं जहिच्छाए ॥ 184 ॥ संजीवणीइ नयर, पुण्णं लोएहिं करिम निभठाणे । संठाविऊण घिटुं, चिट्ठइ पुग्वं व सग्गगया ॥ 185 ॥ सम्म कुरोइ रज, मणोरमक्खे पुरे बली पिट्ठो । ते छप्पुरिसे मिचे, ठवेइ सो मंडलीगपए ॥ 186 ॥ tassa'nayA समेमो, वणपालो विश्वेह नरवहणो । सामिश्र वणम्मि समण-स्समणिजुआ सरिणो पत्ता । / 187 ॥ श्रह राया गुरुवंदण-हेर्ड चलिमो विसुद्धसद्धाए । विहिचाहिगमो पुरभो वंदिन जहठाणमुरविसई ॥ 18 ॥ ते गुरुयो महुराए, वाणीए विति धम्ममाहप्पं । धम्मपरा चिमं पुरिसा, सेसनरा हुंति काउरिसा ॥ 18 ॥ लध्धुणं जे माणुस-जम्मं अहमा कुणंति णो विप्रतार्य मया । सर्वोऽपि भक्षितस्तथा विशेषत भागतजनोऽपि ॥ 182 ॥ योजनमितभूम्यां समुत्करस्तुम्बिनीनामेष कृतः । अत्र मया केनाप्येतत्त्वया विना वत्स ! न हि पृष्टम् ॥ 183 ॥ वत्सैतद्वरनगरमेताः सुरूपा भार्याः। तुरगा गृहमतिगुरुकं कुरु राज्यं यथेच्छम् ॥ 184 ॥ संजीवन्या नगरं पूर्ण लोकः कृत्वा नृपस्थाने । संस्थाप्य घृष्टं तिष्ठति पूर्वमिव वर्गगता ॥ 185 ॥ सम्यकरोति राज्यं मनोरमाख्ये पुरे बली घृष्टः । तान् षट् पुरुषान् मित्राणि स्थापयत्ति स मण्डलिकपदे ॥ 186 ॥ तस्यान्यदा समेतो वनपालो विज्ञपयति नरपतेः । स्वामिन् ! बने श्रमणश्रमणीयुताः सूरयः प्राप्ताः ॥ 187 ॥ अथ राजा गुरुवन्धनहेतुं पलितो विशुद्धश्रद्धया । विहिताभिगमः पुरतो वन्दित्वा यथास्थानमुपविशति ॥ 188 ॥ ते गुरवो मधुरया वाण्या बुवन्ति धर्ममाहात्म्यम् । ॥ 12 ॥ JanEducation inte For Private Persone Use Only Rainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ *** धम्मं । चिंतामणिं समुज्झर, सो वि महारोहणे पत्तो । / 160 / / अह देसखावसाणे, राया पुच्छेद किं कयं कम्मं । पुव्दभवे ! महे, महसाइणिसंकडे वडिमा ॥ 131 ॥ सूरी भणेह वच्छा !, सुरांतु जै कौगं तुवाणत्थि । जाओ हरिम्भमक्खो, दिश्रो पट्टापुरि पुच्वं ॥ / 192 / / साइणिकयत्थमो सो, जंतमहामंततंतजोएहिं । मंडेर मंडलाई, छप्पुरिसा गायया तत्थ । / 193 / / मुणियेगेणं धम्मे, थिरीकया कयविसुद्ध जिम्मा । कयसंलेहय कम्मा, ते सुहभावा मया सब्वे ॥ 164 ॥ मरिऊण तुम घिट्टो, संजाओ सो हरिममो विप्पो । छम्मंडलादिवा ते, तो साइखि संकडे वडिश्रा ॥ 165 ॥ पच्छा जं जिणधम्मो, कभो आ तं नराहिवो जाओ। पुष्वाद्दष्णं कम्मं, सुहमसुदं णो हवै विहलं ॥ 166 ॥ सुच्चा पुब्वभवं निधं नरवई ते मंडलेसा पुणो, पत्ता जाइसरं गही अचरणा सग्गं गया विस्सुआ । तत्तो भव्वजथा ! सया जिणमए कुब्वेह सव्वायरं, जेणं होइ जए जिश्रण सुलहा धर्मपरा एव पुरुषाः शेषनरा भवन्ति कापुरुषाः ॥ / 186 ॥ लब्ध्वा ये मानुषजन्माधमाः कुर्वन्ति नो धर्मम् । चिन्तामणि समुज्झन्ति द्स्पि महारोहणे प्राप्ताः ॥ 160 ॥ अथ देशनावसाने राजा पृच्छति किं कृतं कर्म । पूर्वभवे 1 यदिह वयं महाशाकिनीसंकटे पतिता: ? / / 161 ॥ सूरिर्भणति वत्साः ! शृणुत यदि कौतुकं युष्माकमस्ति । जातो हरिभ्रमाख्यो द्विजः प्रतिष्ठानपुरे पूर्वम् ॥ 992 ॥ शाकिनी कदर्थकः स यन्त्रमहामन्त्रतन्त्रयोगैः । मण्डयति मण्डलानि षट् पुरुषा गायनास्तत्र ॥ 163 ॥ धर्मे स्थिरीकृताः कृतविशुद्ध जिनधर्माः । कृतसंलेखनाकर्माणस्ते शुभभावा मृताः सर्वे ॥ 194 ॥ मृत्वा त्वं घृष्टः संजातः स इरिभ्रमो विप्रः । षट् मण्डलाधिपास्ते ततः शाकिनी संकटे पतिताः ॥ 195 ॥ पश्चाद्यज्जिनधर्मः कृतस्ततस्त्वं नराधिपो जातः । पूर्वाची कर्म शुभमशुभं नो भवति विफलम् ॥ 166 ॥ श्रुत्वा पूर्वभवं निजं नरपतिस्ते मण्डलेशाः पुनः प्राप्ता जातिस्मरं गृहीतचरणाः स्वर्ग 3 सुनिनैकेन ***+++++******+*****03 Page #32 -------------------------------------------------------------------------- ________________ चतुर्थ उल्लास्ः। brssmaandeshnaa| या जीवलोम धम्मस्स जिणवासरीओ पर पए कि ॥ 13 ॥ सग्गापवग्गसि(स्सि)री । / 167 ॥ धम्मप्पभावो इह, हुंति सिरीओ पए पए विउला। सव्वपयारेण तो, धम्मो भावेण कायब्वो ॥ 18 ॥ सम्मत्तं से मूलं, मणिभं धम्मस्स जिणवरिंदेहिं । तं सद्दहणारूवं, जीवाजीवाइभावाणं ॥ 16 ॥ सद्दहणा विहु दुविहा, जायै जीवाण जीवलोगम्मि । एगाण निसग्गेणं, गुरूवएसेणमवराणं । / 200 / / गुरूवएसेण विणा, सद्दहणं एइ जं सहावेणं । मरुदेवासामिणि विव, सा होइ निस्ग्ग्स्द्ध्न्ना॥ 201 ॥ तद्यथा-सायरकोडाकोडी-मजले चित्र सत्तकम्मपयडीणं । करणकमेण जीवो, लहेइ सम्मत्तवररयणं । / 202 ॥ तिविहं जिणेहि भणि अं, करणं तं जहपवित्तमिह पढमं । बीभं अपुश्वकरणं, तै अशिवत्तिकरणं च ॥ 203 ॥ के वि अण्णाइप्रणंते, संसरमाणा जिया उ संसारे । गठिं जाविति जहा-पवित्तिकरण निश्रमेण ॥ 204 ॥ पल्लयकुद्दवगिरिसरि-उवलपिवीलिअजरंबरजलाई । पुरिसपहाइप्पमुहा, गता विश्रुताः । ततो भव्यजनाः ! सदा जिनमते कुरुत सर्वादरं, येन भवति जगति जीवानां सुलमा स्वर्गापवर्गश्रीः । / 197 ॥ धर्मप्रभावत इह भवन्ति श्रियः पदे पदे विपुलाः । सर्वप्रकारेण ततो धर्मो भावेन क्र्त्व्य्ः॥ 198 ॥ सम्यक्त्वं तस्य मूलं भणितं धर्मस्य जिनवरेन्द्रः । तत् श्रद्धानरूपं जीवाजीवादिभावानाम् ॥ 166 ॥ श्रद्धाऽपि हि द्विविधा जायते जीवानां जीवलोके । एकेषां निसर्गेण गुरूपदेशेनापरेषाम् ॥ 20 ॥ गुरूपदेशेन विना श्रद्धानमेति यत्स्वभावेन । मरुदेवास्वामिनीव सा भवति निसर्गश्रद्धा ॥ 201 ॥ सागरकोटाकोटीमध्ये चैव सप्तकर्मप्रकृतीनाम् । करणक्रमेण जीवो लभते सम्यक्त्ववररत्नम् ॥ 202 ॥ त्रिविधं जिनर्भणितं करणं तत् यथाप्रवृत्तमिह प्रथमम् । द्वितीयमपूर्वकरणं तृतीयमनिवृत्तिकरणं च ॥ 203 ॥ केऽप्यनाद्यनन्ते संसरन्तो । जीवास्तु संसारे । प्रन्थि यावदायन्ति यथाप्रवृत्तिकरणेन नियमेन ॥ 204 ॥ pallakakodragirisaridupalaipipIlikAjvarombarajalA~di / // 13 // Jain Education inte For Private Personal Use Only Finelibrary.org Page #33 -------------------------------------------------------------------------- ________________ **++******++++19*** Jain Education Intend णेश्रव्वा इत्थुदाहरणा । / 205 ॥ गंठी जिहि भणिओ, घणरागहोसपोसपरिणामो । जीवाखं दुब्भेश्रो, हवै घणवंसगठि व्व । / 206 ॥ यदुक्तम्-मिच्छत्तं वेअतिगं, हासाईलकगं च नायव्वं । कोहाईण चौकं, चौदस अन्यंतरा गंठी ॥ 207 ॥ तंजाविंति अयंता, जीवा हु जहापवत्चकरणेणं । तभेचं पुण भव्वा, कुणंति अपुव्वकरणं ॥ 208 ॥ अणिवित्तीकरणं, मिच्छत्तं चित्र तिहा कुणै जीवो । भब्वो श्रद्धविसुद्धा विसुद्धसुद्धा मेएणं ॥ 206 ॥ मंगम्मि विसुद्धम्मि, पवट्टमायो लहेइ सद्दहणं । जं जीवो तं भणिअं, साहाविश्रमरिहपाएहिं ॥ 210 ॥ अंतमुहुत्तं कालं तप्पु (फ)रिसंताय बहुलकम्माणं । जीवाणसढपुग्गल - परिभट्टो होह संसारो ॥ 211 ॥ इअ सिरिवीरजिणेसो-वएसणं सुणिश्र जायसंवेगो । सावयधम्मं सम्मं, पडिवजह सो सुरादेवो । / 212 / / पडिपुच्छिऊण पसिखे, नवतत्तविश्रारए घरेऊणं । श्रत्ताणं सुकयत्थं, मांतो पुरुषपर्यादिप्रमुखानि ज्ञातव्यानि अत्रोदाहरणानि ॥ 205 ॥ प्रन्थिर्जिनैर्भणितो घनरागद्वेषपोषपरिणामः । जीवानां दुर्भेद्यो भवति घनवंशग्रन्थिरिव ॥ 206 / / मिध्यात्वं वेदत्रिकं हास्यादिषट्कं च ज्ञातव्यम् । क्रोधादीनां चतुष्कं चतुर्दशाभ्यन्तरो ग्रन्थिः ॥ 207 ॥ तं यावदायन्त्यनन्ता जीवा हि यथाप्रवृत्तकरणेन । तद्भेदं पुनर्भव्याः कुर्वन्त्यपूर्वकरणेन ॥ 208 ॥ निवृत्तिकरणेन मिध्यात्वं चैव त्रिधा करोति जीवः । भव्योऽर्धविशुद्धाविशुद्धशुद्धानां भेदेन ॥ 209 ॥ भङ्गे विशुद्धे प्रवर्तमानो लभते श्रद्धानम् । यज्जीवस्तद्भणितं स्वाभाविकमर्हत्पादैः । / 210 ॥ अन्तर्मुहूर्त्तं कालं तत्स्पृशतां बहुलकर्मणाम् । जीवानामपार्श्वपुद्गलपरावर्तो भवति संसारः ॥ 211 ॥ इति श्रीवीर जिनेशोपदेशनं श्रुत्वा जातसंवेगः । श्रावकधर्म सम्यक् प्रतिपद्यते स सुरादेवः ॥ 212 ॥ प्रतिपृच्छय प्रश्नान् नवतत्त्वविचारान् धृत्वा । चात्मानं सुकृतार्थ मन्यमानः प्रणम्य जिनम् ॥ 213 ॥ स्वगृहे सुरादेवः संप्राप्तो निजकुटुम्बपरिकरितः । प्रकरोति +++++******++++****EUR jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ चतुर्थ वर्धमान उवासम deshnaa। ॥ 14 // पणमिऊण जिणं ॥ 213 ॥ सगिहम्मि सुरादेवो, संपत्तो निकुडंबपरिभरियो । पकुणै जिणिंदधम्मं, सम्म सुविहीइ जिणभत्तो । / 214 / / चौदसवरिसाइ~ तो, गयाइ~ धम्मं सया कुणंतस्स । अह पनरसम्मि वरिसे, ठवितु पुत्वं सगिहमारे ॥ 215 ॥ आणंदु ध्व समग्गा, पुव्वुत्तविहीइ वहै प्द्दिमाओ। पोसहसालाइ सुरा-देवो किमदमसंथारो ॥ 216 ॥ अह मज्झरत्तसमए, धम्मज्झाणम्मि बढमाणस्स । तस्स पुरो खम्गकरो, पयडीहूयो भणइ एवं ॥ 217 ॥ सग्गापवग्गसुक्खं, ईहंतो जह वि पोसहाइवयं । णो भंजसि मृढ ! तुमं, तो जिदुसुमं विणासेमि ॥ 218 ॥ मंसस्स पंच मूले, काऊण कडाहए पचित्ता से । तुह देहं गुणगेहं, लिपिस्सं मंससहिरेहिं ॥ 216 ॥ तो अतिजालपडिभो, अकालि मरिऊण दुग्गइ गमिही । बीमं तैयं वारं, साहेइ सुरो सुरादेवं ॥ 220 ॥ तो आणिऊण जिटुं, पुत्तं सयखाउ सो हणइ पुरभो । मंसेशं रुहिरेणं, तस्स सरीरं विलिपेह ॥ 221 ॥ चुलिणिपिअस्स च तस्स य, उवसग्गं सो पुणेइ जिनेन्द्रधर्म सम्यक सुविधिना जिनभक्तः ॥ 214 ॥ चतुर्दश वर्षाणि ततो मतानि धर्म सदा कुर्वतः । अथ पञ्चदशे वर्षे स्थापयित्वा पुत्रं स्वगृहमारे ॥ 211 ॥ भानन्द इव सममाः पूर्वोक्तविधिना वहति प्रतिमाः । पौषधशालायां सुरादेवः कृत्द्र्भ्स्ण्स्तार्ः॥ 216 ॥ मथ मध्यरावसमधे धर्मच्याने वर्तमानस्य । सस्य पुरः खड्गकरः प्रकटीभूतो भणत्येवम् ॥ 217 ॥ स्वर्गापवर्गसौख्यमीहमानो यद्यपि पौषधादिव्रतम् । नो ममशि मूढ ! त्वं ततो ज्येष्ठसुतं विनाशयामि । / 218 ॥ मांसस्य पञ्च शूलानि कृत्वा कटाहे पक्त्वा तस्य । तब देहं गुणगेई नेप्स्यामि मांसमधिरैः । / 219 ॥ ततोऽर्तिजालपतितोऽकाले मृत्वा दुर्गतिं गमिष्यसि । द्वितीय तृतीयं वार कथयति सुरः सुरादेवम् । / 220 ॥ तप्त पानीय ज्येष्ठं पुत्रं शयनात् स इन्ति पुरतः (त्स्थ्)| मांसेन रूधिरेण तस्य शरीरं bhaa॥14॥ Jain Education inte For Private Personel Use Only ainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ ina तिब्वं । ण हु झाणामो चलियो, मेरु ब्व गिही सुसदेवो ॥ 222 ॥ दहणं चिरचित, तिअसो त भणइ मो सुरादेव । / पोसहवयाइ सव्वं, धम्म मुंचेसु मह वयणा ॥ 223 ॥ अनह तुह देहम्मी, सोलस रोगे म पक्खिओमि इमे । सासे 1 कास 2 भगंदर 3, जर 4 दाघे 5 कुच्छिमले 6 a॥ 224 / / हरसा 7 अजीरणं 8 तह, दिट्ठीसूले 9 अपिट्ठिसूले 10 / तह भरुइ 11 सवणाच्छीवेत्रण 12 कंडू 13 खसे रोगे 14 ॥ 225 ॥ तह जठरस्सथ सेगे 15, कुट्ठारोगे 16 इमेहिमइयत्थो । मरिऊण वेअणाए, दुग्गइदुक्खं तुम लहिही । / 226 / / इन कहिए विण खुहियो, मणं पि सो निम्भो सुरादेवो । तो बीमं तह तह, वारं जपेइ तं तिअसो । / 227 ॥ चिंतेइ सुरादेवो, एस नरो दुहृदुद्रुक्म्म्क्रो। केवैग्रं महपावं, कुणेइ दुखूण भावेण । / 228 / / दुद्वेण जेण पुत्ता, चत्तारि वि मारिश्रा य मे पुरओ । तेसिं मंसेणं मह, रुहिरेण विलिम्पति ॥ 221 ॥ चुलि नापितुरिव तस्य चोपसर्ग स करोतीति तीब्रम् । न हि ध्यानाचलितो मेरुरिव गृही सुरादेवः ॥ 222 / / दृष्ट्वा स्थिरचित्तं त्रिदशस्तं भणति भोः सुरादेव ! / पौषधव्रतादि सर्व धर्म मुश्च मम वचनात् ॥ 223 ॥ अन्यथा तव देहे षोडश रोगांश्च प्रक्षिपामीमान् । श्वासः 1 कास 2 भगन्दर 3 ज्वर 4 दाघ 5 कुक्षिशूलानि 6 च । / 224 ॥ अर्शा 7, अजीर्ण 8 तथा दृष्टिशूलं 9 च पृष्ठिशूलं 10 च । तथाऽरुचिः 11 श्रवणाक्षिवेदनं 12 कण्डुः 13 खसो रोग: 14 ॥ 225 / / तथा जठरस्य च रोगः 15 कुष्ठरोगः 16 एभिरतिग्रस्तः । मृत्वा वेदनया दुर्गतिदुःखं त्वं लप्स्यसे ॥ 226 ॥ इति कथितेऽपि न क्षुब्धो मनागपि स निर्भयः सुरादेवः । ततो द्वितीयं तथा तृतीयं वारं जल्पति तं त्रिदशः ॥ 227 ॥ चिन्तयति सुरादेव एष नरो दुष्टदुष्टकर्मकरः । में कियत् महापापं करोति दुष्टेन भावेन ॥ 228 ॥ दुष्टेन येन पुत्राश्चत्वारोऽपि मारिताश्च मे पुरतः । तेषां मांसेन मम रुधिरेण For Private Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ श्री उन्नास्ः। vrssmaandeshnaa| // 15 // खरंडियो देहो ॥ 226 ॥ जै एसो मह देहे, सोलस रोगे अखिप्पई खिप्पं । तो नूणं अहमेणं, दुहमिणं निग्गहिस्सामि ॥ 230 ॥ इन चिंतिऊण निग्गह-कए असे सो वि उडिओ जाव । ताहे तिअसो गयणे, विज्जुञ्जौ व्व उपडियो ॥ 231 ॥ बहिआगंतूण तमो, कुणेइ कोलाहलं सुरादेवो । तं निसुणिऊण धन्ना, समागया तस्स पासम्मि ॥ 232 ॥ हे अञ्जउत्त! देवा-णुप्पिआ ! कोलाहलं कहं कुणसि । तेण समग्गसरूवं, कहिअं कोलाहलं जाव ॥ 233 / / धन्ना भणेइ सामी 1, विणासिआ तुह सुआ न केणावि । तुह देहे ण हु रोगे, करिस्सई को वि पिन! नूणं ॥ 234 ॥ एसो दुट्ठसुरो पुण, तुह उवसग्गं कुणेइ ऐदुसहं । पालोइअपडिकतो, तो मिच्छादुक्कडं देसु ॥ 235 / / सो भजाए वयणं, तह ति काऊण गुरुसगासम्मि । भालोइम पच्छित्तं, कुणेइ सुद्धिं सुरादेवो ॥ 236 ॥ पच्छा सो इक्कारस, पडिमाओ वहिन सुद्धभावेण । खरण्टितो देहः ॥ 229 / / यद्येष मम देहे षोडश रोगांश्च क्षिपति क्षिप्रम् । ततो नूनमहमेनं दुष्टमिदानी निग्रहीष्यामि ॥ 230 ॥ इति चिन्तयित्वा निग्रहकते च तस्य सोऽप्युस्थितो यावत् । तावनिदशो गगने विद्युदुद्योत इवोत्पतितः ॥ 231 / / बहिरागत्य ततः करोति कोलाहलं सुरादेवः । तत् निश्रुत्य धन्या समागता तस्य पार्श्वे ॥ 232 ॥ हे आर्यपुत्र ! देवानुप्रिय ! कोलाहलं कथं करोषि 1 / तेन समप्रस्वरूपं कथितं कोलाहलं यावत् ॥ 233 ॥ धन्या भणति स्वामिन् ! विनाशितास्तव सुता न केनापि । तव देहे न हि रोगान् करिष्यति कोऽपि प्रिय ! नूनम् ॥ 234 ॥ एष दुष्टसुरः पुनस्तवोपसर्ग करोत्यतिदुःसहम् । आलोचितप्रतिक्रान्तस्ततो मिथ्यादुष्कृतं दत्स्व ॥ 235 ॥ स भार्याया वचनं तथेति कृत्वा गुरुसकाशे ! आलोच्य प्रायश्चित्तं करोति शुद्धिं सुरादेवः । / 236 ॥ पश्चात्स एकादश प्रतिमा अढ्वा शुद्धभावेन । सम्यग् जिनेन्द्रधर्म पालयित्वा विंशतिवर्षाणि ॥ 237 / / Jain Education in For Private Personal Use Only Hinalibrary.org Page #37 -------------------------------------------------------------------------- ________________ samma जिणिदधम्म, पालिता वीसवरिसाइं ॥ 237 ॥ सव्वजयजीवरासिं, खामिचा मासमणसणं किचा । सिरिवद्धमाणपाए, समरंतो पंचनवकारं ॥ 238 ॥ मरिऊण सुरादेवो, सोहम्मे अरुणकंतसुरसयणे । ऐदित्तदेहकंती, चौपलियाऊ सुरो जाओ ॥ 236 ॥ तो गोश्रमो महप्पा, पुच्छेइ जिणेसरं महावीरं । साहेह सुरादेवो, सुरलोभामो कहिं गमिही? ॥ 240 ॥ सो चेव सुरादेवो, देवो चविऊण देवलोगाओ । सिज्झिस्सई विदेहे, काऊणं कम्मनिग्घायं ॥ 241 ॥ एवं सुरादेवसुसावयस्स, सोऊण संवेगकर नराणं । चित्तं चरितं सिरिजंबुसामी, सुहम्मसामि हरिसा णमेइ ॥ 242 ॥ इन सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहि, चरिमं धनाइ दइअस्स ॥ 263 / / श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमबाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात् पुन्न्यैक्पाथोनिधिः॥ 244 ॥ ॥ इति श्रीवर्धमानदेशनायां शुभवर्धनगणिप्रणीतायां सुरादेवश्रावकप्रतिबोधो नाम चतुर्थ उल्लास्ः॥4॥ सर्वजगज्जीवराशि क्षमयित्वा मासमनशनं कृत्वा । श्रीवर्धमानपादान स्मरन् पश्चनमस्कारम् ॥ 238 ॥ मृत्वा सुरादेवः सौधर्मेस्रुणकान्तसुरसदने । अतिदीप्तदेहकान्तिश्चतुःपल्यायुः सुरो जातः ॥ 236 ॥ ततो गौतमो महात्मा पृच्छति जिनेश्वरं महावीरम् । कथयत सुरादेवः सुरलोकात् क गमिष्यति ? ॥ 240 ॥ स चैव सुरादेवो देवश्युत्वा देवलोकात् । सेत्स्यति विदेहे कृत्वा कर्मनिर्घातम् ॥ 241 ॥ एतत्सुरादेवसुश्रावकस्य श्रुत्वा संवेगकरं नराणाम् । चित्रं चरित्रं श्रीजम्बूस्वामी सुधर्मस्वामिन हर्षान्नमति ॥ 242 / / इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं धन्याया dayitasya । / 243 // Jain Education in For Private Personal Use Only Sainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ श्री अथ पश्चम उल्लास्ः॥5॥ vrdhmaandeshnaa| पञ्चम उनासा। ॥ 16 ॥ अह चुल्लसयगसावय-चरिअं दुरिअंधयारनहरयखं । साहै सुहम्मसामी, जंबूपुरो जहाभूअं ॥ 1 ॥ भरहम्मि भूविभूसण-मण(णि)मिसनयरी व अहिअसस्सिरिभा । प्रालंमिश्रा वरनयरी, सब्वसुपव्वस्सिआ अस्थि ॥ 2 ॥ रिउसयसहस्सकालो, जिअसत्त अस्थि तत्थ भूवालो । जणमणकमलमरालो, अशीइघणवश्2इकरवालो ॥ 3॥न्ण्द्न्न्व्न्न्र्म्खिज्ण्, संखवणं णाम अस्थि उजाणं । बहुधणधनसमिद्धो, निवसइ तहिं चुल्लसयगगिही ॥ 4 ॥ बहुला बहुलविवेआ, बहुलावण्णस्सिरीइ रमणिजा । भजा अवजवजा, तस्स सयायाररुइसज्जा । / 5 / / तस्स घरे कणगाणं, छ च्छ कोटीउ अस्थि भूमज्झे । वाए ववसायम्मी, पुणो वि च्छ गौला तस्स 16 ॥ तस्स वि इअरसमिद्धी-वित्थारो अस्थि कामदेव ब्व । सो निवमन्नो धनो, अथ चुल्लशतकश्रावकचरितं दुरितान्धकारनभोरत्नम् । कथयति सुधर्मस्वामी जम्बूपुरतो यथाभूतम् ॥ 1 ॥ भरते भूविभूषणमनिमेषनगरीवाधिकसश्रीका । आलंमिका वरनगरी सर्वसुपर्वाश्रिताऽस्ति ॥ 2 ॥ रिपुशतसहस्रकालो जितशत्रुरस्ति तत्र भूपालः । जनमनःकमलमरालोऽनीतिघनवल्लीकरवालः ॥ 3 ॥ नन्दनवनरमणीयं शंखवनं नामास्त्युद्यानम् । बहुधनधान्यसमृद्धो निवसति तत्र चुलशतकगृही ॥ 4 ॥ बहुला बहुलविवेका बहुलावण्यश्रिया रमणीया । भार्याऽवद्यवर्जा तस्य सदाचाररुचिसज्जा ॥ 5 ॥ तस्य गृहे कनकानां षट् षट् कोट्यः सन्ति भूमध्ये । व्याजे व्यवसाये पुनरपि घट गोकुलानि तस्य ॥ 6 ॥ तस्यापीवरसमृद्धिविखरोऽस्ति Jain Education Int For Private Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ +++**++ गुणपुष्णो चुन्नसयगु ति ॥ 7 ॥ संखवणे उज्जाणे, अहमया जिणवरो समोसारियो । संपत्ता समुसरणे, बारस परिसाउ हरिसाउ ॥ 8 ॥ सोऊ चुल्लसयगो, निगोह इब्भपुरिसपरिरियो । संपतो वीरजिणं, वंदिअ धम्मं सुखै एवं ॥ 6 ॥ जं लोए इह चक्कवट्टियवी सव्विंदिरामंदिरं, देविंदाय जमत्थि दिव्वविद्दवो सग्गे समग्गं सुहं । जं तित्थंकरसंपया जणमया नीसेस सुक्खया, सव्वं विष्फुरिअं जयम्मि सुजणा ! जाणेह धम्मस्त्र तं । / 10 ॥ सुरनरतिरिभसहाए, परूविओओ जिणवरेहि सो चौहा । दाणेणं सीलेणं, तवेण तह भावखाए अ ॥ 11 ॥ अभय सुपत्तणुकंपा - दाणोचिश्त्रकित्तिदाणभेएय । तिस्थगरेहिं दाणं, पसाहि पंचहा लोए ॥ 12 ॥ जं तिहुअणजीवाणं, भयाउ निव्वत्तणं पयत्तेणं । तमभयदाखं वृत्तं तं साहूणं हवह नूणं । / 13 / / एएणयांतजीवा, गया गमिस्संति जंति सिवमग्गं । दायव्यमभयदार्थ, तम्हा सब्वप्पयतेणं ॥ 14 ॥ कामदेवस्येव । स नृपभान्यो धन्यो गुणपूर्ण चुल्लशतक इति ॥ 7 ॥ शंखवन उद्यानेऽथान्यदा जिनवरः समवसृतः । संप्राप्ताः समवसरणे द्वादश पर्षदो हर्षात् ॥ 8 ॥ श्रुत्वा चुल्लशतको निजगोत्रिकेभ्यपुरुषपरिकरितः । संप्राप्तो वीरजिनं वन्दित्वा धर्म शृणोत्येवम् ॥ 9 ॥ यल्लोक इह चक्रवर्तिपदवी सर्वेन्दिरामन्दिरम् देवेन्द्राणां यदस्ति दिव्यविभवः स्वर्गे सममं सुखम् । यतीर्थङ्करसंपद् जनमता निःशेषसौख्यप्रदा, सर्व विस्फुरितं जगति सुजन्मः ! जानीत धर्मस्य तत् ॥ 10 ॥ सुरनरत्तिर्यक्सभायां प्ररूपितो जिनवरैः स चतुर्थी । दानेन शीलेन तपसा तथा भावनया च ॥ 11 ॥ अभयसुपात्रानुकम्पादानोचित कीर्तिदानभेदेन । तीर्थकरैर्दानं कथितं पचधा लोके । / 12 / / यत्रिभुवनजीवानां भयान्निवर्तनं प्रयत्नेन । तदभयदानमुक्तं तत्साधूनां भवति नूनम् ॥ 13 ॥ एतेनानन्तजीवा गता गमिष्यन्ति यान्ति शिवमार्गम् । दातव्यमभयदानं तस्मात् सर्वप्रयत्नेन ॥ 14 ॥ यत् काले साधूनां नवको ++****++******+**** Page #40 -------------------------------------------------------------------------- ________________ भी पश्चम उल्लास्:| vrssmaandeshnaa| जंकाले साहूणं, नवकोडिविसुद्धमसणवत्थाई । विभरिजइ तं मणि, सुपत्तदाखं जिणिंदेहिं ॥ 15 ॥ जो देइ सुपत्ताणं, दाणं भावेण सो विउलभोए । भुंजिअ सुरमणुएसुं, मुत्तिसुई लहेइ निअमेण ॥ 16 ॥ जो जारिसमावेणं, दाणं विमरेइ तारिसं सुक्खं । सो पावै धणदेवो, धणमित्तो इत्थुदाहरणं ॥ 17 ॥ ऐविस्सुअम्मि सिंहल-दीवे सिरिसिंहलेसरो राया। सिंहलिपा से मज्जा, सिंहलसिंहो सुनो तेसि ॥ 18 ॥ सो अन्नया वसंते, मासम्मि गयो वणम्मि रमणत्थं । ऐपीडिअकमाए, सुणेइ हाहारवं एवं ॥19॥न्न् हुताय ! रक्खसि तुम, जणणि! तुम पि हु करेसि मा करुणं । कुलदेवयाउ तुम्ह वि, इह समए कत्थ वि गयानो ॥ 20 ॥ इन सोऊणं सिंहल-सिंहकुमारो परोवयारपरो । संकंतक्खिदुक्खो, विचिंतए निभमणे एवं ॥ 21 ॥ किं ताणं जम्मेण वि, जणणीए svvdukkhjnngnnN?| टिविशुद्धमशनवस्त्रादि । वितीर्यते तद्भणितं सुपात्रदानं जिनेन्द्रैः ॥ 15 ॥ यो ददाति सुपात्रेभ्यो दानं भावेन स विपुलभोगान् । भुक्त्वा सुरमनुजेषु मुक्तिसुखं लभते नियमेन ॥ 16 ॥ यो यादग्भावेन दानं वितरति तादृशं सौख्यम् । स प्राप्नोति धनदेवो धनमित्रोऽत्रोदाहरणम् ॥ 17 ॥ अतिविश्रुते सिंहलद्वीपे श्रीसिंहलेश्वरो राजा । सिंहलिका तस्य भार्या सिंहलसिंहः सुतस्तयोः ॥ 18 ॥ सोऽन्यदा वसन्ते मासे गतो वने रमणार्थम् । अतिपीडितकन्यायाः शृणोति हाहारवमेवम् । / 16 / / न हि तात ! रक्षसि त्वं जननि ! त्वमपि हि करोषि नो करुणाम् । कुलदेवताः ! यूयमपीह समये कुत्रापि गताः ॥ 20 ॥ इति श्रुत्वा सिंहलसिंहकुमारः परोपकारपरः । संक्रान्त दुःखिदुःखो विचिन्तयति निजमनस्येवम् ॥ 21 / / किं तेषां जन्मनापि जनन्याः सर्वदुःखजनकेन । परोपकारगुणोऽपि ॥ 17 ॥ Jan Education in For Private Personal Use Only and-jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ Jain Education Inte *** परोवारगुणो विडु, न जाण हिश्रयम्मि विष्फुरै ॥ 22 ॥ तत्तो पहाविभो सो, पिच्छित्र दुट्ठेहनिगाह अमिगं ॥ कलं धं रे रे !, दुट्ठ! मयंगेस ! किं कुणसि ? ॥ 23 ॥ मुंचसु मुंचसु बालं, जह पोरुसमत्थि ता इह समेसु । इ सुखि सो वि हस्थी, पहावियो कुमरहणणत्थं ॥ 24 ॥ वत्थस्स य बंटलिभं, काऊणं संमुहं गयो कुमरो । खिप्पर ततो दंती, उवरि पहारं कुणै तीसे ॥ 25 ॥ समयम्मि तम्मि कन्ना, गट्ठा सा दुट्ठहत्थिवासायो । कुमरेण वसे किच्चा, हत्थी गीओ श्रिवा । / 26 / / तं सुणि निवो डिट्टो, कित्ती से पुरवरम्मि वित्थरिय । कन्ना वि सागुराया, जाया कुमरोवरिं गाढं ॥ 27 ॥ यदुक्तम्- गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमात्रेण, स्वयमायान्ति षट्पदाः ॥ 28 ॥ तणुघणवयणाईहिं, उवयारं जे कुणति सव्वेसिं । ते सव्वसंपयाणं, हुति पयं इहपरभवम्मि ॥ 26 ॥ तत्तो धणवैयामा, कन्ना सा कुमरगुणगणासत्ता । कुमरस्सेव पदिन्ना, तपिउधण सिट्टिणा झति ॥ 30 ॥ इत्तो अ जया कुमरो, पुरमज्झे जाइ खेलयनिमित्तं । हि न येषां हृदये विस्फुरति ॥ 22 ॥ ततः प्रधावितः स प्रेक्ष्य दुष्टेभनिगृहीतामेकाम् । कन्यां धन्यां रे रे ! दुष्ट ! मातङ्गेश ! किं करोषि ? ॥ 23 मुमुच बालां यदि पौरुषमस्ति तह समेहि । इति श्रुत्वा सोऽपि हस्ती प्रधावितः कुमारहननार्थम् ॥ 24 ॥ वस्त्रस्य च विंटलिकां कृत्वा सम्मुखं गतः कुमारः । क्षिपति ततो दन्ती उपरि प्रहारं करोति तस्याः । / 25 / / समये तस्मिन् कन्या नष्टा सा दुष्टहस्तिपार्श्वात् । कुमारेण वशे कृत्वा हस्ती नीतो निजावासे ॥ 26 ॥ तछ्रुत्वा नृपो हृष्टः कीर्तिस्तस्य पुरवरे विस्तृता । कन्याऽपि सानुरागा जाता कुमारोपरि गाढम् ॥ 27 ॥ तनुधनवचनादिभिरुपकारं ये कुर्वन्ति सर्वेषाम् । ते सर्वसंपदां भवन्ति पदमिहपरभवे ॥ 26 ॥ ततो धनवतीनाम्नी कन्या सा कुमारगुणगणासक्ता । कुमारस्यैव प्रदत्ता तत्पितृधनश्रेष्ठिना झटिति ***+**+ jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्री वर्षमान देशना । ॥ 18 ॥ Jain Education In ++******+K satvaggo se, पुट्ठीए ममै हिमहि ॥ 31 ॥ इअ विन्नत्तो राया, आगंतूणं च पोरलोएहिं । नयरंतरपरिभ्रमणं, निवारए झत्ति कुमरस्स ॥ 32 ॥ तव्त्रयणं कुमरो, दूखो देतरम्मि गंतुमणो । पच्छा अचिट्ठमाणि, गहिऊणं घणवई भजं ॥ 33 ॥ रयणीए नयराओ, निग्गंतूगं पदम्मि गच्छंतो । पत्तो कमेण जलनिहि - तडम्मि पिच्छे पोआई ॥ 34 ॥ युग्मम् ॥ घणवहभज्जाजुत्तो, सो कुमरो पवहणम्मि तो चडिओ । ही ! ही पडिकूलेणं, वाएणं पवहणं भग्गं ॥ 35 ॥ अणुकूलो जस्स बिही, हवेइ से संघडेइ सव्वं पि । पडिकूले तम्मि दहा ! विहडर विवाह सव्वं पि ॥ 36 ॥ श्रौभवलेण फलयं, लघ्घूणं धणवई तडे पत्ता । विरहाउरा कमेणं, कुसुमपुरं संगया तत्तो ॥37॥ ण मिलिस्सइ जाव ममं भत्ता पिश्रमेलगम्मि तित्थम्म । घोरं तवं तविस्सं, ता मोणवयं च पालिस्सं ॥ 38 ॥ इत्र गिण्डिऊणभिग्गह- मुग्गं सा धणवह चिट्ठेई । कुमरो वि लद्धफलओ, संपत्तो ॥ 30 ॥ इतश्च यदा कुमारः पुरमध्ये याति खेलननिमित्तम् । सर्वस्त्रीवर्गस्तस्य पृष्ठौ भ्रमति हृतहृदयः ॥ 31 ॥ इति विज्ञप्त राजाऽऽगत्य च पौरलोकैः । नगरान्तः परिभ्रमणं निवारयति झटिति कुमारस्य ॥ 32 ॥ तद्वचनेन कुमारो दूनो देशान्तरे गन्तुमनाः । पश्चादतिष्ठन्तीं गृहीत्वा धनवर्ती भार्याम् ॥ 33 ॥ रजन्यां नगरान्निर्गत्य पथि गच्छन् । प्राप्तः क्रमेण जलनिधितटे प्रेक्षते पोतान् ॥ 34 ॥ धनवतीभार्यायुक्तः स कुमारः प्रवहणे तत्तवटितः । ही ! ही ! प्रतिकूलेन वातेन प्रवहणं भग्नम् ॥ 39 ॥ अनुकूलो यस्य विधिर्भवति तस्य संघटते सर्वमपि । प्रतिकूले तस्मिन् हहा ! विघटते विभवादि सर्वमपि ॥ 36 ॥ आयुर्बलेन फलकं लब्ध्वा धनवती तदे प्राप्ता । विरहातुरा क्रमेण कुसुमपुरं संगता ततः ॥ 37 ॥ न मेलिष्यति यावन्मम भर्ता प्रियमेलके तीर्थे । घोरं तपस्तप्स्यामि तावन्मौनव्रतं च पालयिष्यामि ॥ 38 ॥ इति गृहीत्वाऽभिग्रहमुत्रं सा धनवतीह तिष्ठति । कुमारोऽपि लब्धफलकः पञ्चम उल्लासः । ॥ 18 ॥ w.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ रयणपुरतीरे ॥ 36 ॥ रयणप्पहो नरिंदो, भज्जा से रयणसुंदरी तत्थ । तप्पुत्ती रयणवई, तया दुजीहेण सा दट्ठा ॥ 40 ॥ मंतिभगणेश मुक्का, कुमरेणं पडहफरिसणापुग्छि । सञ्जीकया खंणे, परिणीमा सा सलावण्णा ॥ 41 ॥ कुमरो वि धणवईए, विभोगजोएण सुवह भूमीए । बंभवयं घरेई, अकयपइण्णो इन सुपुण्णो ॥ 42 ॥ रयणवईए पुट्ठो, सविचिईसाभएण सो मणई । जोडिभमुत्रमेवं, देवि! पइण्णा ममं अस्थि ॥ 43 ॥ देसावलोमणत्थं, निग्गच्छंतस्स मह ई पइण्णा । बंम भूमीसयणं, जा निमजणए ण पिच्छामि ॥ 44 ॥ तीए वुत्वं सामित्र,धनो सि तुमं जमेरिसा भत्ती । तुहमत्थि जणणिजणभो-वरि वरिट्ठाण चरिभमिणं ॥ 45 ॥ ततो रण्णा पुट्ठो, कुमरो साहेद सम्वनिप्रचरिनं । रयणवईजुमकुमरं, राया तत्तो विसजेई ॥ 46 / अगणिअधणपरिपुण्णे, पोए सजीकए निवेण तमो । मज्जाजुओ कुमारो, चडेइ निवरुद्दमंतिसमं ॥ 47 ॥ रुद्देणामच्चेणं, संप्राप्तो रत्नपुरतीरे ॥ 39 ॥ रत्नप्रभो नरेन्द्रो भार्या तस्य रत्नसुन्दरी तत्र । तत्पुत्री रत्नवती तदा द्विजिह्वेन सा दष्टा ॥ 40 ॥ मान्त्रिकगणेन मुक्ता कुमारेण पटहस्पर्शनापूर्वम् । सजीकृता क्षणेन परिणीता सा सलावण्या ॥ 41 ॥ कुमारोऽपि धनवत्या वियोगयोगेन स्वपिति भूम्याम् । ब्रह्मत्रतं धरति च कृतप्रतिज्ञ इति सुपुण्यः ॥ 42 ॥ रलवत्या पृष्टः सपत्नीआ भयेन स भवति । योजितमुत्तरमेवं देवि! प्रतिज्ञा ममास्ति ॥ 43 ॥ देशावलोकनार्थ निर्गच्छतो ममेति प्रतिज्ञा । ब्रह्म भूमिशयनं यावनिजजनको न प्रेक्स्से॥ 44 ॥ तयोकं स्वामिन् ! धन्योऽसि त्वं यदीडशी भक्तिः । तवास्ति जननीजनकोपरि वरिष्ठानां चरित्रमिदम् ॥ 45 ॥ ततो राझा पृष्टः कुमारः कथयति सर्वनिजचरितम् । रत्नवतीयुतकुमारं राजा ततो विसर्जयति ॥ 46 ॥ अगणितधनपरिपूर्णे पोते सज्जीकृते नृपेण ततः । मार्यायुतः कुमारश्चटति नृपरुद्रमन्त्रिसमम् ॥ 47 ॥ रुद्रेणामात्येनाथान्यदा जलनिधौ याता । दृष्टा रत्नवती sA Jan Education intonal For Private Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ pazcama उद्धास्ः। maandeshnaa। सहजया जलनिहिम्मि जंतेण । दिट्ठा रयणबई सा, रागंधो झत्ति सो जाओ ॥ 48 ॥ स्पसाबागंघो, केण वि कबडेय सो महामंती । सरलसहाचं कुमरं, खिवेइ महसायरे दुह्रो ॥ 49 ॥ इन जाणिऊण विरहा-उरा बिलावे कुणेइ रयणवई । मंती भणेइ भद्दे , सया वि दासो तुह म्हि अहं ॥ 50 ॥ तत्तो हलेसु मज्जा, ममं तुम इन पसाहिए तेणं । चिंतै कमा भत्ता, खित्तोऽणेणं समुदम्मि ॥ 51 ॥ ही! ही! एस दुरम्पा, सीसम्भंसं करिस्सई मज्झंदाऊणमुत्सरमई, किंपिहु रक्खेमि निमसीलं ॥ 42 ॥ इम चिंतिम सा साहै, तीरे गंतूस भो महामंति! / एभस्स मच्चुकिचे, कर-तुहुत्तं करिस्सामि ॥ 53 ॥ इम सोऊणं हिट्ठो, मंसी सो भाइ एवमत्यु पिए । गच्छताणं तेसिं, भग्गं तं पवहणं झत्ति ॥ 54 ॥ वीससिचायगाणं, सहा कमग्घाण मिसकुयाणं । तेहाण कंचगाणं, कम्यो सुहं होइ पावाणं 1 ॥ 55 ॥ पुण्णेण लद्धफलया, रयणवई झत्ति कुसुमपुरनयरे । पिसमेलगतित्थम्मी, पत्ता साहेइ घोरतकं ॥ 56 ॥ मंत्री कि पचफलो , तीरे-पत्तो श्र कुसुमपुररण्णो । महमंती रागान्धो झवित स जातः ॥ 18 ॥ रत्नवतीरागान्धः केनापि कपटेन स महामन्त्री । सरनस्वभावं कुमार क्षिपति महासागरे दुष्टः ॥ 49 ॥ इति शात्वा विरहातुरा विलापान करोति स्त्तवती । मन्त्री मपति भद्रे ! सदापि दासस्तवास्म्यहम् ॥ 10 ॥ ततो भन्न भार्या मम त्वमिति कथिते तेन । चिन्तयति कन्या भर्ता क्षिप्तोऽनेन समुद्रे ॥51॥ही! ही !.एष छात्मा शीलभ्रंशं करिष्याति मम । दत्त्वोचरसह किमपि हि रक्षामि निजशीलम् । / 12 ॥ इति चिन्तयित्वा सा कथयति तीरे गत्वा भो महामन्विन् ! / पस्य मृत्युकृत्ये कृते तबोकं करिष्यामि ॥ 53 ॥ इति श्रुत्वा हृष्टो मन्त्रीस भरमल्येवमस्तु प्रिये! / गच्छतोस्तयोर्भग्नं तत्ववहां शामिति ॥ 54 ॥ विश्वस्तपातकानां तथा कृतघ्नानां मित्रद्रोहकाणाम् । स्तेनानां वकानां कुतः सुखं भवति पापानाम् ? ॥ 55 ॥ पुण्येन ON Jain Education in For Private Personal Use Only inelibrary.org Page #45 -------------------------------------------------------------------------- ________________ संजामो, केण विक्रयपुम्वपुण्णेणं ॥ 47 ॥ सिंहलसिंहकुमारो, तकालं सायरम्मि निवडतो । सम्माविऊया केश वि, परिक्षको तावसासमए ॥ 58॥ तत्थ वि कुमस्सरीरे, दहणं स्म्ल्क्स्स्न्नाम्। सकारिक सम्माधिका, पसाइए कुलवई एवं क्षा भो कुमरिंद ! सरूवं, सवबई मह मुलं च परिशेसु ! निचितो होऊप, बझा तकिक्सामि वक्माहं । / 60 ॥ परिणामा का तमो, सा कमा पाशिमोमणे स मुखी । देह दियाठकसपदं, कं नमामि खह ॥ 6 ॥ ततो कुमरो भज्या-सहियो चडियो अतीहखट्टाए । नमिऊय कुलवई तं, सरिऊणं अपवई विखे ॥ 62 ॥ हकारिमा तमोसा, कुसुमपुख्खाणए गया जाव । ता रूपवई मला, तिसाउरा मग्गए सलिलं । / 63 / / कुमरोऽवि पिकापासे, कंचं खळंच मोइऊण गयो । निनडावडे जलत्थं, तम्मज्झे को वि इन भाइ । / 64 ॥ भो उवयारपरायण, कडसु एआयो अंधवानो । तेणाही दिडो इम, लब्धफलका रत्नवती झटिति कुसुमपुरनगरे । प्रिय मेलकतीर्थे प्राप्ता साधयति घोरतपः ॥ 56 ॥ मन्त्र्यपि प्राप्तफलकस्तीरे प्राप्तश्च कुसुमपुरराज्ञः । महामन्त्री संजात: केनापि कृतपूर्वपुण्येन ॥ 57 ॥ सिंहलसिंहकुमारस्तत्कालं सागरे निपतन् । उत्पाट्य केनापि परिमुक्तस्तापसाश्रमे । / 58 ॥ तत्रापि कुमारशरीरे दृष्ट्वा राजलक्षणानि मनसि । सत्कृत्य संमान्य कथयति कुलपतिरेवम् ॥ 16 ॥ | भोः कुमारेन्द्र ! सरूपां रूपवती मम सुतां च परिणय । निश्चिन्तो भूत्वा यथा तप्स्यामि तपोऽनघम् । / 60 ॥ परिणीता तेन ततः सा कन्या पाणिमोचने स मुनिः । ददाति दिनटङ्कशतदां कन्था नभोगामिनी खट्टाम् । / 61 ॥ ततः कुमारो भार्यासहितश्चटितश्च तस्यां खटायाम् । नत्वा कुलपति तं स्मृत्वा धनवती चित्ते ॥ 62 ॥ हकिता ततः सा कुसुमपुरोद्याने गता यावत् । तावद्रुपवती भार्या तृषातुरा मार्गयति सलिलम् ॥ 63 ॥ कुमारोऽपि प्रियापाबें कन्यां खटां च मुक्त्वा गतः । निकटावटे जलायें तन्मध्ये कोऽपीति भाति Jan Education intonal For Private Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ पञ्चम उन्नास vrssmaandeshnaa| // 20 // साईतो मणुप्रभासाए । 65 ॥ करुणाए कुमरेणं, मुत्तूणं झत्ति उत्तरासंगं । कूवाउ कड्डिओऽही, डसेइ कुमरस्स हत्थम्मि ॥ 66 ॥ तकालं ऐखुजो, जामो कुमरो भणेइ तं सप्पं । पच्चुवयारो तुमए, कमो दुजीहिंद ! भो! भयो ॥ 67 ॥ सप्पो भणेइ एसो, पच्चुवयारं करिस्सई द्ण्सो। सरणिज्जु संकडेऽहं, इन भणि अदिस्सो जामो ॥ 68 ॥ किमिभं? विम्हिअहिमो, गहिअ जलं भणइ भदि ! पिवसु जलं । परपुरिस ति मुणिता, तं खुज्जं सा ण पिच्छेह ॥ 66 ॥ तो उद्विऊण वाला, सव्वत्थ गवेसए निभं दैन । कत्थ वि अपिच्छिऊणं, विप्रोगविहुरा मिसं जाया ॥ 7 ॥ पिप्रमेलगम्मि तित्थे, गंतूण तहेव तवह तिव्वत । चिट्ठति मीलिअक्खा, ताउ तमो मोणवयजुत्ता ॥ 71 ॥ विगइविवजिअमसणं, तामो गिण्हंति धम्मिबाणीनं । स य केण समं विगहा-लावाइ कयाइ कुवंति ॥ 72 ॥ विनत्तो नरनाहो, कयाइ मंतीहि ॥ 64 ॥ भो उपकारपरायण ! कृषैतस्मादन्धकूपात् । तेनाहिदृष्ट इति कथयन्मनुजभाषया ॥ 65 ॥ करुणया कुमारेण मुक्त्वा झटिति उत्तरासंगम् । कृपात् कृष्टोऽहिर्दशति कुमारस्य हस्ते ॥ 66 ॥ तत्कालमतिकुब्जो जातः कुमारो भणति तं सर्पम् । प्रत्युपकारस्त्वया कृतो द्विजिरेन्द्र ! भो ! भव्यः ॥ 67 ॥ सर्पो भणत्येष प्रत्युपकारं करिष्यति dNshH। स्मरणीयः संकटेऽहमिति भणित्वाऽदृश्यो जातः ॥ 6 ॥ किमिदं ? विस्मितहदयो गृहीत्वा जलं भणति भद्रे! पिब जलम् । परपुरुष इति ज्ञात्वा तं कुज सा न प्रेक्षते ॥ 66 ॥ तत उत्थाय बाला सर्वत्र गवेषयति निजं दयितम् । कुत्राप्यप्रेक्ष्य वियोगविधुरा भृशं जाता ॥ 70 ॥ प्रियमेलके तीर्थे गत्वा तथैव तपति तीव्रतपः । तिष्ठन्ति मीलिताक्ष्यस्तास्ततो मौनव्रतयुक्ताः ॥ 71 ॥ विकृतिविवर्जितमशनं ता गृह्णन्ति धार्मिकानीतम् । न च केनापि समं विकथालापादि कदाचित् कुर्वन्ति । / 72 ॥ विज्ञप्तो नरनाथः कदाचिन्मन्त्रिभिः स्वामिन् ! ॥ 20 ॥ hA Jain Education inte For Private Personal Use Only in library.org Page #47 -------------------------------------------------------------------------- ________________ *O***********++03+18 सामिश्र ! कणीओ । कामो वि तवंति तवं, ण मुणिअइ केहि हेऊहिं ॥ 73 ॥ कोऊहलेय राया, तत्थागंतूय वायए ताओ । ताहिं सम्मुहमत्तं, ण पिच्छित्रं जंपिअं येव ॥ 74 ॥ भयभीओ तो राया, पडदं वाएइ इभ पुरीमज्झे । एभाओ कमाओ, पवायए जो महापुरिसो ॥ 75 ॥ कुसुमवहं नित्रपुत्तिं, धयकोडीसंजुधं धुवं देमि । इअ कुमरेणं पडहो, पुट्ठो महखुजरूवेण ॥ 76 ॥ कोरगपत्ताणि तमो, वत्थेय वरेण बंधिऊणं सो । रायसमक्खं तत्था - गंतूणं साहए कुमरो ॥ 77 ॥ जो होइ दुह जाओ, सो इअ पत्तक्खराई वाएइ । सव्वे भणति भो भो !, भव्वा वण्णा इमे संति ॥ 78 ॥ तत्तो खुज्जो कुमरो, कोरगपत्ताह~ वायए एवं । सिंहलदीवे सिंहल सिंहो घणवद्दजुओ चलिभो ॥ 76 ॥ भग्गम्मि पवहणम्मी, महासमुद्दम्मि निवडियो झति । जंपिस्समग्गओ हं, कल्ले इत्र चिट्ठए मोणं ॥ 80 ॥ सचरितं सोऊणं, सा धन्ना धणवई भगह एवं । कन्याः । का अपि तपन्ति तपो न ज्ञायते कैर्हेतुभि: 1 ॥ 73 ॥ कुतूहलेन राजा तत्रागत्य वादयति ताः । ताभिः संमुखमात्रं न प्रेक्षितं जल्पितं नैव ॥ 74 ॥ भयभीतस्ततो राजा पटहं वादयतीति पुरीमध्ये । एताः कन्याः प्रवादयति यो महापुरुषः । / 75 / / कुसुमवतीं निजपुत्र धनकोटिसंयुतां ध्रुवं ददामि । इति कुमारेण पटहः स्पृष्टोऽतिकुब्जरूपेण ॥ 76 ॥ कोरकपत्राणि ततो वस्त्रेण वरेण बद्ध्वा सः । राजसमक्षं तत्रागत्य कथयति कुमारः ॥ 77 ॥ यो भवति द्वाभ्यां जातः स इति (एव) पत्राक्षराणि वाचयति । सर्वे भणन्ति भो भो ! भव्या वर्षा इमे सन्ति ॥ 78 ॥ ततः कुब्जः कुमारः कोरकपत्राणि वाचयत्येवम् । सिंहलद्वीपे सिंहलसिंहो धनवतीयुतश्चलितः ॥ 76 ॥ भग्ने प्रवहणे महासमुद्रे निपतितो झटिति । जल्पिष्याम्यप्रतोऽहं कल्ये इति तिष्ठति मौनम् ॥ 80 ॥ ********@+-**< Page #48 -------------------------------------------------------------------------- ________________ श्री vrssmaandeshnaa| उधास्म्। ॥ 21 ॥ किं जायमग्गो मो! करुणं काऊण पुण मणसु ॥ 81 ॥ तत्तो रायप्पग्रहो, लोगो वि चमक्किओ भाइ मद्द ! / एमाए आसं तं, पूरसु बीमं च वाएसु ॥ 2 ॥ खुञ्जो वि .मो जंपइ, लोभा! फलएण जलहिमुत्तरिउं । रयणपुरे वणवई, अहिदटुं निविसं किच्चा ॥ 3 ॥ तं परिणिऊण कुमरो, चडिओ महसायरे पुरखो झत्ति । रुद्दामच्चेणं जल-निहिमज्झे पाडिभो सरलो ॥ 84 ॥ इम मणिय पुत्थयं सो, जा बंधह ता भै रयणवई । किं जायमग्गो से, सुपुरिस ! इन मासु । करुणाए ॥ 85 ॥ ऐनिबंधे खुजो, मणेइ सो तावसासमे सीओ । केण वि तावसकन, स्ववई परिणई तत्थ ॥ 86 ॥ तत्तो कथाखट्टा-जुभो कुमारो इहागमो संतो । ऐतिसिममारिआजल-कए गमो कम्मि कुवम्मि ॥ 87 ॥ सप्पेण तत्थ दट्ठो, इम मणिउं चिट्ठए उ जा खुज्जो । पुच्छह रूववई पुण. यो जंपड किं पि पडिवयणं । / 88 ॥ खुजो वि पुत्थिमं तं, स्वचरित्रं श्रुत्वा सा धन्या धनवती भणत्येवम् । किं जातमप्रतो भोः ! करुणां कृत्वा पुनर्भण ॥ 81 ॥ ततो राजप्रमुखो लोकोऽपि चमत्कृतो भणति भद्र । / एतस्या आशा त्वं पूरय द्वितीयां च वादय ॥ 2 ॥ कुब्जोऽपि ततो जल्पत्ति लोकाः ! फलकेन जलधिमुत्तीर्य । रत्नपुरे रत्नवतीमहिदष्टां निर्विषां कृत्वा ॥ 83 ॥ तां परिणीय कुमारचटितो महासागरे पुनर्झटिति । रुद्रामात्येन जलनिधिमध्ये पातितः srlH॥ 84 ॥ iti भणित्वा पुस्तकं स यावदम्नाति वावद्भणति रलवती । किं जातमप्रतस्तस्य सुपुरुष ! इति भण करुणया ॥ 85 ॥ प्रतिनिबन्धे कुब्जो भणति स वापसाश्रमे नीत्ः। केनापि तापसकन्यां रूपवर्ती परिणयति तत्र ॥ 86 ॥ ततः कन्याखवायुतः कुमार इहागतः सन् । अतिवृषितभार्याजलकते गतः कस्मिन्नपि कृपे ॥ 8 ॥ सर्पण तत्र दष्ट इति भणित्वा तिष्ठति तु यावत्कुब्जः । पृच्छति रूपवती पुन! जल्पति किमपि प्रविवचनम् ॥ 88 ॥ कुब्जोऽपि पुस्तिका तां ॥ 21 ॥ Jan Education For P ate Personal use only Page #49 -------------------------------------------------------------------------- ________________ बंषित्ता मम्गए भकुसुमबई । रायसमीवे राया, देइ सुझं से पहनाए ॥6॥क्र्मोब्न्न्म्मि खुज्जो, जा पत्थइ सालगो तया भाइ । फुकारं कुणमा, सप्पं मिण्हेसु मो खुजा ! ॥ 9 ॥ सो भगाइ पन्नगं चिम, अप्पेसु तुमं च तेण पान्नीयो। सप्पो डसेइ खुजं, पडियो भूमीइ सो स्त्तो॥11॥ तामो चितंति तमो, जै एस मरिस्सई म्हामागो। को भम्हाणं वनह-सुद्धिं साहिस्सई धरो ? ॥ 12 ॥ ताओ तमो सहिमयं, छुस्मिआइ विभारयति दुहिमामो । ता दिवरूवधारी, जामो कुमरो स्रुव्स्थो॥13॥ ___ko वि सुपब्बो पयडी-होऊणं कुमरपुत्वभवचरिअं । साहै सव्वसमक्खं, धणंजयो घणपुरे सिट्ठी ॥ 34 ॥ पसवाकुच्छीजाया, मुणजुत्ता सुधनदेवघणमिचा । पुत्वा तस्स पविचा-याररवण्णा सुकयपुण्णा ॥ 65 ॥ गिम्हम्मि सक्कराजुभ-दुद्धं बद्ध्वा मार्गयति च कुसुमवतीम् । गजसमीपे राजा ददाति सुतां तस्य प्र्तिज्ञ्यायाः॥ 89 ॥ करमोचने कुब्जो यावत्प्रार्थयति श्यालकस्तदा भणति । फूत्कारं कुर्वन्तं सपं गृहाण भोः कुब्ज! ॥ 90 ॥ स भणति पन्नगं चैवार्पय त्वं च तेनानीत्ः। सर्पो दशति कुब्जं पतितो भूम्यां स ततः ॥ 91 ॥ ताश्चिन्तयन्ति ततो यद्येष मरिष्यति महाभागः । कोऽस्माकं वल्लभशुद्धिं कथयिष्यति धन्यः ? ॥ 92 / / तास्ततः स्वहृदयं छुरिकया विदारयन्ति दु:खिताः । तावदिव्यरूपधारी जावः कुमारः स्वरूपस्थः ॥ 13 ॥ ___ कोऽपि सुपर्वा प्रकटीभूय कुमारपूर्वभवचरित्रम् । कथयति सर्वसमक्ष धनंजयो धनपुरे श्रेष्ठी ॥ 94 ॥ धनवतीकुरिजातौ गुणयुक्तौ सुध्न्देव्ध्न्मित्रो। पुत्रो तस्य पवित्राचाररम्यौ सुकृतपुण्यौ ॥ 95 ॥ प्रीष्मे शर्करायुतदुग्धं साधुभ्यो ददाति धनदेवः । Jan Education in For Private Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ वर्धमान उल्लास्:| deshnaa। ॥ 22 // साहूण देह धणदेवो । तप्पुण्णेण सुरो इं, जामो दिवविसंजुत्तो ॥66॥ध्न्न्द्त्तो साहूणं, अहनया देह सुद्धाक्खुरसं । निममेण भावखंडण-तएण कुमरो तुम जानो ॥ 67 ॥ मुणिदाणपभावेणं, लद्धा चउमारिआजुमा इड्डी । मज्झम्मि भावखंडण-तएण विरहो तुहं जाओ ॥ 98 ॥ महसायरम्मि पडिओ, मए समुप्पाडिऊण उम्मुक्को । महतावसासमेतं, मए कुरूवी को पुण वि ॥ 99 ॥ इह तुह सत्तू मंती, वढइ बलियो जो मए तेणं । खुजो को कुरूवी, इन मणिभ गो सुरो गयणे । / 100 ॥ इन सोऊणं जाई-सरणं कुमरस्स तक्खणा जायं । रण्णा वि पमुहएणं, को विवाहो महमहेणं ॥ 101 ॥ कोवेणं सो मंती, निवेण निकासिमो स्देसामो। दिमंच हयगयाइ-पमुहं कुमरस्स हरिसेण । / 102 ॥ मञ्जाचौकजुत्तो, खई आरुहिन गयणमग्गेण । सिंहलदीवम्मि गमो, पकुणै पिउदत्तरखं च ॥ 103 ॥ कंथापभावो सो, भदरिदं करिम सयलमवि तत्पुण्येन सुरोऽहं जातो दिव्यर्द्धिसंयुक्तः ॥ 96 ॥ धनदत्तः साधुभ्योऽथान्यदा ददाति शुद्धेचुरसम् । नियमेन भावखण्डनत्वेन कुमारस्त्वं जातः ॥ 9 ॥ मुनिदानप्रभावेण लब्धा चतुर्भार्यायुता ऋद्धिः। मध्ये भावखण्डनत्वेन विरहस्तव जातः ॥ 98 ॥ महासागरे पतितो मया समुत्पाट्योन्मुक्तः । महातापसाश्रमे त्वं मया कुरूपी कृतः पुनरपि ॥ 66 ॥ इह तव शत्रुर्मन्त्री वर्तते बली यतो मया तेन । कुब्जः कृतः कुरूपीति भणित्वा गतः सुरो गगने ॥ 10 ॥ इति श्रुत्वा जातिस्मरणं कुमारस्य तत्क्षणाजातम् । राज्ञापि प्रमुदितेन कृतो विवाहो महामहेन ॥ 1.1 ॥ कोपेन स मन्त्री नृपेण निष्कासितः स्वदेशात् । दत्तं च हयगजाविप्रमुखं कुमाराय हर्षेण ॥ 1.2 ॥ भार्याचतुष्कयुक्तः खट्टामारुह्य गगनमार्गेण । सिंहल bhaa॥22॥ Jain Education in For Private Personal Use Only dwwjainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ वीसं । जिणधम्म पालिता, cha8 सग्गं गयो कुमरो ॥ 104 ॥ इम मुणिदाणं भोग-प्पसाहणं होइ सम्बजीवाणं । मुक्खस्सावि निआणं, कमेण इन मुणह भो मव्वा! ॥ 105 ॥ | सुच्चा इन उवएस, आणंदस्सेव वीरजिणवयणा । पडिवजह जिणधर्म, मनंतो अप्पयं सहलं ॥ 106 ॥ नवतत्वाइविभारे, पुच्छिन पसिणे अ लद्धपरमत्थो । सो चुल्लसयगसड्ढो, बंदिन वीरं गमो सगिहं ॥ 107 ॥ कुणमाणस्स जिणुत्तं, धम्म तस्सेव सह कुडंबेण । सुद्धाए सद्धाए, चौदस वरिसा वैकंता ॥ 108 / / अह पनरसवरिसस्स य, मज्झे पाणंदसावगस्सेव । जिदुसुमं गिहभारे, ठवित्तु पडिमाउ स बहेह । / 106 ॥ को वि सुपव्वो तस्स-'नया निसाए उ जाउ पच्चक्खो । तिक्खग्गखग्गहत्थो, साहै तं चुनसयगमिणं ॥ 11 ॥ भो चुल्लसयगसावय 1, इमं तुम णो वयाइ खंडेसि । तो हशिम जिट्ठपुत्तं, द्वीपे गतः प्रकरोति पितृदत्तराज्यं च ॥ 103 / / कन्थाप्रभावतः सोऽदरिद्रं कृत्वा सकलमपि विश्वम् । जिनधर्म पालयित्वा षष्ठं स्वर्ग । गतः कुमारः ॥ 104 ॥ इति मुनिदानं भोगप्रसाधनं भवति सर्वजीवानाम् । मोक्षस्यापि निदानं क्रमेणेति जानीत भो भव्या:! 105 ॥ श्रुत्वेत्युपदेशमानन्दस्येव वीरजिनवचनात् । प्रतिपद्यते जिनधर्म मन्यमान आत्मानं सफलम् ॥ 106 ॥ नवतत्त्वादिविचारे पृष्ट्वा प्रश्नांश्च ल्ब्ध्प्र्मार्थ्ः। स चुल्झशतकश्राद्धो वंदित्वा वीरं गतः स्वगृहम् ॥ 107 ॥ कुर्वाणस्य जिनोक्तं धर्म तस्यैवं सह कुटुम्बेन । शुद्धया श्रद्धया चतुर्दश वर्षाणि व्य्तिक्रान्तानि॥108॥ अथ पञ्चदशवर्षस्य च मध्ये मानन्दश्रावकस्येव । ज्येष्ठपुत्रं गृहमारे स्थापयित्वा प्रतिमा: स वहति ॥ 109 ॥ कोऽपि सुपर्वा तस्यान्यदा निशायां तु जातः प्र्त्य्क्स्स्ः। तीक्ष्णाप्रखगहस्तः कथयति तं तुझशतकमिदम् ॥ 110 ॥ भोः चुञ्जशतक श्रावक ! इदं JainEducation International For Private Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ DI भी पञ्चम उन्नास्ः। बर्षमान deshnaa। ॥ 23 // कुणेमि मंसस्स सगसूले ॥ 111 ॥ पचिऊण ते उ तत्तो, आयाणकडायम्मि तुह देहं । मंसेणं रुहिरेणं, तह सिंचिस्सामि हैं सिग्धं ॥ 112 ॥ भइबहुलसोगसागर-पडिभो मरिऊण तो अकालम्मि । रे चुल्नसयगसावय, तं लहिही दुग्गई दुग्गं ॥ 113 ॥ निमसवणमूलपाय-प्पायं सोऊण सो वि सुरवयणं । थिरमभयं दहणं, तं देवो भणइ चितिवारं ॥ 114 ॥ दढचित्तं गाउं, कोवेणं आणिऊण जिडसुनं । सो दुट्टो तस्स पुरो, वहेइ प्रैकरुषकदंतं । / 115 ॥ मंसस्स सत्त सले, काऊण कडाहए पचिन तत्वो । लित्तं तस्स सरीरं, रुहिरेणं मंससहिएणं ॥ 116 / अहिआसंतो घोरं, उवसग्गं सो वि चुन्स्य्ग्गिही। गाढयरं संजामो, धम्मज्झाणम्मि संलीयो ॥ 117 ॥ मंतण तारिसं तं, चुलणिपिनासावगस्स व भभग्गं । पुणरवि उवसग्गेई, वितिचउपुत्ताण वि बहाओ ॥ 118 ॥ नाऊणं जिराधम्मे, दढचित भै सो वि सुरो । मुत्तूण त्वं नो ब्रतादि खण्डयसि । ततो हत्वा ज्येष्ठपुत्रं करोमि मांसस्य सप्त शूलानि ॥11॥प्क्त्वा तानि तु ततः आद्रहणकटाहे तव देहम् । मांसेन रुधिरेण तथा सेक्ष्याम्यहं शीघ्रम् ॥ 112 ॥ अतिबहुलशोकसागरपतितो मृत्वा ततोऽकाले । रेतुल्लशतकश्रावक ! त्वं लप्स्यसे दुर्गतिं दुर्गाम् ॥ 113 ॥ निजश्रवणशूलपाकप्रायं श्रुत्वा सोऽपि सुरवचनम् । स्थिरमभयं दृष्ट्वा तं देवो भणति द्वित्रवारम् ॥ 114 ॥ दृढचित्तं तं ज्ञात्वा कोपेनानीय ज्येष्ठसुतम् । स दुष्टस्तस्य पुरो हन्ति भतिकरुणं क्रन्दन्तम् ॥ 115 ॥ मांसस्य सप्त शूलानि कृत्वा कटाहे पक्त्वा ततः । लिप्तं तस्य शरीरं रुधिरेण मांससहितेन ॥ 116 ॥ अध्यासमानो घोरमुपसर्ग सोऽपि क्षुल्लशतकगृही । गाढतरं संजातो धर्मध्याने संलीनः ॥ 117 ॥ मत्वा तादृशं तं चुलिनीपिताश्रावकस्येवाभग्नम् । पुनरप्युपसर्गयति द्वितीयतृतीयचतुर्थपुत्राणामपि ॥ 23 ॥ Jan Education in For Private Personel Use Only Page #53 -------------------------------------------------------------------------- ________________ पोसहाई, मोए मंजसु जहिच्छाए ॥ 119 ॥ अवह तुह गेहम्मी, जा अट्ठारस सुवण्णकोडीभो । तानो पालभिमाए, पुढो पुढो विप्पइण्णिस्सं ॥ 120 / / इन कहिए वि न खुहिनो, सो समणोवासगो सुरगिरि व्व । ततो बीमं तह, वारं इन साहए तिअसो ॥ 121 ॥ चिंतह चुनसयगो, एस नरो को वि दुहृघिद्यमई । एएवं पारणं, चौरो चि विखासिमा पुत्ता ॥ 122 ॥ संपयमिभ साहेइ, जं अट्ठारस सुवण्णकोडीनो । चच्चरचउमहाइसु, पुढो पुरीए वहस्सामि ॥ 12 / / ता निग्गहामि एणं, तुरिनं गंतूण चिंतए जाव । tAva'TThArasa कोडी, आणीमा तेण तस्स मिहा ॥ 124 ॥ तो चुलसयगसढो, पहाविमो तस्स निग्गहकए । विज्जुजौ व गो, सो वि सुरो मयणमग्गम्मि ॥ 125 ॥ बहिआगंतूण तमो, कुण्ड कोलाहलं महाघोरं । ता बहुला निअमजा, आगंतूणं भणइ एवं ॥ 126 ॥ महया सद्देण तुम, कुणेसि कोलाहलं कह बधात् । / 118 ॥ ज्ञात्वा जिनधर्मे दृढचित्तं तं भणति सोऽपि सुरः । मुक्त्वा पौषधादि मोगान ma~cca यथेच्छम् । / 116 / / भ. न्यथा तव गेहे या अष्टादश सुवर्णकोट्यः । ता आलंभिकायां पृथक् पृथक् विप्रकरिष्यामि ॥ 120 ॥ इति कथितेपि न क्षुब्धः स श्रमणोपासकः सुरगिरिरिव । ततो द्वितीय तृतीयं वारमिति कथयति tridshH॥121॥ चिन्तयति क्षुल्लशतक एष नरः कोऽपि दुष्टधृष्टमतिः । एतेन पापेन चत्वारोऽपि विनाशिताः पुत्राः ॥ 122 ॥ साम्प्रतमिति कथयति यदष्टादश सुवर्णकोटीः । चत्वरचतुर्मुखादिषु पृथक् पुर्या व्ययिष्यामि ॥ 123 ॥ ततो निगृहाम्येनं त्वरितं गत्वा ( इति )चिन्तयति यावत् । तावदष्टादश कोट्य आनीतास्तेन तस्य गृहात् । / 124 ॥ ततः क्षुल्लशतकश्राद्धः प्रधावितस्तस्य निग्रहकृते च । विद्युदुद्योत इव गतः सोऽपि सुरो गगनमार्गे ॥ 12 ॥ बहिरागत्य ततः करोति कोलाहलं महाघोरम् । ततो बहुला निजभार्याऽऽगत्य भणयेवम् ॥ 126 ॥ महता शब्देन त्वं करोषि JainEducation For Pres Personal use only Page #54 -------------------------------------------------------------------------- ________________ vrdhmaandeshnaa| pazcama ullaas:| // 24 // नाह ! | तो सम्यो वि अतीए, पसाहिओ वैअरो तेण ॥ 127 ॥ सा भणइ कोइ पुरिसो, ण होइ पुण देवदाणवो वा वि । तुह उवसग्गं कुणई, पुत्ता य धणं सुहेण त्थि ॥128।आलोइसु ऐआरं, गरिहसु एअं तो तुमं नाह! आलोइत्ता एअं, धम्मं च कुणेइ सो सम्मं ॥ 126 / / आणंदसावगस्स क, पडिमाओ पालिऊण सुविहीए । चुलिणिपिमस्स व सवं, भाराहणमाइ काऊणं ॥ 130 ॥ मासक्खमणेण मओ, सोहम्मे अरुन्न्सित्त्त्थ्सुविमान्ने। जाओ अचुल्लसयगो, चौपलिआउठिई देवो ॥ 131 ॥ गोश्रमपुट्ठो भयवं, वीरो साहेइ चुल्लसयगसुरो । सिन्झिस्सई विदेहे, लब्धृणं केवलं नाणं ॥ 132 ॥ इथ चुन्नसयगसावय-चरिअं सुणिऊण jNbumunnivsho। पणमै सुहम्मगणहर-पाए भत्तीइ निरवाए ॥ 133 ॥ इन । सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धणेण लिहिअं, चरिमं सिरिचुल्नसयगस्स ॥ 134 ॥ | कोलाहलं कथं नाथ ! ? / ततः सर्वोऽपि च तस्यै कथितो व्यतिकरस्तेन ॥ 127 ॥ सा भणति कोऽपि पुरुषो न भवति पुनर्देवो दानवो वाऽपि । तवोपसर्ग करोति पुत्राश्च धनं सुखेन सन्ति ॥ 128 ॥ आलोचयातिचारं गर्हयैतत्ततस्त्वं नाथ !| आलोच्यैतत् धर्म च करोति स सम्यक् ॥ 129 / / आनन्दश्रावक इव प्रतिमाः पालयित्वा सुविधिना । चुलिनीपिता इव सर्वमाराधनादि कृत्वा ॥ 130 / मासक्षपणेन मृतः सौधर्मेऽरुणश्रेष्ठसुविमाने । जातश्च क्षुल्लशतकश्चतुःपल्यायुःस्थितिर्देवः ॥ 131 / / गौतमपृष्टो भगवान् वीरः कथयति तुल्लशतकसुरः । सेत्स्यति विदेहे लब्ध्वा केवलं ज्ञानम् ॥ 132 / / इति तुल्लशतकश्रावक चरित्रं श्रुत्वा जम्बूमुनिवृषमः । प्रणमति सुधर्मगणधरपादान भक्त्या निरपायान् ॥ 133 ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविनयशिष्यण । शुभवर्धनेन लिखितं चरित्रं श्रीचुल्लशतकस्य ॥ 134 ॥ ॥ 24 // Jan Education in For Private Porn Use Only Finelibrary.org Page #55 -------------------------------------------------------------------------- ________________ श्रीमबन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधु विजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनाधिकार एष जयतात् पुण्यैकपायोनिधिः ॥ 135 ॥ ॥ इति श्रीहेमाविमलसूरिविजयमानराज्ये पण्डितप्रकाण्डमण्डलीशिरोमणि paM0 श्रीसाधुविजयगणिशिष्याणुना paM0 शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रीतुल्लशतकश्रावकप्रतिवोधो नाम पश्चम उल्लास ॥ 5 ॥ अथ षष्ठ उल्लास्ः। अह सड्डकुंडकोलिम-गिहवैचरिअं कहेइ हयदुरि । मजसुहम्मो पंचम-गणहारी जंबुमुणिपुरमओ ॥ 1 ॥ कंपिल्लपुरं नयरं, भरहे वासम्मि सयललच्छिहरं । चेइमहरमहमणहर-मत्थि सिलावट्टयं तत्थ ॥ 2 ॥ सहयारसहसकलि, सहसंबवणं समत्थि उज्जाणं । पयडप्पयावविभडो, जिअसत्तू अत्थि निवमौडो ॥ 3 ॥ बहुविहहड्डिसमिद्धो, गाहावै कुंडको अथ श्राद्धकुण्डकोलिकगृहपतिचरितं कथयति हतदुरितम् । भार्यसुधर्मा पञ्चमगणधारी जम्बूमुनिपुरतः ॥ 1 ॥ काम्पीक्यपुरं । नगरं भरते वर्षे सकललक्ष्मीगृहम् । चैत्यगृहमतिमनोहरमस्ति शिलापट्टकं तत्र ॥ 2 ॥ सहकारसहस्रकलितं सहस्राम्रवणं समस्त्युद्या For Private Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ pA उल्लास: bcemaandeshnaa| // 25 // -म्म् लिम्रो अस्थिः। पूसा सीलविभूसा-विभूतिमा भारित्रा तस्स ॥ 4 ॥ वायववसायभूमी-गया हिरण्णाण छच्च कोद्दीओ। छग्गउला घरे से, इन. रिद्धीयो बहू भत्थि ॥ 5 ॥ सो धणधसमिद्धो, दुद्धोदहिसुद्धकित्तिपम्भारो माणुस्सए अमोप, झुंजइ पूसाइ भजाए ॥ 6 ॥ सिरिगोनमाइमणहर-परिपरिको अन्नबा. स्मोस्रिमो। सालामुदामुपसमिम चलो तहिं बद्धमाणजियो ॥ 7 ॥ सोऊण समोसरणं जिणास्सःसो कुंडकोलियो तथा । रोमंचकंचुइनो, महमा इट्टीद स्ण्प्तो॥8॥ तिपयाहिणाइ वीरं, नमिऊणं उचिमठास मुत्रविसई । साहेद तमो वीरो, धम्मुवएस. पुरो तस्स ॥ कुसम्गलमांअनि हि जीविभ, लच्छी smudNbutrNgcNclaa| पुत्वाइपिम्मं सुवियोकम इम, नाऊण धम्म कुणह पहाणयं ॥ 10 ॥ तस्स जिणमणिभधम्म-स्साहरणं परममस्थि सीलवयं । सत्यवयाय पर दुमहालक्खभयहरणं ॥ 11 ॥ तं सव्वेणं तिहुमणनम् । प्रकटप्रतापविकटो जितशत्रुरस्ति नृपमुकुटः ॥ 3 ॥ बहुविधर्द्धिसमुद्रो गाथापति: कुण्डकोलिकोऽस्ति । पूषा (पुष्या) शीलविभूषाविभूषिता भार्या तस्य ॥ 4 ॥ व्याजव्यवसायभूमिगता हिरण्यानां षट् कोट्यः । षड् गोकुलानि गृहे तस्येति ऋद्धयो बहवः सन्ति ॥ 5 ॥ स धनधान्यसमृद्धो दुग्धोदधिशुद्धकीर्तिप्राग्भारः । मानुष्यकांश्च भोगान् भुनक्ति पूषया.(.पुष्यया.) भार्यया ॥ 6 ॥ श्रीगौतमादिगणधरपरिकरितोऽन्यदा समवसृतः । सकलसुरासुरप्रणतचरणस्तत्र वर्धमान जितः ॥ 7 ॥ श्रुत्वा समवसरणं, जिनस्य, स, कुण्डकोलिकस्तत्र । रोमाञ्चकन्चुकित्तो महत्या ऋद्ध्या संप्राप्तः ॥ 8 ॥ त्रिप्रदक्षिणया वीरं नत्वोचितस्थानमुपविशति । कथयति त्तो। बीरो धर्मोपदेशं पुरस्तस्य ॥ 6 ॥ कुशाग्रलमाम्भोनिक हि जीवितं लक्ष्मीः समुद्राम्बुतरङ्गचञ्चला । पुत्रादिप्रेस स्वमोपममिदं ज्ञात्वा धर्म कुरुत प्रधानम् ॥ 10 ॥ तस्य जिनमणितधर्मस्याभरणं परममस्ति शीलवतम् । सर्वत्रतानां प्रवरं दुर्गतिदुःखलक्षभयहरणम् Perman ॥ 25 ॥ Jain Education For Private Personel Use Only ainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ सम्वित्थीपजण सादृस्स्। परदारवजणेणं, सड्डाणं होइ देसेयं । / 12 ॥ तिरिमत्तणं णपुंसग-मावं, दोहामुग्गदुहवग्यं । परकंतासत्ताणं, जीवाण मवे भवे hu~ti ॥ 13 ॥ जो वजए पसत्थं, परइत्थि, सावभो हु तिविहेणं । सो इमरलोभम्मी, ॥ पावेह कुशल्झौ व्व सुहं ॥ 14 ॥ इह दाहिणभरहड्डे, मस्थि अउन्झा पुरी पुर्विभूसा। रजं कुणै संखो, तत्थ निवों धारिणीदइभो ॥ 15 ॥ प्रत्तो । कुलज्ज्ञमो से; कुलज्जो सब्वतारिसगुणेहि । कीलत्थमन्त्रया बहि-वणम्मि पत्तो सिरीजुत्तो ॥ 16 ॥ कीलंतो विविहादि, कीलाहि सो विसालसिहरितले । पिच्छेइ माणतुंगा-मिहं गुरुं मुणिगणोवें ॥ 17 ॥ भइप्रमुइयो कुमारो, दहणं तं गुरूं गुणगरिष्टुं । श्रागंतुण पयाहिण-पुव्वं पणमेइ भत्तीए ॥ 18 ॥ उमट्ठाणम्मि समा-सीये कुमरम्म तम्मि सो सुगुरू । पोह ॥ 11 ॥ तत् सर्वेण त्रिभुवनसर्वस्त्रीवर्जनेन साधूनाम् । परदारवर्जनेन श्राद्धानां भवति देशेन ॥ 12 ॥ तिर्यक्त्वं नपुंसकभावं दौर्भाग्यमुप्रदुःखवर्ग: / परकान्तासक्तानां जीवानां भवे मवे भवन्ति । / 13 / / यो वर्जयति प्रशस्तं परस्त्रियं श्रावको हि त्रिविधेन । स इहपरलोके प्राप्नोति कुलध्वज इव सुखम् ॥ 14 ॥ इह दक्षिणभरतार्धेऽस्त्ययोध्या पुरी पुरविभूषा । राज्यं करोति शङ्खस्तत्र नृपो धारिणीदयितः ॥ 15 ॥ पुत्रः कुलध्वजस्तस्य कुलध्वजः सर्वतादृशगुणैः । क्रीडार्थमन्यदा बहिर्वने प्राप्तः श्रीयुक्तः ॥ 16 ॥ क्रीडन् विविधाभिः क्रीडाभिः स विशालशिखरितले । प्रेक्षते मानतुङ्गाभिधं गुरुं मुनिगणोपेतम् । / 17 ॥ अतिप्रमुदितः कुमारो दृष्ट्वा तं गुरुं गुणगरिष्ठम् । आगत्य प्रदक्षिणापूर्व प्रणमति 1 1क्षतले. Jain Education inte For Privat p anuse only ainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ षष्ठ उवासभा vrssmaandeshnaa| // 26 // धम्मदेसण-मित्र महुराए निअगिराए ॥ 16 ॥ भवण्णवुत्तारणजाणवतं, दोहग्गदुक्खाइवणासिपत्तं । नीसेसकबाणगरासिपत्तं, पालेह सीलं जणयापवित्तं ॥ 20 ॥ इन सोऊण कुमारो, भणेइ भयवं! ण सन्वहा सील्ण्। पालेउमहं च पहू, हवेमि निकम्मदोसेण ॥ 21 ॥ सब्बपयत्तेण तमो, सदारसंतोसयं वयं होसु । भय ! मम तुवाणं, पसायो सव्वसुहयाणं । / 22 / / इन पडिवजिम तुरिम-व्ययं णमित्ता गुरूण पयपोम्मं । सगिहं जंतो कुमरो, पिच्छह कलहं पहे थीणं ॥ 23 ॥ किं कलह भो ! पकुणह, मुहा मुहूं मे अईव रोसेण । इन कुमरेणं तामो, पुट्ठाउ भणेह सिं एगा ॥ 24 ॥ लोहारस्सेसा हं, मजा सोहग्ग- | कंदलीणामा । इह पुण्णकुंभजुअला, समागया मारभग्गसिरा ॥ 25 / / रहयारस्सेसा पुण, भजा णामेण क्न्न्ग्म्ण्ज्रिया। रित्तघडा संमुहमिह, समागया झवि कुमरिंद ! ॥ 26 ॥ रित्तघडाइ इमाए, पहो व मुक्को ममं इमं हेउं । अवरं च कलहकरणे, भक्त्या । / 18 ॥ उचितस्थाने समासीने कुमारे तस्मिन् स सुगुरुः । प्रकरोति धर्मदेशनामिति मधुरया निजगिरा ॥ 19 ॥ भवार्णवोचारणयानपात्रं दौर्भाग्यदुःखादिवनासिपत्रम् । निःशेषकल्याणकराशिपात्रं पालयत शीलं जनतापवित्रम् ॥ 20 ॥ इति श्रुत्वा कुमारो भणति भगवन् ! न सर्वथा शीलम् । पालयितुमहं च प्रभुभवामि निजकर्मदोषेण ॥ 21 ॥ सर्वप्रयत्नेन ततः स्वदारसंतोष व्रतं भवतु । भगवन् ! मम युष्माकं प्रसादतः सर्वसुखदानाम् ॥ 22 ॥ इति प्रतिपद्य तुर्यव्रतं नत्वा गुरूणां पादपद्मम् । स्वगृहं यान् कुमारः प्रेक्षते कलहं पथि नियोः ॥ 23 ॥ कि कलहं भोः ! प्रकुरुतम् मुधा मुहुर्भवत्यौ अतीव रोषेण 1 / इति कुमारेण ते पृष्टे भणति तयोरेका ॥ 24 ॥ लाहकारस्यैषाऽहं भार्या सौभाग्यकन्दलीनाम्नी । इह पूर्णकुम्भयुगला समागता भारभनशिराः ॥ 25 ॥ रथकारस्यैषा पुनर्भार्या नाम्ना कनकमञ्जरिका । रिघटा संमुखमिह समागवा झटिति कुमारेन्द्र ! ॥ 26 ॥ रिक्तघटयाऽनया पन्था ॥ 26 ॥ Jain Education in For Private Personal Use Only ainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ हेउं निमुणेसु नरनाह ! ॥ 27 ॥ पुहवीइ जं मणु, विनाणं अस्थि मज्झ दइअस्स । कस्स वि णो तं दीसइ, तारिसमसरिसगुणाहार ॥ 28 ॥ कोऊहलेण कुमरो, पुच्छेद किमत्थि दैअविनाणं ? / सा मणइ चंददेवा-भिहो वई लोहयारो मे ॥ 26 / / सो लोहमयं मीणं, कुणेइ निवसासणेण सो मीणो । उप्पडिऊण नहम्मी, पविसइ रयणायरम्मि तो ॥ 30 ॥ गलरंधेण । गिलित्ता, तम्मज्झामो अमुत्तिमप्पयरं । पुष एइ निभं ठाणं, सो लोहमओ महामीणो ॥ 31 ॥ महमकडिभं काउं, सोऊणेवं वयं तमो तीसे । तालिमवायणपुवं, इसेइ रहकारभजा सा ॥ 32 ॥ विनाणेणाणेणं, लोए ण हु लम्मए कुमर ! किंचि । तं विनायं manne, ja maha daie विभंभेइ ॥ 33 ॥ अह साहै निवपुत्तो, किं विनाणं तुह प्पिए अस्थि । तमसेसं भणसु तुम, | सुलोमणे ! झत्ति मज्झ पुरो॥34॥ इह नयरे मज्झ वई, रहयारोणामभो उ कंदप्पो । तं (न) कुणै दारुतुरवं, छम्मासे भमै सो न मुक्तो ममेमं हेतुम् ( मम अयं हेतुः) / अपरं च कलहकरणे हेतुं निशृणु नरनाथ ! / / 27 / / पृथिव्यां यन्मनोझं विज्ञानमस्ति मम दयितस्य । कस्यापि नो तद्दृश्यते तादृशमसदृशगुणाधार ! ॥ 28 ॥ कुतूहलेन कुमारः पृच्छति किमस्ति दयितविज्ञानम् । सा भणति चन्द्रदेवाभिधः पतिलाहकारो मे ॥ 26 ॥ स लोहमयं मीनं करोति नृपशासनेन स मीनः । उत्पत्य नभसि प्रविशति रत्नाकरे ततः ॥ 30 ॥ गलरन्ध्रेण गिलित्वा तन्मध्याञ्च मौक्तिकप्रकरम् । पुनरेति निजं स्थानं स लोहमयो महामीनः ॥ 31 ॥ मुखमकटिकां कृत्वा श्रुत्वैवं व्च्स्त्त्स्त्स्याः। तालिकावादनपूर्व हसति रथकारभार्या सा ॥ 32 ॥ विज्ञानेनानेन लोके न हि लभ्यते कुमार ! किश्चित् । तद्विज्ञानं मन्ये यन्मम दयिते विजृम्भते ॥ 33 ॥ अथ कथयति नृपपुत्रः किं विज्ञानं तव प्रियेऽस्ति । / तवशेष भण त्वं सुलोचने ! झटिति मम पुरः ॥ 34 ॥ इह नगरे मम पती रथकारो नामतस्तु कन्दर्पः । तं (ननु) करोति JainEducation International For Private Personal use only Page #60 -------------------------------------------------------------------------- ________________ bmaandeshnaa| // 27 // गयणे ॥ 35 ॥ इस सोअणं तीसे, ववणं सो निवसुनो सुविम्हिन्मो। सह ताहि निवसगासं, तुरिमं सपरिच्छमो पगो ॥ 36 ॥ कुमरेणं कुतते, कहिए निवाग्गओ तो तेणं । लोहगरसुत्तहारा, रण्णा आगारिआ झत्ति ॥ 37 ॥ लोहे सम- उनास्ः। प्पिमम्मी, रण्णा सो लोहकारयो त्त्तो। विजाबलेश मीयं, कुसइ महीणं गुरुममहिमं । / 38 / / अपवरगं तप्पिद्वे, किच्चा सुहवासरे समं रण्णा । पविसाहं लोहारो, इविम्हिअमावसेण तहिं ॥ 33 ॥ पिट्ठम्मि कीलिया से, अह निहिया वाउधारिणी तेख । उप्पडिओ णहमग्गं, सो मीणो सउणराउ ब्व ॥ 40 ॥ मीणत्यो नरणाहो, गामागरनगरसंकुलं विउलं । विउलं पिच्छइ विजा-हरो क सो बिम्हिश्रो हिपए ॥ 41 ॥ सायरमज्झम्मि गए, मीणे छन्नाम्म अपवरगमज्झे । गम्मत्था विव नरबह-लोहारा दो वि सोहंति ॥ 42 ॥ गलिऊणं गलरंधे, मुत्ताभो दुभं च मंसखंदु ब्व । जलहीमो सो मीखो, सरु दारुतुरगं षट्- मासान् भ्रमति स गगने ॥ 35 / / इति श्रुत्वा तस्या वचनं स नृपसुतः सुविस्मितः । सह ताभ्यां नृपसकाशं त्वरितं सपरिच्छदः प्रगतः । / 36 / / कुमारेण वृत्तान्ते कथिते नृपाप्रतस्ततस्तेन । लोहकारसूत्रधारौ राज्ञाऽऽकारिती झटिति ॥ 37 ॥ लोहे समर्पिते राझा स लोहकारकस्ततः । विद्याबलेन मीनं करोत्यहीनं गुरुमहिमानम् ॥ 38 ॥ अपवरकं तत्पृष्ठे कृत्वा शुभवासरे समं राज्ञा । प्राविशत् लोहकारोऽतिविस्मितमानसेन तत्र ॥ 39 ॥ पृष्ठे कीलिका तस्याथ निहिता वायुधारिणी तेन । उत्पतितो नमामार्ग स मानः सकुनराज इव ॥ 40 ॥ मीनस्थो नरनायो प्रामाकरनगरसंकुलां विपुलाम् । विपुला प्रेक्षते विद्याधर इव स बिस्मितो हरये ॥ 13 ॥ सागरमध्ये गते मीने छोऽपवरकमध्ये । गर्भस्थाविव नरपतिलाहकारों द्वावपि zobhate ॥ 42 ॥ PH // 27 // Jan Education in For Privat p anuse only jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ yA पाण्यागो shtiH॥43॥ सपुरम्मि तम्मि पत्ते, आइट्ठा कीलिया दुभं तेण । पडिआई मुचिमाइ, तम्मज्झायो निहीयों व ॥ 44 ॥ कोऊहलियो राया, पसाहए लोहकारिणं तत्तो । एसो पसस्थमीणो, कह गयपञ्चागर्य कुणै? ॥ 45 ॥ सो वि भखै सिद्धक्खा, देवी पाराहिमा मए ततो । दिनाउ कीलिमाओ, तीए गमणागमणहेउं ॥ 46 ॥ कीलिअजोएणाई, सामिन ! मयखंगणम्मि गच्छेमि । किं णो साहै लोए, अचिंतणिज्जा तिप्रससची ॥ 47 ॥ अह निवासासणाओ, दारुहयं घडि सुत्तहारो सो। रावाणं पर दंसइ, अआइपमुहप्रमाणसो सिग्धं ॥ 48 ॥ एमम्मि नाह! तुरए, तुम्मे कुमरो कुलज्झयो बावि । bhArohaMta'varo णो, कोमलमिश्र साहिभं तेण ॥ 46 ॥ अह साहै कुमरिंदो, अहुणा नरनाह! तुम्ह प्रान्नाए। मारुहिन कित्तिमासं, पिच्छेमि वसुंधरावलयं ॥ 50 ॥ मोमिश्र भणिए रण्णा, कीलिभजुअलं समप्पए सिग्छ । गमणागमणस्स गिलित्वा गलरन्ध्र मुक्ता दुतं च मांसखण्ड इव । जलधितः स मीनः शर इव पश्चादागतो झटिति ॥ 43 / / स्वपुरे तस्मिन् प्राप्त आकृष्टा कीलिका द्रुतं तेम । पतितानि मौक्तिकानि तन्मध्यात् निधित इव ॥ 44 ॥ कुतूहलिको राजा कथयति लोहकारिणं ततः । एष प्रशस्तमीनः कथं गतप्रत्यागतं करोति ? ॥ 45 ॥ सोऽपि भणति सिद्धाक्षा (सिद्धयाख्या) देवी आराधिता मया ततः । दत्ताः कीलिकास्तया गमनागमनहेतोः ॥ 46 ॥ कीलिकायोगेनाहं स्वामिन् ! गगनाङ्गणे गच्छामि । किं नो साधयति लोकेऽचिन्तनीया त्रिदशशक्तिः 1 ॥ 47 ॥ अथ नृपतिशासनात् दारुहयं घटयित्वा सूत्रधारः स्ः। राजानं प्रति दर्शयति अतिप्रमुदितमानसः शीघ्रम् ॥ 48 ॥ एतस्मिन्नाथ ! तुरगे यूयं कुमारः कुलध्वजो वाऽपि । आरोहतापरो नो कोमलामति कथितं तेन ॥ 49 / / अथ कथयति कुमारेन्द्रोऽधुना नरनाथ ! युष्माकमाझया । पारुह्य कृत्रिमाश्वं पश्यामि वसुन्धरावलयम् ॥ 10 ॥ Jain Education inte For Private Personel Use Only Page #62 -------------------------------------------------------------------------- ________________ zrI vardhamAna dezanA / // 28 // Jain Education Inte *O************@****<**@ kae, रहकारो कुमररायस्स ॥ 51 ॥ विन्नसि कीलिभं से, पिट्ठे नरनाहनंदणो झत्ति । आरोहै दारुहयं, नमिऊण नरेसरं तत्तो ॥ 52 ॥ पिच्छंताण जाणं, विम्हिअहियाण सो वि दारुहयो । उपडिओ खहमग्गे, कुमरजुओ कीलिअपयोगा ॥ 53 ॥ सग्गंगणे गओ किं ?, सिद्धाऽदिस्संजणो व किं जाओ ? / सो दारुहओऽदिस्सो, लोएहिं विभकिम एवं ॥ 54 ॥ कीसे चि नयरीए. उज्जाणे भमित्र संठिओ तुरयो । किट्ठाइ कीलिआए, कुलज्झएणं च तक्कालं 55 / / तुरयस्स कट्ठभारं, पुढो पुढो करिअ भाररूवं च । उस्सीसए वहिट्ठा, (ठविता ) सुत्तो संतो कुमारो सो ॥ 56 ॥ इत्तो हस्त मज्झं, भै दिवसहिवो तथा जाया । वच्छच्छाहा तस्साणु - भावो कीलिए व थिरा । / 57 / पुप्फजिहिच्छाई इओ, समागमो झत्ति मालिनो तत्थ । पिच्छे थिरच्छायं, मज्झन्हे मणहरं च दुमं ॥ 58 ॥ एअस्स सुत्तपुरिस-स्सेस पहावो इणं बिहार्श्वितो । ओमिति भणिते राज्ञा कीलिकायुगलं समर्पयति शीघ्रम् । गमनागमनस्य कृते रथकारः कुमारराजस्य ॥ 11 ॥ विन्यस्य कीलिकां तस्य पृष्ठे नरनाथनन्दनो झटिति । श्ररोहति दारुहयं नत्वा नरेश्वरं ततः । / 12 ॥ प्रेक्षमाणानां जनानां विस्मितहृदयानां सोऽपि दारुह्यः । उत्पतितो नभोमार्गे कुमारयुतः कीलिकाप्रयोगात् । / 53 / / स्वर्गाङ्गणे गतः किं ? सिद्धाऽदृश्याञ्जनो वा किं जातः 1 / स दारुहोऽदृश्यो लोकैर्वितर्कित एवम् ॥ 14 ॥ कस्याश्चित् नगर्या उद्याने भ्रान्त्वा संस्थितस्तुरगः । कृष्टायां कीलिकायां कुलध्वजेन च तत्कालम् ॥ 11 ॥ तुरगस्य काष्ठभारं पृथक् पृथक् कृत्वा भाररूपं च । उच्च्छीर्षके स्थापयित्वा सुप्तः श्रान्तः कुमारः सः ॥ 16 ॥ इतो नभसो मध्यं भजति दिवसाधिपस्तदा जाता । वृक्षच्छाया तस्यानुभावतः कीलितेव स्थिरा ॥ 57 ॥ पुष्पजिघृक्षया इतः समातो झटिति मालिकस्तत्र । प्रेक्षते स्थिरच्छायं मध्याह्ने मनोहरं च द्रुमम् ॥ 18 ॥ एतस्य सुप्तपुरुषस्यैष प्रभाव इदं विभावयन् । *40***********+++ षष्ठ उन्नासः । ॥ 28 ॥ Page #63 -------------------------------------------------------------------------- ________________ RK++*****-* फरिसेइ पयंगुईं, सो से जग्गेह ग्रह कुमरो ॥ 56 ॥ तुम्भे पुण्णपवित्ता, हवेह पाहुण्णया ममं गेहे । इअ विनवे कुमरं, मालागारो स भत्तीए ॥ 60 ॥ ओमिश्र वृत्ते कुमरे - णं पत्थणभंगभीरुणा तेण । नेऊण भोइयो नित्र-गिहम्मि सो सहरिसं तेयं ॥ 61 ॥ गिहकोणे ठावित्ता, कट्टभरं तस्स कट्टतुरयस्स । पुरमज्यं पिच्छेउ, कुमरो चलिश्रो दिप्पते । / 62 / / कंचणपंचालिऋगण-संकुलखज्जूर तोरणप्पवरं । सव्वसिरीणं गेहूं, लोअणपंथिअपवासरिसं ॥ 63 ॥ परिसा पमोअरण्णो, मुक्खपहप्पंतरद्दुमं परमं । पुण्णस्स निहाणं पिव, पिच्छ सो जिणवरिंदगिहं ॥ 64 ॥ युग्मम् ॥ सिरिमुणिसुध्वयदेवं, पणमिश्र गंतूण तत्थ सो कुमरो । परमाए भत्तीए, थुईहिं जा थुबह पवराहिं ॥ 65 ॥ इचो वित्तधरित्थी, कावि समागम्म तत्थ कोणत्थे । निक्कासह वेगेणं, पत्तेयं सयलपुरिसोई । / 66 ॥ एवं किमि कुमारो, संभंतो तस्स को गपएसे । पच्छ स्पृशति पादाङ्गुष्ठं स तस्य जागत्र्त्यथ कुमारः ॥ 19 ॥ यूयं पुण्यपवित्रा भवत प्राघूर्णका मम गेहे । इति विज्ञपयति कुमारं मालाकारः स भक्त्या ॥ 60 ॥ श्रोमित्युक्ते कुमारेण प्रार्थनाभङ्गभीरुणा तेन । नीत्वा भोजितो निजगृहे स सहर्ष तेन ॥ 61 ॥ गृहकोणे स्थापयित्वा काष्ठभरं तस्य काष्ठतुरगस्य । पुरमध्यं प्रेक्षितुं कुमारश्चलितो दिनप्रान्ते । / 62 / / काञ्चनपाञ्चालिका गणसंकुलखर्जूरतोरणप्रवरम् । सर्वश्रीणां गेहूं लोचनपथिकप्रपासदृशम् ॥ 63 ॥ पर्षत् प्रमोदराजस्य मोक्षपथप्रान्तरद्रुमं परमम् । पुण्यस्य निधानमिव प्रेक्षते स जिनवरेन्द्रगृहम् ॥ 64 ॥ श्रीमुनिसुव्रतदेवं प्रणम्य गत्वा तत्र स कुमार: / परमया भक्त्या स्तुतिभिर्यावत् स्तौति प्रवराभिः ॥ 69 ॥ इतो वेत्रधरा स्त्री काऽपि समागत्य तंत्र कोणस्थे । निष्कासयति वेगेन प्रत्येकं सकलपुरुषधम् ॥ 66 ॥ एतत् किमिति 1 कुमारे. +CK++****030k+++******+ Page #64 -------------------------------------------------------------------------- ________________ HOK श्री षष्ठ उखास: vrdhmaandeshnaa| // 29 // च निलीणो, अह परमप्पम्मि जोइजिभो ॥ 67 ॥ पागंतृणं कमा, कावि सूरी विव रवण्णदेहसिरी । जिणपूचं काऊणं, पकुणै नर्से सहीसहिया ॥ 68 ॥ पणमित्ता जिणचंद, पकुणती इस्थिरजमिव बाला । संपचा ससहीहि, कतेउरमिहं सद्धिं ॥ 66 ॥ रयणीए कोणाओ, निग्गंतूणं सि रूववामूढो । पुच्छह पुरिसं कंची, सुलोअण्णा का इमा बाला ? ॥ 70 ॥ सो भणइ भद्द ! निसुणसु, रयणपुरक्खे इमम्मि नयरम्मि । सिरिमणिसुव्वयजिणवर-सडो विजमो निवो अस्थि ॥ 72 ॥ तेमा निवेणं एअं, कारिश्रमिह मणिसुक्ण्णजिणभवणं । तस्सेसा जयमाला-भवा भुवणसुंदरी कना ॥ 72 ॥ पिच्छिम पवड्डमाणं, कुमरि करिचिव जुन्वणुजाणे । विजयनिवो पिच्छेई, कंचि वरं से विवाहत्थं ॥ 73 ॥ तं नाऊणं कमा, इमं पइयं कुण्ड सहिपासे । जो भूअसे वि खयरो, हवेइ निमजुत्तसत्तीए ॥ 74 ॥ सो मह भत्ता होही, निश्रमेणं अन्नहाऽगमी सरणं । कुमार, संभ्रान्तस्तस्य कोणकप्रदेशे । प्रच्छन्नं च निलीनो यथा परमात्मनि योगिजीवः । / 67 ॥ भागत्य कन्या कापि सुरीव रम्यदेहश्रीः । जिनपूजां कृत्वा प्रकरोति नाट्यं सखीसहिता ॥ 68 / / प्रणम्य जिनचन्द्र प्रकुर्वती स्त्रीराज्यमिव बाला । संप्राप्ता स्वसखीभिः कन्याऽन्तःपुरमिह सार्धम् ॥ 69 ॥ रजन्यां कोणानिर्गत्य तस्या रूपव्यामूढः । पृच्छति पुरुषं कश्चित् सुलोचना केयं बाला॥7॥ स भणति भद्र ! निशृणु रत्नपुराख्येऽस्मिन्नगरे । श्रीमुनिसुव्रतजिनवरश्राद्धो विजयो नृपोऽस्ति । / 71 ॥ तेन नृपेणैतत् कारितमिह मणिसुवर्णजिनभवनम् । तस्यैषा जयमालाभवा भुवनसुन्दरी कन्या ॥ 72 ॥ प्रेक्ष्य प्रवर्धमानां कुमारी करिणीमिव यौवनोद्याने । विजयनृपः प्रेक्षते कश्चिदरं तस्या विवाहार्थम् ॥ 73 ॥ तज्ज्ञात्वा कन्येमा प्रतिज्ञा करोति सखीपार्श्वे । यो भूचरोऽपि khecaro bhavati * // 29 // M ILahrary.org Jan Education in For Private Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Jain Education Inte ina कमाइ पहनं, सही पसाहेइ निवपुरश्र ॥ 75 ॥ नाऊण निच्छयं से, खपुप्फमिव दुल्लहं नि असुसाए । विजयनिवो कमोखो, जाओ चिताउरो गाढं ॥ 76 ॥ इ साहित्र सो पुरिसो, संपत्तो झत्ति रायवरभवणं । मालिअभवणम्मि गभो, कुलज्झ वि हु खयेणं पि ॥ 77 ॥ काऊण दारुतुरयं सां सो की लिआपयोगेणं । नरवैकनावासे, संपत्तो झत्ति कुमरबरो ॥ 78 ॥ तीसे तप्पस्स चौ-म्भाएसुं श्रद्धखद्धतंबोलं । खविऊणं सो सगिर्द, पत्तो तेणेव मग्गेण ॥ 76 ॥ पडिबुद्धा तंबोलं, पिलि सम्वत्थ तत्थ वित्थरिश्रं । सा चिंतर कोइ इहं, समागओ खेमरो तिश्रसो ॥ 80 ॥ एआए चिंताए, तीए तं वरिमिव दियं णीयं । मह रयणीए सुत्ता, सा कमा कवडनिहाए ॥ 81 ॥ बीश्रदि रथीए, आरुहिय कुलज्झ भो श्रदारुहयं । , संपत्तो पुण तेणं, विहिया तत्थेव रयणी ॥ 82 ॥ सव्वत्थ वि तंबोलं, खविऊणं जान जाइ सो कुमरो । निजयुक्तशक्त्या ॥ 74 ॥ स मम भर्ता भविष्यति नियमेनान्यथाऽग्निः शरणम् । इति कन्यायाः प्रविशां सखी कथयति नृपपुरतः ॥ 75 ॥ ज्ञात्वा निश्चयं तस्याः खपुष्पमिव दुर्लभं निजसुतायाः । विजयनृपः कृतमौनो जातश्चिन्तातुरो माढम् ॥ 76 ॥ इति कथयित्वा स पुरुषः संप्राप्तो झटिति राजवरभवनम् । मालिकभवने गतः कुलध्वजोऽपि हि क्षणेनापि ॥ 77 ॥ कृत्वा दारुतुरगं सज्जं स कीलिकाप्रयोगेण । नरपतिकन्यावासे संप्राप्तो झटिति कुमारवरः ॥ 78 ॥ तस्यास्तल्पस्य चतुर्भागेषु अर्धजग्धताम्बूलम् । क्षिप्त्वा स स्वगृहं प्राप्तस्तेनैव मार्गेण ॥ 76 ॥ प्रतिबुद्धा ताम्बूलं प्रेक्ष्य सर्वत्र तत्र विस्तृतम् । सा चिन्तयति कोऽपीह समागतः खेचर स्त्रिदशः ॥ 80 ॥ एतया चिन्तया तया तत् वर्षमिव दिनं नीतम् । अथ रजन्यां सुप्ता सा कन्या कपटनिद्रया ॥ 81 ॥ द्वितीयदिने रजन्यामारुह्य कुलध्वजञ्च दारुइयम् । संप्राप्तः पुनस्तेन विधिना तत्रैव रजन्याम् ॥ 82 ॥ सर्वत्रापि ताम्बूलं क्षिप्त्वा याव ************* ainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ उन्नास vrdhmaandeshnaa| // 30 // ताव करेहिं धरिओ, बाद चेलंचले तीए ॥ 83 / / भूमीअरो वि जाओ, हे खयरो कट्ठवाइणा भद्दे ! / इन वुत्ते तेणं सा, . भणेह मह मणरहा पुण्णा । / 84 ॥ काऊण सखि चित्र, फुरप्पईवं पुरोहिअमिव सो। गंधबविवाहेणं, परिणइ तं कुमरिअं कुमरो ॥ 5 ॥ तो भुवणमंजरीए, सद्धिं भुंजेइ विसयसुक्खाई । कन्नतेउररक्खग-नरेहि वाउ व्व सोऽदिस्सो ॥ 86 ॥ तीसे अंगाइ सिरिं, परं धरते घणं च लावणं । मुत्ताहलपवराई, तडाइं जह महसमुदस्स । / 87 ॥ दट्टणं अंगाणं, वुड्ढेइ तीसे सहीजणो मुणई । भयजणयं फलयाणं, भकालफलसंपयं व भिसं ॥ 88 ॥ जयमालादेवीए, ठिमाइ विमणम्मि कुमरिआचरिअं । नीसेसं कहै सही, नीईकयसक्यणंभोत्रा ॥ 86 ॥ तव्वयणेणं दुहिअं, जयमालं पिच्छिऊण नरनाहो । साहै पिए ! तुहाणा, मूढेणं खंडिया केणं ? ॥ 10 ॥ सा भणइ णाह ! तुज्झ, पसायनो खंडिप्राण केणावि । मज्झाणा कुमारः । तावत्कराभ्यां धृतो बाढं चेलाञ्चले तया ॥ 83 ॥ भूमिचरोऽपि जातोऽहं खेचरः काष्ठवाजिना भद्रे ! / इत्युक्ते तेन सा भणति मम मनोरथाः पूर्णाः ॥ 84 ॥ कृत्वा साक्षिकं चैव स्फुरत्प्रदीपं पुरोहितमिव सः । गान्धर्वविवाहेन परिणयति तां कुमारिकां कुमारः ॥ 85 ॥ ततो भुवनमञ्जर्या साधं भुनक्ति विषयसौख्यानि । कन्यान्तःपुररक्षकनरैर्वायुरिव सोऽदृश्यः ॥ 86 ॥ तस्या भङ्गानि श्रियं परां धारयन्ति घनं च लावण्यम् । मुक्ताफलप्रवराणि तटानि यथा महासमुद्रस्य ॥ 87 ॥ दृष्ट्वाऽङ्गानां वृद्धिं तस्याः सखीजनो जानाति । भयजनकां फन दानामकालफलसंपदमिव भृशम् ॥ 88 ॥ जयमालादेव्यै स्थितायै विजने कुमारिकाचरितम् । निःशेष कथयति सखी नीचैःकृतस्ववदनाम्भोजा ॥ 86 ॥ तद्वचनेन दु:खितां जयमाला प्रेक्ष्य नरनाथः । कथयति प्रिये ! तवाज्ञा मूढेन ॥ 30 ॥ Jain Education inte For Private Personal Use Only ainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ णवरं तुह, पुत्तीए खंडणं जायं । / 1 / / आगंतूणं सामिश्र, रयणीए को वि सम्वभयमुको । तुह कन्नं भुजेई, भदत्तमवि सव्वया वीरो ॥ 62 / / भणइ निवो जेणे, दुचिढि मह गिहम्मि आयरिमं । देवि ! करिस्सामि दुःअं, तं जमपुरवासिणं नणं ॥ 63 ॥ ऐघणकोवाटोवु-कडो निवो मिउडिमीसणो संतो । उवविट्ठो परिसाए, गवेसणालालसो तस्स ॥ 94 ॥ भववागुरवेसाए, मुणिमो सनो वि निवैपरिणामो । वेसाणं हि सहावो, परचित्तुवलक्षणं चेव ॥ 95 ॥ तीए निम्बंधेणं, प्र पुट्ठो चिंताउलो नराधीसो । पुसीए वुत्तंतं, सबं साहेइ पच्छमं ॥ 96 / / अन्नायकारिणं तं, बंधिभ तुह पाय्मूल्मान्नेमि। इम काऊण पदणं, सगिहे भववागुरा पगया । / 67 / / संझाए सा वेसा, नाणाविहुपायजायकोसल्ला । कन्नागिहे सतिलं, सिंदूरं खिवै सम्वत्थ ॥ 8 ॥ दारुहयारूढो सो, तीसे वायायणम्मि संपत्तो । सिंदरपूरकलिए, कुलज्झओ स्यणिमज्झम्मि खण्डिता केन ? ॥ 90 ॥ सा भणति नाथ ! तब प्रसादतः खण्डिता न केनापि । ममाझा नवरं तव पुत्र्याः खण्डनं जातम् ॥ 9 ॥ आगत्य स्वामिन् ! रजन्यां कोऽपि सर्वभयमुक्तः । तव कन्यां भुनक्त्यदत्तामपि सर्वदा वीरः ॥ 92 ॥ भणति नृपो येनेदं दुश्चेष्टितं मम गृह आचरितम् । देवि ! करिष्यामि द्रुतं तं यमपुरवासिनं नूनम् ॥ 93 ॥ अतिघनकोपाटोपोत्कटो नृपो भृकुटिभीषणः सन् । उपविष्टः पर्षदि गवेषणालालसस्तस्थ ॥ 94 ॥ भववागुरावेश्यया ज्ञातः सर्वोऽपि नृपतिपरिणामः । वेश्यानां हि स्वभावः परचित्तोपलक्षणं चैव ॥ 95 ॥ तया निर्बन्धेन पृष्टश्चिन्ताकुलो नराधीशः । पुच्या वृत्तान्तं सर्व कथयति प्रच्छन्नम् । / 66 ॥ अन्यायकारिणं संबध्वा व पावमूलमानयामि । इति कृत्वा प्रतिज्ञा स्वगृहे भवामुरा प्रगता ॥ 17 ॥ सन्ध्यायां सा वेश्या नानाविधोपायजातकोसल्या कन्यागृहे सतेनं सिन्दूर क्षिपति सर्वत्र ॥ 98 ॥ दारुयारूढः स सस्या वातायने संप्राप्तः । सिन्दूरपूरकलिते kuladhvajo For Private Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ pacha unnaasH| bmaandeshnaa| // 66 // तीए सागं कुमरो, रयाणिं ऐवाहिऊणिगघडी व । मालिअमवणं पत्तो, महोदयं दिखयरो वि गमो ॥ 10 ॥ कमावासहरम्मी, समागया नयरनायगा वि पए । पायाणं पडिविचे, पिच्छइ कुमरस्स तकालं ॥ 101 ॥ तीए पयपडिबिंबा-णुसारो सो महीरो मुणिओ । कव्वेणं कविभावो, जह कुलमायारो लोए ॥ 102 ॥ मारक्खगेहि सद्धिं, नयरे में भववागुरा परिममंती । जूअट्ठाणठिअं तं, पिच्छइ कुमरं तहावत्थं ॥ 1.3 ॥ सिंदूरारुणपाय-चुएहि उवलक्खिओ इमो तीए। भारक्खगेहिं धरिओ, हठेख सो चित्र तयाएसा ॥ 104 ॥ पत्तिस्सवणेणं से, मुहं मुडुवाउणेव न्र्व्न्नो। कोवो हुमासणु विव, पईविमो तक्खणा एव ॥ 105 ॥ संतु ब्व दंसणं से, मा हुजा पावकम्मकारिस्स । इम वुत्तूर्ण राया, दिसेह से मारणादेसं ॥ 106 ॥ अह रायाएसं पुण, संपावित्र वज्झभूमिआउरि । आरक्खगपुरिसेहिं, गहियो निवनंदणो शत्ति ॥ 31 ॥ रजनीमध्ये ॥ 6 ॥ तया साकं कुमारो रजनीमतिवापैकघटीमिव । मालिकभवनं प्राप्तोऽयोदयं dinakaro'pi gtH||10|| कन्या। वासगृहे समागता नगरनायिकाऽपि प्र्गे। पादयोः प्रतिबिम्बानि पश्यति कुमारस्य तत्कालम् ॥ 101 ॥ तया पादप्रतिबिम्बानुसारतः स महीचरो ज्ञातः काव्येन कविमावो यथा कुलमाचारतो लोके ॥ 102 ॥ प्रारक्षकैः सार्ध नगरे भववागुरा परिभ्राम्यन्ती । द्यूतस्थानस्थितं तं पश्यति कुमार तथावस्थम् ॥ 103 ॥ सिन्दूरारुणपादाम्बुजैरुपलक्षितोऽयं तया । भारक्षकैभृतो हठेन स चैव तदादेशात् ॥ 104 / प्राप्तिश्रवणेन तस्य मुहुर्मुहुर्वायुनेव नरपतेः । कोपो हुताशन इव प्रदीपितस्तत्क्षणादेव ॥ 1.5 ॥ षण्ढस्येव दर्शनं तस्य मा भवतु पापकर्मकारिणः । इत्युक्त्वा राजा दिशति तस्य मारणादेशम् । / 106 ॥ अथ राजादेशं पुनः संप्राप्य vadhya । ॥ 31 // Jain Education in For Private Personal Use Only Lainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ // 107 // जणया से रूबसिरिं, दट्ठण परुप्परं इन वयंती । जुग्गस्स इमस्स निवो, ही ! केरिसमणुचिमं कुणई ॥ 10 ॥ एअस्सामिप्रगुणगण-सारस्स कलाहरस्स कुमरस्स । विरहेणं निवपुत्ती, राए व गमिस्सई विलयं ॥ 106 / / पुचीए जै एरिस-मायरिमं किं पयासए निवई ? / गिहदुचरिमं जम्हा, विभक्खणा णो पयासंति ॥ 110 ॥ इच्चाइविविहजणया-लावे निवनंदणो उ निसुणंतो । मालिअभवणसमीव, पत्तो निवसुहडसंकिण्णो ॥ 111 ॥ कुमरो भणेइ भो भो !, मालिभागिहवासिणिं सकुलदेवि । पामेमि तुम्ह पाय-प्पसायो जै पसाहेह ॥ 112 / आम त्ति भडोहेणं, वुत्ते पविसित्तु मालिमागारं । सजीकयदारुहयं, आरुहिऊणं कुमारो सो ॥ 113 ॥ पिच्छंताणं विम्हिभ-मणा सबाण रायलोमाणं । उप्पडिभो पक्खी विव, सुकुमारो कट्ठतुरो सो ॥ 114 / गंतूणं कुमरीए, गवक्खए कित्तिमो हओ झत्ति । गयणाओ ओभरई, चिर भूमिकोपरि । आरक्षकपुरुषैगृहीतो नृपनन्दनो झटिति ॥ 107 ॥ जनता तस्य रूपश्रियं दृष्ट्वा परस्परमिति वदति । योग्यस्यास्य नृपो ही! कीदृशमनुचितं करोति ॥ 108 ॥ एतस्यामितगुणगणसारस्य कलाधरस्य कुमारस्य । विरहेण नृपपुत्री रात्रिरिव गमिष्यति विलयम् । / 106 / / पुत्र्या यदीडशमाचरितं किं प्रकाशयति नृपतिः 1 / गृहदुश्चरितं यस्माद्विचक्षणा नो प्रकाशयन्ति ॥ 11 ॥ इत्यादिविविधजनतालापान्नृपनन्दनस्तु निशृण्वन् । मालिकभवनसमीपं प्राप्तो नृपसुभटसंकीर्णः ॥ 111 ॥ कुमारो भणति भो भो! मालिकगृहवासिनी स्वकुलदेवीम् । प्रणमामि युष्माकं पादप्रसादतो यदि प्रकथयथ ॥ 112 ॥ पामेति भटौघेनोक्त प्रविश्य मालिकागारम् । सज्जीकृतदारुयमारुह्य कुमारः स्ः॥ 113 ॥ पश्यतां विस्मितमनसां सर्वेषां राजलोकानाम् । उत्पतित: पक्षीव सकुमारः Jain Education inte For Private Porn Use Only Page #70 -------------------------------------------------------------------------- ________________ षष्ठ श्री vrdhmaandeshnaa| उन्नास ॥ 32 ॥ भमणस्संतदेहु च ॥ 115 / / तत्थारोहित्र भन्जं, तं च नवोढं व हरिसिमो कुम्रो। महदुग्गमंतरीवं, संपत्तो महसमुहस्स ॥ 116 ॥ अह तत्थोअरिअ मही-पालसुओ सो सुवेइ निम्भीभो । मिउपल्लवपल्लंके, मणम्मि विव कामदेवस्स ॥ 117 ॥ ऐछुहिअं निदइअं, दहणं मोअगाणयणहेउं । साऽऽरोहै दारुहयं, मुत्तेवागासदेवीव ॥ 118 ॥ गंतूणं दारुहयं, मुत्तूब गवक्खए निवसुभा सा । पविसेइ निआगारं, पडिपुण्णं मोअगाईहिं ॥ 119 ॥ इत्तो महवाएणं, दारुहो पाडिमो महीवीढे । भग्गो समुद्दमय-क्खलिममहाजाणवत्तु व्ध ॥ 120 ॥ वित्तूण मोअगे सा, निवपुची जाव एइ सगवखं । ता पिच्छइ दारुहयं, भग्गं भूमंडले पडिनं ॥ 121 ॥ पडिकूलमहो दैवं, दुहावह हवै सबो नूणं । हा हा! पुवाइण्णं, कम्ममुइण्णं ममोअग्गं ॥ 122 ॥ अणुकुलो पालेई, पिउ ब वसणे विही समाहीए । पडिकूलो सयमग्ग-डि पि पाडेइ काष्ठतुरगः सः ॥ 114 ॥ गत्वा कुमार्या गवाक्षे कृत्रिमो यो झटिति । गगनादवतरति चिरभ्रमणश्रान्तदेह इव ॥ 115 ॥ तत्रारोह्य भार्या तां च नवोढामिव हृष्टः कुमारः । महादुर्गमन्तरीपं संप्राप्तो महासमुद्रस्य ॥ 116 ॥ अथ तत्रावतीर्य महीपालसुतः स स्वपिति निर्भीकः । मृदुपल्लवपल्यके मनसीव कामदेवस्य ॥ 117 ॥ अतिक्षुधितं निजदयितं दृष्ट्वा मोदकानयनहेतुम् । साऽऽरोहति दारुहयं मूत्वाकाशदेवीव ॥ 118 ॥ गत्वा दारुहयं मुक्त्वा गवाक्षे नृपसुता सा। प्रविशति निजागारं प्रतिपूर्ण मोदकादिभिः ॥ 116 ॥ इतो महावातेन दारुहयः पातितो महीपीठे । भग्नः समुद्रमध्यस्खलितमहायानपात्रमिव ॥ 120 ॥ गृहीत्वा मोदकान् सा नृपपुत्री यावदेति स्वगवाक्षम् । तावत्प्रेक्षते दारुहयं भग्नं भूमण्डले पतितम् ॥ 121 ॥ प्रतिकूलमहो देवं दुःखावहं भवति सबतो नूनम् । हा हा ! पूर्वाचणि कर्मोदणं ममोक्प्रम् ॥ 122 ॥ मनुकूलपालयति पितेव व्यसने विधिः समाधिना । प्रतिकूलो R ॥ 32 ॥ a l Jan Education For Private Personal Use Only ww.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ | मुक्खाभो ॥ 123 ॥ पैखो सायरपडणं, पुख मंगो मन्झ दारुतुरयस्त । सन्वं दुहावहं मह, जावं पडिकुलदैवेण ॥ 124 ॥ दिम्मि पिअम्मि भए, भुत्वमवस्समनहा शेव । एवमभिग्गहाग्गं, गिन्हा सा पिम्ममरहम्मं ॥ 12 ॥ इत्तो कुलझो सो, निदामको तया व पिच्छेई । मैपिम्मकखगकलया-चलचूलिश्रमप्पणो दानं ॥ 126 ॥ किं सिरिमंतीइ समा-हमा बलरासिणा वि मज्झ पिया ? / उम सिरिवइणा हरिमा ?, चिंतेइ मणम्मि इन कुमरो ॥ 127 ॥ मह काइ खेअरपिआ, समागया तत्थ गयणजाण । ऐमच्छराण रूव-स्सिरि हस्तीच तक्कालं ॥ 128 ॥ सो भणइ कासि ? कम्हा, इहागया? कत्थ वससि ? तं भद्दे ! / तं सव्वं सवणजुभ-प्पमोअहेउं मणिज्जासु ॥ 126 / / सा मगाइ भद्द ! निसुणसु, वेअड्डे खेत्ररो मणी णाम । अह मम्हि पट्टदेवी, तस्साहं कणगमाल त्ति ॥ 130 / / अज मह वलहो सो, हठेण धरियो महाविपक्खेण । नयमार्गस्थितमपि पातयति सुखात् । / 123 ॥ पत्युः सागरपतनं पुनर्भङ्गो मम दारुतुरगस्य । सर्व दुःखावहं मम जातं प्रतिकूलदेवेन ॥ 124 ॥ दृष्टे प्रिये मया भोक्तव्यमवश्यमन्यथा नैव । एवमभिप्रहमुमं गृह्णाति सा प्रेमभरहर्म्यम् । / 121 ॥ इतः कुलध्वजः स निद्रामुक्तस्वदा न पश्यति । अतिप्रेमकनककनकाचलचूलिकामात्मनो दयिताम् ॥ 126 ॥ किं श्रीभ्रान्त्या समाहूता जज्ञराशिनापि मम प्रिया ? / उत श्रीपतिना हृता 1 चिन्तयति मनसीति कुमार्ः॥ 127 ॥ अथ काचित् खेचरप्रिया समागता तत्र गगनयानेन । भवाप्सरसा रूपश्रियं हरन्तीव तत्कालम् । / 128 / म भणति काप्रस? कस्मादिहागता ? कुत्र वससि । त्वं भ्द्रे!| तत्सर्व ब्रवणयुगप्रमोवहेतु भय । / 129 ॥ सा भणति भद्र ! निशृणु वैवान्ये खेचरो मसिनाम । अथाऽस्मि पट्टदेवी तस्याहं कनकमालति For Private Personel Use Only Page #72 -------------------------------------------------------------------------- ________________ श्री vrssmaandeshnaa| उद्धास्। | तुह सुपुरिस ! रूवंतर-मावनो झत्ति दिट्ठोऽसि ॥ 131 ॥ कामसरेणं महुणा, पमिजमाणस्स मज्झ देहस्स । तुह संगमसमाहं, विणा ण सरणं परं अत्थि ॥ 132 / / साहै कुलझओ पर-इत्थीनिअमो वि व(वि)जए मज्झ । एअस्स व कुब्वे भंग पाणब्वएणावि ॥ 133 ॥ सोऊणि वयणं से, विज्जाहरवल्लहा कुमारस्स । पुष्फममिमंतिऊणं, विजाए ठवै सीसम्मि ॥ 134 / / तस्स प्पभावभो सो, विसाउ विव मुच्छियो कुमारिंदो । संजामो निम्मणको, असंनिपंचिंदिअसरिच्छो ॥13shaa उप्पाडिऊण तीए, सो खित्तो सायरम्मि कट्ठ व । घिद्धी ! निकरुणतण-महो ! महेलाण दुच्चरिश्र! ॥ 136 ॥ निवडतो सो दिवो, जलदेवीए पहासमुदौ ब्व । पाणिपउमेहि महिमो, सामिप्रदत्तप्पसाउ ब्व ॥ 137 ॥ तस्सणुभावाउ दुभं, गट्ठा कुमराउ पुष्फविजा सा । सत्थीहूमो कुमरो, खणेण उम्मीलिनक्खिजुभो ॥ 138 ॥ तीए पुट्ठो कुमरो, तं वुत्तं कहेइ से ॥ 33 ॥ ॥ 130 // अद्य मम वल्लभः स हठेन धृतो महाविपक्षेण । त्वं सुपुरुष ! रूपान्तरमापन्नो झटिति दृष्टोऽसि । / 131 / / कामशरेणाधुना प्रमिद्यमानस्य मम देहस्य । तव सङ्गमसन्नाहं विना न शरणं परमस्ति ॥ 132 ॥ कथयति कुलध्वजः परस्त्रीनियमोऽपि विद्यते मम । एतस्य नैव कुर्वे मङ्गं प्राणव्ययेनापि ॥ 133 ॥ श्रुत्वेति वचनं तस्य विद्याधरवममा कुमारस्य । पुष्पमभिमन्त्र्य विद्यया स्थापयति शीर्षे ॥ 134 ॥ तस्य प्रभावतः स विषादिव मूर्छितः कुमारेन्द्र्ः। संजातो निर्मनस्कोऽसंज्ञिपश्चेन्द्रियसदृशः । / 135 ॥ उत्पाट्य तया स चिप्तः सागरे काष्ठमिव । धिग्धिम् ! निष्करुणत्वमहो! महिलानां दुश्चरितम् ! ॥ 136 ॥ निपतन् स दृष्टो जलदेव्या प्रभासमुदय इव । पाणिपद्माभ्यां गृहीतः स्वामिदत्तप्रसाद इव ॥ 137 ॥ तस्या अनुभावात् द्रुतं नष्टा कुमारात् पुष्पविद्या ॥ 33 ॥ Nininelibrary.org Jain Education int For Private Personel Use Only Page #73 -------------------------------------------------------------------------- ________________ puro / मणइ सुरी धनो तं, जस्स परित्थीनिसेहो त्थि ॥ 139 ॥ परइत्थीनिभमेणं, तुट्ठा है वच्छ ! वरसु वरसु व्र्ण्। सुरदसणं अमोहं, बुद्धिकरं दिवसविज्जु व्व ॥ 140 ॥ सो भणह पिभाइ सम, विसयसुई जह हवेह मज्झ सई । जलदेवि! तहा पकुणसु, परोवयारिककरणपरे ! / / 141 ॥ उप्पाडि सकरेणं, मजामवखंगणम्मि सो तत्तो । देवीए वेगेणं, मुक्को लाजंजलीव वरो ॥ 142 / / कुमरेण तो दिट्ठो, कट्ठमो सो तुरंगमो-भग्गो । रुममाणी निममजा, | घणसोगविमूढयरचिता ॥ 143 ॥ देवी भै किं तुह, दाणिं पकणेमि वंछिर्थ वच्छ! सो भणइ दारुतुरयं, सजं पुजे! दुभं कुणसु । / 144 ॥ पौणीकुखेड तुरयं, तं देवी दिव्वदेवसत्तीए । नूणं अचिंतणिजं, देवार्थ सत्तिविफरिमं ॥ 145 ॥ तस्सागमणं कमा-गिहम्मि दासीमहेण नाऊणं । विभो निवो ससि, पेसह वेगेस सा । स्वस्थीभूतः कुमारः क्षणेनोन्मीलितालियुगः । / 138 / तया पृष्टः कुमारस्तं वृत्तान्तं कथयति तस्याः पुर्त्ः। भणति सुरी धन्यस्त्वं यस्य परस्त्रीनिषेधोऽस्ति । / 136 ॥ परखीनियमेन तुष्टाऽहं वत्स! बृणुष्व वृणुष्व वरम् । सुरदर्शनममोघं वृष्टिकरा दिवसविद्युदिव । / 140 / / स भणति प्रियया समं विषयसुखं यथा भवति मम सदा । जलदेवि! तथा प्रकुरुष्व परोपकारैककरणपरे! / / 141 ॥ उत्पाट्य स्वकरेण भार्याभवनाङ्गणे स ततः । देव्या वेगेन मुक्तो लाजाञ्जलिरिव वरः ॥ 142 ॥ कुमारेण ततो दृष्टः काष्ठमयः स तुरङ्गमो भन्नः । रुदती निजभार्या घनशोकविमूढतरचिचा ॥ 143 / / देवी भणति किं तवेदानी प्रकरोमि वाच्छित वत्स !| त भणति दारुतुरगं सजं पूज्ये द्रुतं कुरुष्व ॥ 144 ॥ प्रगुणीकरोति तुरगं तं देवी दिव्यदेवशक्त्या । नूनं भचिन्तनीयं । देवानां शक्तिविस्फुरितम् ॥ 145 ॥ तस्यागमनं कन्यागृहे दासीमुखेन ज्ञात्वा । कुपितो नृपः स्वसैन्यं प्रेषयति वेगेन हननार्थम् Jain Education in For Private Persone Use Only Jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ श्री 14 उन्नास्। vrssmaandeshnaa| खयत्वं ॥ 196 कुमरेख दारुतुरय-द्विएण सम्वं पिवलं मग्गं । जग्गेइ जस्स पुण्यं, पराजश्रो से कमो होः। ॥ 147॥राबा चिद इम, किमबुहीमए कयं ए कमा कस्स विदिजा, लम्मै एमारिसो क्त्तो॥148॥ तचो सपहाणेहिं, राया हकारि सबहुमायं । परिणावै कुमरीए, सद्धिं कुमरं पुख महेणं ॥ 146 ॥ सट्ठाणं संपत्ता, जलदेवी भारिमाजुभो कुमरो । नरवैदिमाएसो, भारोहिम तं हयं चलिमो ॥ 150 ॥ इचो संखनिवेणं, पुत्तविभोगाउलेय कोवेवं । रहगारो झत्ति धमो, छसु मासेसुं मएसु तो ॥ 151 ॥ पगुणीकृणेइ रामा, महाचिभं झत्ति सुत्तहारकए । रुट्टा हुति नरिंदा, जमुच तुट्ठा धणयसरिसा ॥ 152 ॥ वज्झावणिमापीरो, रसंतघणविरसवाइभरवेणं । दुहिएहिं पुरजणेहि, रहयारो दिस्समाखो सो ॥ 153 ॥ जाव खिवंति चिनाए, सुचहरं तं बलेस निवपुरिसा । ता दिडो निवपुचो, समारियो ॥ 34 ॥ ॥ 146 // कुमारेण दारुतुरगस्थितेन सर्वमपि तद्धलं ममम् । जागर्ति यस्य पुण्यं पराजयस्तस्व कुतो भवति ? ॥ 147 ॥ राजा चिन्तयतीदं किमयुक्कं ही मया कृतमेतत् । / कन्या कस्यापि देया लभ्यत एतादृशः कुतः ॥ 148 ॥ ततः स्वप्रधान राजाऽऽकार्य सबहुमानम् । परिणाययति कुमार्या साधं कुमारं पुनर्महेनं ॥ 149 ॥ स्वस्थानं संप्राप्ता बलदेवी मार्यायुतः कुमार्ः। नरपतिदत्तादेश आरुह्य तं हवं चक्षितः । / 150 / / इतः शंखनृपेण पुत्रवियोगाकुलेन कोपेन । रथकारो झटिति धृतः षट्सु मासेषु गतेषु ततः ॥ 151 ॥ प्रगुणीकरोति राजा महाचितां झटिति सूत्रधारकृते । रुष्टा भवन्ति नरेन्द्रर यम इव तुष्टा धनदसदृशाः ॥ 12 ॥ वण्यावनिमानीवो रसद्घनविरसवादित्ररवेण । दु:खितैः पुरजनै रक्कारो दृश्यमानः सः ॥ 153 ॥ यावत् क्षिपन्ति चितायां satra ॥ 34 ॥ Jain Education For Private Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ nahayale Ito / / 154 // गयणाउ स उत्तिण्णो, तुरगामो रायनंदणो तत्चो । पुत्तागमणकहाए, जणेहि भावंदिनो राया ॥ 15 ॥र्ना पवेसिमो नित्र-सुमो समं तेण सुतहारेण । वरवञ्जमाणचाइम-महसवपुरस्सर झत्ति ॥ 156 ॥ कालकमेबाक्म, कहसेसं संखमेइखीयाहे । पिउपट्टमलंकुणई, कुलजामो सन्वनीइविऊ ॥ 157 ॥ पोइ पट्टदेवी-पए निवो. वर्षवार मलं तीए सह परविसए, मुंबइ इच्छाणुरूवे ॥ 158 ॥ vatya'bayA पुरम्मी, समागमो केवली स्प्रिवारो। सीऊया धम्मदेसण-मखंतसंसारमयहरायें ॥ 15 ॥ पडियुद्धो कंताए, मदिरजे निवेसिऊब मुझ्ण्। रामा कलज्दामो सो, पचज गिन्हए विहिणा ॥ 160 ॥ युग्मम् ॥ तप्पभिई संसार, कारागारं viva'ppayo स मुणी । मवंतो भावई, सम्बं चिम मावणाभो म ॥ 161 ॥ जो-जोला सच्छीमो, थेनं सुक्ख चिखस्सरी हो । जमरहिमी किमई, इह मजसु एव पाचन सम्पुरुषाः । तावत् दृष्टो नृपपुत्रः समार्थो चमत्तले भायन् ॥ 154 ॥ नगनात् स उत्तीर्णस्तुरगात् राज्म्न्द्न्स्त्त्ः। पुशागमनकषया बनैरानन्दियो रामा॥155॥ राज्ञा प्रवेशिसो निजसुतः समं सेन सूत्रधारेण । वरवाद्यमानवारित्रमहोत्सवपुरःसरं सरिति ॥ 16 ॥काम्क्र्मेबाप्ने कथाशेषं shNkhmediniinaaye|पित्त्त्त्म्ल्क्रोति कुमध्वजः सर्वजीविचित् ॥ 15 ॥ प्रकरोति पट्टदेवीघरे मृ भुवनमञ्जरी मार्याम् । क्या सह परविषयाम् गुमपीच्छानुरूपान् ॥ 158 ॥ तत्रान्बदा पुरे समागतः केवनी सपरिकारः । शुत्वा धर्मदेशनामनन्तसंसारभयहारिणीम् । / 159 ॥ प्रविबुखः कान्तया सार्व राज्ये निवेश्य सुतम् । सजा कुतध्वजः स प्रणब्यां गृहावि विधिना ॥ 16 ॥ बन्नति संसारं कारागारमिवात्मनः स मुनिः । न्यानो भावयति सम्यगेव भाषनाश्च For Private Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ zrI varSamAnadezanA / // 35 // Jain Education Inte *C/41184 **** मरिअन्नं । / 162 / / पुण जम्मं पुरा मधू, परंपरा अस्थि पुरा किलेसायं । मरहट्टघडीयाओ, निवट्टए सेव जीवाणं ॥ 163 ॥ विस्संखलं ममंतो, श्रहण्णिसं मातुरंगमो दुट्ठो । सबसे कुसेमि हं तं विसिद्धयरनावग्गाए ॥ 164 ॥ रायरिसी कंदप्पूभवं जरं गोइ सो हु उवसंतिं । गुरुलंघणं वयंतो, सुचत्थविचारचुण्णेयं ॥ 165 ॥ तेख वासयसिंभो, लीलाए झति पाडिनो निविडो('तिवडो) / सुहझागणस्सगहण - प्पभोगओ जिवविमोहेण ॥ 166 ॥ माया वायं पिचं, तमो महामोह सिंभभरमौलं । दंसथनाथचरिचो सहेहि फेडेइ रायरिसी ॥ 167 ॥ तस्स न्ममी विखट्ठा, मोहथिभरका महप्पयो झति । वणसकरकप्पाए, एमए भावणाए अ । / 168 / / संकष्पविअप्पायं, कप्पणपरिहारओ वसीकृणा । श्रैदुद्धरिंदि AI, महासुणी सो पयन्तेय ॥ 166 ॥ उवसामिया कसाया, दुखेमा तेण वैरिवारु व्व । बहुलक्खमाइदसविह-मुणिपक्ख परिग्गहाओ ॥ 161 ॥ यतः-कोला लक्ष्म्यः स्तोकं सुखं विनश्वरो देहः । उद्यमरहितः किमहं इहामज्जं 1 एवं मर्त्तव्यम् ॥ 162 ॥ पुनर्जन्म पुनर्मृत्युः परंपराऽस्ति पुनः क्लेशानाम् । अरघट्टघटीज्ञातं निवर्तते नैव जीवानाम् ॥ 163 ॥ विशृङ्खलं भ्रमन्नहर्निशं मनस्तुरङ्गमो दुष्टः । स्ववशे करोम्यहं तं विशिष्टतरज्ञान वल्गया ॥ 164 ॥ राजर्षिः कन्दर्पोद्भवं ज्वरं नयति स हि उपशान्तिम् । गुरुलंघनं ब्रजन् सूत्रार्थविचारचूर्णेन ॥ 165 ॥ तेन कुवासनाश्लेष्म लीलया झटिति पातितं निविडम् ( पातितमतिमहत् ) (1) / शुभध्याननासाग्रहणप्रयोगतो जितविमोहेन ॥ 166 ॥ माया वातं पित्तं तमो महामोहः श्लेष्ममरमतुलम् । दर्शनशानचरित्रोषधैः स्फेटयति राजर्षिः ॥ 167 ॥ तस्य भ्रमिर्विनष्टा मोहनीयाख्या महात्मनो झटिति । घनशर्कराकल्पयैतया भावनया च 168 / / संकल्पविकल्पानां कल्पनापरिहारतो वशीकरोति । अतिदुर्धरेन्द्रियाणि महामुनिः स प्रयत्नेन ॥ 169 ॥ उपशामिताः कषाया दुर्जेयास्तेन वैरिवार इव । *********** षष्ठ उद्यासः । ॥ 35 ॥ lainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ ****** Jain Education Internal // 170 // एवं विसुद्धभावय- भावि अचिचेय केवलं नाणं । लद्धं कुलज्झएणं, निव्वाणं पुरा कमेणं च ॥ 171 ॥ इम कुलञ्झौ ब्व सीलं, निचं पालेह भो महाभागा ! / जह पावेह लहुं चिप, निव्वावसुहं भथाबाहं ॥ 172 ॥ इभ सोऊणुवएर्स, पडिवजह कामदेवसदु व्व । धम्मं सो वि दुवालस-मेनं दंसणगुणोवेधं ॥ 173 ॥ अवगयजीवाजीवप्पमुहविचारो स हट्ठतुट्ठमणो । निभगेहं संपतो, नमिऊयं वद्धमायजियं ॥ 174 ॥ धम्मं जिणप्पणी, पालै सो कुंडकोलिम सम्मं । निश्रसव्वसयण सहिश्रो, रहिभो मायाइसचेहिं । / 175 / / अह पुढविसिलावट्टे, असोगवार सो वि मज्झन्दे । नामंकिअनि अहं, ठवित तह उत्तरासंगं ॥ 176 ॥ पडिवजिअ सामैथं, सुइशार्थं झायए जया सम्मं । त तस्स समीवे, पयडीहूओ सुरो कोऽवि ॥ 177 ॥ युग्मम् ॥ मुहं च उचरिअं गहिऊणं zatti suravaro so'vi / kiNkinninninnaabhulkssm|vidshvidhmunipkssprigrhaat ca // 170 // एवं विशुद्धभावनाभावितचित्तेन केवलं ज्ञानम् । लब्धं कुलध्वजेन निर्वाणं पुनः क्रमेण च ॥ 171 ॥ इति कुलध्वज इव शीलं नित्यं पालयत भो महाभागाः ! यथा प्राप्नुयात लघु चैव निर्वाणसुखमनाबाधम् ॥ 172 ॥ इति श्रुत्वोपदेशं प्रतिपद्यते कामदेवश्राद्ध इव । धर्म सोऽपि द्वादशभेदं दर्शनगुणोपेतम् ॥ 173 ॥ अवगतजीवाजीवप्रमुखविचारः स हृष्टतुष्टमनाः । निजगेहूं संप्राप्तो नत्वा वर्धमान जिनम् ॥ 174 | धर्म जिनप्रणीतं पालयति स कुंडकोलिकः सम्यक् । निजसर्वस्वजनसहितो रहितो मायादिशत्यैः ॥ 172 ॥ अथ पृथ्वीशिलापट्टेऽशोकवनिकायां सोऽपि मध्याद्दे । नामाङ्कितनिजमुद्रां स्थापयित्वा तथोतरासङ्गम् ॥ 176 ॥ प्रतिपद्य सामायिकं शुभध्यानं ध्यायति यदा सम्यक् । तदा तस्य समीपे प्रकटीभूतः सुरः कोऽपि ॥ 177 ॥ मुद्रां *++*****03-10184-03++++++ jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ उल्लास vrdhmaandeshnaa| 36 // यजुत्तो, गयणे गंतूण तं भणइ ॥ 178 ॥ भो ! सङ्क! कुंड कोलिन, मंखलिपुत्तस्स सोहयो धम्मो । उट्ठामाकम्मबलपुरि-सयारमाई जहिं नत्थि ॥ 176 ॥ उठाणं तवसंजम-माई कम्मं च होइ गमणाई । विरिअं जीवपभवं, तह सारीरं बलं मे ॥ 180 ॥ पुरिसत्तणाभिमायो, मणिओ विघुहेहि पुरिसयारो a। संपाइअनिअकजो, परक्कमो सो मुणेमन्बो ॥ 11 ॥ एहि विणा जीवाणं, संपजह सव्वकजसंसिद्धी । जम्हा sance भावा, निभैसरूवा जए हुंति ॥ 182 ॥ वरिअव्वं तुमए, | खेवं भो कुंडकोलिमा ! इत्थ । उट्ठाणाईदि जओ, सकञ्जसिद्धी हवै नणं । / 183 / यत उक्तम् प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाब्ध भवति न भाविनोऽस्ति naashH॥184॥ न हि भवति यत्र भाव्य, भवति च भाव्यं विनाऽपि यत्नेन । करतलमतमपि नश्यति, चोचरीयं गृहीत्वा झटिति सुरवरः सोऽपि । किंकिणीनिनादयुक्तो गगने गत्वा तं भवति ॥ 178 ॥ मोः । श्राद्ध ! कुंडकोलिक ! मंलिपुत्रस्य शोभनो ध्र्म्ः। उत्थानकर्मबलपुरुषकायदि यत्र मास्ति । / 179 ॥ उत्थानं तपःसंयबादि कर्म च भवति गमनादि । वी जीवप्रम तथा शारीरं बलं शेयम् ॥ 18 ॥ पुरुषस्वाभिमानो मषियो विबुधैः पुरुषत्ररश्च । संपादिवनिजकार्यः पराक्रमः स ज्ञातव्यः ॥ 1814 एमिर्मिना जीवानां संपचते स्र्व्कार्य्स्सिद्धिः। यस्मात्सर्वे भाषा विधाविस्वल्मा अगति सन्ति । / 182 ॥ कथयितव्यं त्वया नैवं भोः कुंडकोलिक ! पत्र । उत्यानादिमिर्वतःसार्वसिद्धिर्भववि नबम् ॥ 13 ॥ 1 अपर संत क सेगी गया मापानी न होवाची मापी नथी. Jain Education in For Private Porn Use Only atmlainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ समान अविवम्यता नास्ति॥15॥ गोसालयस्स मंखलि-पुत्रस्स य सोहणो प्रमो ध्म्मो। सिरिवद्धमाणसाहित्र, धम्मो बहु विसर रम्मो ॥ 186 ॥ उहाणपुरिसकार-प्पमुहेहिं जत्थ सिजाई कर्ज । भावा जत्थ प्रणिप्रया, भसोहयो तेण जिणधम्मो ॥ 187 ॥ इन अयणं सोऊणं, सरस्स सो कुंडकोलिभो स्द्दो। जिणवयणभाविअप्पा, साहेब सुरं इमं वय ॥ 188 / / उडाणाइमभावा, मंखलिपुत्तस्स सोहखो धम्मो । उड्डाखमाइमावा, असोहयो वीरजिणधम्मो ॥ 186 ॥ इन्मजं वृत्तं तुमए, न जुत्तिजुत्तं तमेव पडिहाइ । उहाणाईहि विद्या, सकमसिनी कहं होइ॥ 16 ॥ जपुरिसयारमाइम-भावानो ण होह काससिदी । तातुमए कह पचा, सुपन्ध ! दिग्वा क्देबित्त्त्ती.1॥191 ॥ जह.दिव्वदेवैड्डी, लहिजए. संजमाइहीपहिं । सा तिहुमणास्स-जीया, ह्ति-देव्द्धिस्ण्जुत्ता-॥-192॥ एगे दीसति जिमा, ऐसुहियो सयलैड्डिसंपन्ना । अदुहियो पुण मंखलिपुत्रस्य च गोशालकस्य शोभनोऽतो धर्मः । श्रीवर्धमानकथितो धर्मो न हि विद्यते रम्यः ॥ 186 ॥ उत्थानपुरुषकारप्रमुखैर्यत्र सिध्यति कार्यम् । भावा यत्रानियता अशोभनस्तेन जिन्ध्र्म्ः॥187 ॥ इति वचनं श्रुत्वा सुरस्य स कुंडकोलिक: श्राद्धः । जिनवचनभाषितात्मा कथयति सुरमिदं वचनम् । / 188 / / उत्थानाद्यभावान्मखलिपुत्रस्य शोभनो ध्र्म्ः। उत्थानादिभावादशोभनो बीरजिनधर्मः ॥ 189 ॥ इति यदुवं त्वया न युक्तियुकं तदेव प्रतिभाति । उत्थानादिभिर्विना स्वकार्यसिद्धिः कथं भवति ? ॥ 19 ॥ यदि पुरुषकारादिकभावान भपति कार्यसंसिद्धिः । तर्हि त्वया कथं प्राप्ता सुपर्वन् । दिव्या च देवर्द्धिः 1 ॥ 191 / / यदि दिव्यदेवर्द्धिर्लभ्यते संयमाविहीनः । वर्हि त्रिभुवनस्य जीवा भवन्ति देवसिंयुक्ताः ॥ 192 ॥ एके दृश्यन्ते जीवा For Private Personel Use Only Dainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ भी वर्षमान deshnaa। उल्लास्ः। एगे, हवंति किं कारणं त्त्थ्॥ 113 / / जै सब्वे वि अमावा, निअइसरूवा हवंति ता नूणं । तेसिं सब्वेसि पुण, न होइ परिमायपरिभट्टो ॥ 194 ॥ तिव्वतवसंजमाई, काऊण भवंतरम्मि देवत्तं । पत्तं तए वि साहसु, निश्यत्तं कह पयत्थाणं ? ॥ 165 ॥ जं वञ्जरिअं तुमए, असोहणो बद्धमाणजिणधम्मो । गोसालयस्स धम्मो, रम्मो मिच्छा वयं एवं ॥ 166 ॥ तम्हा तत्तसरूवो, जिणिंदधम्मो म अवितहो लोए। धम्मो गोसालस्स य, असञ्चरूवो मुणेभयो ॥ 137 / / मेरुगिरिसरिसवाणं, अमिअविसाणं च कलहकरहाणं । जारिसमंतरमणमिस !, तह जिणधम्मनधम्माणं ॥ 198 ॥ तो इत्थ तुम नाणी, अवगयतत्तो भणेगसत्यविऊ । निमबुद्धी विनारसु, को धम्मो भवितहो अत्थि ॥ 14 ॥ यत उक्तम् बुद्धेः फलं तस्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदान, वाचः फलं प्रीतिकरं नराणाम् ॥ 37 ॥ अतिसुखिनः सकलसिंपन्नाः । अतिदुःखिनः पुनरेके भवन्ति किं कारणं तत्र 1 ॥ 193 ॥ यदि सर्वेऽपि च भावा नियतिस्वरूपा भवन्ति वर्हि नूनम् । तेषां सर्वेषां पुनर्न भवति प्र्याय्प्रिव्र्त्ः॥ 194 ॥ तीव्रतपःसंयमादि कृत्वा भवान्तरे देवत्वम् । प्राप्तं त्वयाऽपि कथय नियतत्वं कथं पदार्थानाम् 1 ॥ 165 ॥ यत् कथितं त्वयाऽशोभनो वर्धमानजिनधर्मः । गोशालकस्य धर्मो रम्यो मिथ्या वच एतत् ॥ 196 ॥ तस्मात्तत्त्वस्वरूपो जिनेन्द्रधर्मश्चावितथो लोके । धर्मो गोशालस्थ चासत्यरूपो ज्ञातव्यः ॥ 16 ॥ मेकगिरिसर्षपयोरमृतविषयोः च कलभकरभयोः । यादृशमन्तरमनिमिष ! तथा जिनधर्मान्यधर्माणाम् ॥ 168 ॥ तस्मादत्र स्वं हान्यवगततत्त्वोऽनेकशास्त्रवित् । निजबुज्या विचारय को धर्मोऽवितथोऽस्ति ? ॥ 199 ॥ मा॥37॥ JanEducation.in For PrivatesPersonal use Only ww.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ // 20 // isa कुंडकोलिमस्स य, वयणाउ सुरो निरुत्तरो हूओ। माइसंकियो अहिए, जंपेहन चेव पडिवयणं ॥ 201 ॥ एएण निजिमो I, इभ कलुसिममाणसो सिलावट्टे । मुदं च उत्तरिजं, मुत्तूण गो जहाठाणं ॥ 202 ॥ सिरिवद्धमाणसामी, समागमो तत्थ तम्मि स्म्य्म्मि। देवेहि महामहिमा, विणिम्मियो तस्स वीरस्स ॥ 203 ॥ प्रह कुंडकोलिओ सो, विप्रसिनिअवयणनयणहिपकमलो । तिपयाहिणाइ वीरं, नमिऊण निसत्रभो पुरभो ॥ 204 / सो धम्मदेसयंते, वीरजिणिंदेश णयसुरिंदेण । मालाविमो अ एवं, सुरासुरिंदाइपरिसासु ॥ 205 ॥ भो सङ्घ ! कुंडकोलिभ ! मन्झन्हे तुह असोग्व्न्निमाए। पुढविसिलावट्टम्मि भ, जामो पयडो सुरो को वि ॥ 206 ॥ तेणं तुह नामंकिय-मुई गहिऊण उत्तरिजं च । निंदिउ जिगास्स धम्मो, पसंसिओ मंखलिसुअस्स ॥ 207 / / नयजुत्तजुत्तिमाहि, काऊण सुरं निरुत्तरं तं पि । इति कुंडकोलिकस्य च वचनात्सुरो निरुत्तरो भूत्ः। अतिशङ्कितश्च हृदये जम्पति न चैव प्रतिवचनम् ॥ 201 ॥ एतेन निर्जितोऽहमिति कलुषितमानसः शिलापट्टे । मुद्रां चोत्तरीयं मुक्त्वा गतो यथास्थानम् ॥ 202 ॥ श्रीवर्धमानस्वामी समागतस्तत्र तस्मिन् समये । देवमहामहिमा विनिर्मितस्तस्य वीरस्य ॥ 203 ॥अथ् कुंडकोलिकः स विकसितनिजवदननयनहृदयकमल: / त्रिप्रदक्षिणया वीरं नत्वा निषण्णः पुरतः । / 204 ॥ स धर्मदेशनान्ते वीरजिनेन्द्रेण नतसुरेन्द्रेण । पालपितश्चैवं सुरासुरेन्द्रादिपर्षत्सु । 205 ॥ भोः श्राद्ध ! कुंडकोलिक ! मध्याह्ने तवाशोकवनिकायाम् । पृथ्वीशिलापट्टे च जातः प्रकटः सुरः कोऽपि ॥ 206 ॥ तेन तव नामाङ्कितमुद्रां गृहीत्वोत्तरीयं च । निन्दितो जिनस्य धर्मः प्रशंसितो makhalisutasya Jan Education inte For Private Personal Use Only ainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ श्रा षष्ठ उनास्। वर्षमान deshnaa। संठाविमो समीवे. तस्स तए एस जिणधम्मो । 208 ॥ तम्हा तुमं कयत्थो, कयौमो कुंडकोलिया ! अस्थि । मिच्छादिट्ठी वि सुरो, गिहिणा वि जिओ पेयं झत्ति ॥ 206 ॥ इन-तं पसंसिऊणं, वीरो साहेइ समयसमणीणं । निसुणह महाणुभावा, ! विमुक्कसंगा! इमं वयचं ॥ 210 ॥ पसिखेहि जुत्तिमाहि, हेऊहिं कुण्द्द्कोलिएन्नावि। परवित्थिमा य गिहिणा, निब्वागरबा । कया झति ॥ 211 ॥ एवं सब्बदुवालस-भंगविऊ साहुणो वि सति । परतिस्थिए म जेर्ड, पहुचराइप्पयाणेण ॥ 212 ॥ तं जिसवयणं सवं, तह चि काऊथ साहुणो सब्वे । विउनतवनिअमसंबम-माइरया चेव विहरंति ॥ 213 ॥ सो पुच्छिऊण पसिखे, भट्ठविभारे असुविन जिणवयणा । सगिम्मि कुंडकोलिभ-गिही गमो नमित्र वीरजिणं ॥ 214 ॥ सामी वि ॥ 38 ॥ ॥ 207 // नययुक्तयुक्तिभिः कृत्वा मुरं निरुत्तरं तमपि । संस्थापितः समीपे तस्य त्वयैष जिनधर्मः । / 208 ॥ तस्मात्त्वं कृतार्थः कृतपुण्यः थंडकोलिक असि । मिथ्यादृष्टिरपि सुरो गृहिणापि जितः त्वया झटिति ॥ 206 ॥ इति तं प्रशस्य वीरः कथयति श्रमणश्रमणीनाम् । निशृणुत महानुभावा ! विमुक्तसङ्गा ! इदं वचनम् । / 210 ॥ प्रयुक्तिभिहेतुभिः कुंडकोलिकेनापि । परतीथिकाश्च गृहिणा निर्व्याकरणाः कृता झटिति ॥ 211 ॥ एवं सर्वद्वादशाङ्गविवः साधवोऽपि शक्नुवन्ति । परतीथिकांश्च जेतुं प्रत्युत्तरादिप्रदानेन ॥ 212 ॥ तजिनवचनं सर्व तथेति कृत्वा साधवः सर्वे । विपुलतपोनियमसंयमादिरवाश्चैव विहरन्ति ॥ 213 ॥ स पृष्ट्या प्रभानर्थविचारांश्च श्रुत्वा जिनवदनात् । स्वगृहे कुंडकोलिकगृही गतो नत्वा वीरजिनम् । / 214 ॥ स्वाम्यपि दिव्यचामीकरप , तई प्रत्यन्तरे. पर्व अव्ययं त्वयाऽर्थे. ॥ 38 ॥ Jain Education Intel For Private & Personal use only wnlainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ 143 दिब्वचामी -भर पंकयमन्झठविचपगजुअलो । पडिबोहिमबहुलोओ, अन्नत्थ जियो समोसरियो ॥ 215 ॥ आराहिश्र जियाधम्मं चौदस वरिसाई पनरसमबरिसं । तम्मज्झि कुंडकोलिभ-सको संजायसंवेगो ॥ 216 ॥ जिट्ठसुए गिहमारं, ठवित्तु इकारसेव पडिमाओ । बिहिया भाखंदस्स व, फासह सो पोसहागारे ॥ 217 ॥ संपुण्णबीरावरिसा, जिणधम्मं पालिऊण सो भंते । श्राराहणं करिता, खमावैसा य जिमरासिं ॥ / 218 / / समरंतो वीरजिणं, भावंतो भावखाउ सव्वा । पंचपरमिहितं, हे जयंतो सुहज्झाणो ॥ 216 ॥ मासक्खमणेण तमो, कालं काऊय पढमकप्पम्मि । अरुणज्झए बिमाणे, उपलियाऊ सुरो जाओ ॥ 220 ॥ सिरींदभूहगणहर - पुट्टो सिरिषद्धमायजियचंदो । साहेइ कुंडकोलिय-सङ्कुस्तायामिभवचरिथं ॥ 221 ॥ सो कुंडकोलि असुरो, चइऊणं पढमदेवलोगायो । सिन्झिस्सई विदेहे, केवलनायाइ लघ्घूणं ङ्कुजमध्यस्थापितपादयुगलः । प्रतिबोधितबहुलोकोऽन्यत्र जिनः समवसृतः ॥ 211 ॥ धाराध्य जिनधर्म चतुर्दश वर्षाणि पञ्चदशवर्षम् । तन्मध्ये कुंडकोलिकश्राद्धः संजातसंवेगः ॥ 216 ॥ ज्येष्ठसुतें गृहभारं स्थापयित्वैकादशैव प्रतिमाः । विधिनाऽऽनन्दस्येव स्पृ शति स पौषधागारे ॥ 217 ॥ संपूर्णविंशतिवर्षाणि जिनधर्म पालयित्वा सोऽन्ते । भाराधनां कृत्वा क्षामयित्वा च जीवराशिम् ॥ 218 ॥ स्मरन् वीरजिनं भावयन् भावनाः सर्वाः । पचपरमेष्टिमन्त्रं मुखे जपन् शुभध्यानः ॥ 216 ॥ मासक्षपणेन ततः कालं कृत्वा प्रथमकल्पे । अरुणध्वजे बिमाने चतुष्पल्यायुः सुरो जातः ॥ 220 ॥ श्रीइन्द्रभूषिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथ Page #84 -------------------------------------------------------------------------- ________________ सप्सम उनास्ः। वर्षमान deshnaa। ॥ 39 // | // 222 // इस अच्छेरयजणयं, चरिमं सिरिकुंडकोलिमज्जस्स । सोऊण अजजंबू, सामिसुहम्मं नमसेइ ॥ 223 ॥ इम सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धोण लिहि, चरिमं छट्ठस्स सड्डस्स ॥ 224 ॥ श्रीमन्बन्दिलगोत्रमण्डनमणिः श्रीराजमनाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिअधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ 225 ॥ ॥ इति श्रीवर्धमानदेशनायां paM0 शुभवर्धनगणिप्रणीतायां श्रीकुंडकोलिकश्रावकप्रतियोधो नाम षष्ठ उल्लास्ः। अथ सप्तम उल्लास: 7 सद्दालपुत्तस्स य सत्तमस्स, तहा महावीरसुसावयस्स । सुहम्मसामी सिरिमनजंबू-पुरो पवित्तं कहए चरित्रं ॥ 1 ॥ इहेव दीवे मरहम्मि वासे, पुरं च पोलासपुरं पुरान्न्ण्। तत्थ स्थि उजाणमणिंदणिज,-सोहं सहस्संबवणामिहाणं ॥ 2 ॥ यति कुंडकोलिकश्राद्धस्यागामिभवचरितम् ॥ 221 ॥ स कुंडकोलिकसुरश्युत्वा प्रथमदेवलोकात् । सेत्स्यति विदेहे केवलज्ञानादि लब्ध्वा । / 222 ॥ इत्याश्चर्यजनकं चरितं श्रीकुंडकोलिकार्यस्य । श्रुत्वाऽऽर्यजम्बूः स्वामिसुधर्माणं नमस्यति । / 223 ॥ इति श्रील. क्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं षष्ठस्य श्राद्धस्य ॥ 224 ॥ सद्दालपुत्रस्य च सप्तमस्य तथा महावीरसुश्रावकस्य । सुधर्मस्वामी श्रीआर्यजम्बूपुरः पवित्रं कथयति चरित्रम् ॥ 1 ॥ इहैव द्वीपे bharate Jain Education in For Private Personal Use Only nebo Page #85 -------------------------------------------------------------------------- ________________ Jain Education Inte *****- *40********** tava बहुपुण्णस, पालेइ रजं श्रहरूवमजं । सयावयारं जयलद्वसुद्धं, जसप्पयासो जिसत्तुराया । / 3 / / पयावई मंखलिपुत्तभत्तो, सद्दालपुतो विसएसु रत्तो । श्राजीविश्राणं समयम्मि सम्मं, विखिच्छिभट्ठो पडिपुछिट्टो ॥ 4 ॥ विभाणि - श्राजी विश्रसव्वसत्थो, निरत्थनीसेसमयाभिलासो । श्राणं वयंसु व्व सिरे वहतो, गोसालयस्सेस कुणेइ धम्मं ॥ 5 / / तस्स त्थि वाए ववसायभूमी - गया य इक्किकसुवण्णकोडी । एगं तहा गौलयं गिम्मि, अन्नाउ इड्डीउ बहू समत्थि ॥ 6 ॥ तसग्गमित्ता सुपसन्नचित्ता, विसालगुत्ता निचकंतभत्ता । विसुद्धसीलेय पवित्तगत्ता, भज त्थि लञ्जाविययाइजुत्ता ॥ 7 ॥ बहिं च पोलासपुरस्स पंच, सया य से अस्थि कुलालहड्डा । वित्थिण्णभिशोषणदव्वजाया, तेसु ट्ठिमा पंच सया नरा से ॥ ॥ पप्पभायं करगेसकुंभे, अरंजरे उड्डि वारए । जंबूलए गं पिहडे घडे a, इचाइ कुव्वंति पयंति निचं ॥ 6 ॥ अग्नेऽवि वर्षे पुरं च पोलासपुरं पुराणम् । तत्रास्त्युद्यानमनिन्दनी यशोभं सहस्राम्रवणाभिधानम् ॥ 2 ॥ वर्जयद्वये बहुपुण्यसनं पालयति राज्यमेतिरूपभज्यम् । सदावतारं जनलब्धशुद्धं यशः प्रकाशो जितशत्रू राजा ॥ 3 ॥ प्रजापतिर्मखलिपुत्रभक्तः सद्दालपुत्रो विषयेषु रक्तः । आजीविकानां समये सम्यग्विनिश्चितार्थः प्रतिष्पृष्टार्थः ॥ 4 ॥ विज्ञाताजीविक सर्वशास्त्रो निरस्तनिःशेषमताभिलाषः । आज्ञां वयस्य इव शिरसि वहन् गोशालकस्यैष करोति धर्मम् ॥1॥ तस्यास्ति व्याजे व्यवसायभूमिगता चैकैकसुवर्णकोटिः । एकं तथा गोकुलं गृहेऽन्या ऋद्धयो बहवः सन्ति ॥ 6 ॥ तस्यामिमित्रा सुप्रसन्नचित्ता विशालगोत्रा निजकान्तभक्ता । विशुद्धशीलेन पवित्रगात्रा भार्याऽस्ति लज्जाविनयादियुक्ता ॥7॥ aft पोलासपुरस्य पश्च शतानि च तस्य सन्ति कुलालहट्टा: / विस्तीर्णभृत्योदनद्रव्यजातास्तेषु स्थिताः पञ्च शतानि नरास्तस्य 1 अतिरूपा देवाः । ***************+++* Jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ ससम उद्धास्ः। वर्धमान देशना । ॥ 40 ॥ तस्सेव नरा वीण्ण-दव्योप्रणा तं करगाइजायं । नरिंदमग्गे गहिऊण वित्ति, पकप्पमाणा विहरंति निचं ॥ 10 ॥ पहुत्तणे सम्वषयावईणं, सद्दालपुत्तेल सया ठिए । मज्झन्हएऽसोगवणेः कयाई, पबजिमो मंखलिपुत्तधम्मो ॥ 11 ॥ अहल्या कोऽवि सुरो भवित्ता, पञ्चक्खनो खिखिक्स्सिन्नाय्जुत्तो। तस्सेव पासे गपशंगात्थो, साहेइ वायं निरवायमेझं ॥ 12 ॥ सहालपुत्ला ! अरहा समेहि जे, उप्पन्नमाणे महमाहणे पए । स केवली सम्बयिऊ सुदंसणे, तिलोअपुजे गयकम्मबंधये ॥ 13 ॥ तं वंदणिजं जयपूप्रणिजं, बंदिज सेविज तुम नमिज । तहा निमंतिज्जह पीढसिजा-संथारएहि फलएहि चेव ॥ 14 ॥ दोचं पितञ्चं पि हुकुंभयारं, सव्वं चवित्ता तिप्रसो तमेवं । विज्जु ब्व सो जाउ दिसाउ पाउ--भूमो a. तामेव दिसं। ॥ 8 ॥ प्रतिप्रभातं कैरकानर्धकुम्भानरक्षरान ऊर्श्विकान् vArakA~zca । जम्बूलकान पिठरान घटांश्चेत्यादि कुर्वन्ति पचन्ति नित्यम् ॥ 6 ॥ अन्येऽपि तस्यैव नरा वितीर्णद्रव्यौदनातं करकादिजातम् । नरेन्द्रमार्गे गृहीत्वा वृत्ति प्रकल्पयन्तो विहरन्ति नित्यम् ॥ 10 ॥ प्रभुत्वे सर्वप्रजापतीनां सदालपुत्रेण सदा स्थितेन । मध्याह्नेऽशोकवने कदाचित् प्रपन्नो मंखलिपुत्रधर्मः ॥ 11 ॥ अथान्यदा कोऽपि सुरो भूत्वा प्रत्यक्षः किंकिणीनादयुक्तः । तस्यैव पार्चे गगनाङ्गणस्थः कथयति वाक्यं निरपायमेतत् ॥ 12 ॥ सद्दालपुत्र ! अर्हन समेष्यति य उत्पन्नज्ञानो महामाहनः प्रगे । स केवली सर्ववित् सुदर्शनस्त्रिलोकपूज्यो गतकर्मषन्धनः ॥ 13 ॥ तं वन्दनीयं जगत्पूजनीयं वन्देथाः सेवेषाः त्वं नमः । तथा निमन्त्रयेथाः पीठशय्यासंस्तारकैः फलकैश्चैव ॥ 14 ॥ द्विरपि त्रिरपि हि कुम्भकारं सर्व कथयित्वा त्रिदशस्त , करकादयः सर्वे भाजनविशेषाः ॥ 40 ॥ Jan Education in For Privat p anuse only ainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ श्री ससम उल्लास्:| वर्धमान देशना । ॥ 42 ॥ विणा हवंति । उहाणमाईण जयो अभावा, जमम्मि जाया निममा पयस्था ॥ 36 ॥ सदालपुत्ता ! पुरिसे अकेई, खंडेइ भंडे महवा हरेइ । पुढो पुढो खिप्पड मंजए a, परिवेई तुह प्रासुरुहो ॥ 37 ॥ अनोऽवि जो वा तुह अग्गिमित्ता-भजाइ सद्धि विउले म भोए । भुजेइ से मंखलिपुचमच!, करेसि कि दंडविहिं विहिण्णू.1 ॥ 38 ॥ सदालपुचो भणए भयंत !, तजेमि बंधेमि तहा होमि । भक्कोसएमित्थ विडंवएमि, दन्वं गहिचा ववरोवएमि ॥ 39 ॥ साहेइ सामी तुइ अग्गिमित्तासद्धिंन मुंजे इह कोई भोए। खंडेर खिप्पेइ परिडवेइ, हरेह मंजेइ न कोइ भंडे ॥ 40 ॥ तजेसि बंधेसि हसि भकोसएसि भस्ससि अताडएसि । तुम न कस्सावि परकमाई, नस्थि चि भावा निया जमो ते ॥ 41 ॥ खंडेइ भंडे जै कोइ तुज्झ, मुंजेइ भ तुह अग्गिमित्तं । तल्जेसि बंधेसि तहा हणेसि, दुई नरं तं जै ताडएसि ॥ 42 ॥ वुत्वं तर जं पुरिसामानपराक्रमादिभिर्विना भवन्ति ? / / 35 ॥ पुनरपि स कथयति ते घटादव उत्थानादिभिर्विना भवन्ति । उत्थानादीनां यतोऽभावाजगति जाता नियताः पदार्थाः ॥ 36 ॥ सदालपुत्र ! पुरुषश्च कोऽपि खण्डयति भाण्डानववा हरति । पृथक् पृथक् क्षिपति भनक्ति च परिष्ठापयति तबाशुरुष्टः । / 37 ॥ अन्योऽपि यो वा तवामिमित्राभार्यया साध विषुलांश्च भोगान् । भुनक्ति तस्य मंखलिपुत्रभक्त ! करोषि किं दण्डविधि विधिशः ? ॥ 38 ॥ सदालपुत्रो भणति भदन्त ! तर्जयामि बध्नामि तथा हन्मि । आक्रोशाम्यत्र विडम्बयामि द्रव्यं गृहीत्वा व्यपरोपयामि ॥ 36॥क्थ्य्ति स्वामी तवाग्निमित्रासाधन भुनक्कीह कोऽपि भोगान् । खण्डयति क्षिपति परिठापयति हरति भक्ति न कोऽमि भाण्डान् ॥ 4 ॥ तर्जयसि बध्नासि हंसि आक्रोशसि भर्त्सबसि च ताडयास । त्वं न कस्थापि पराक्रमादि नास्तीति भावा नियता यतस्ते । / 41 ॥ खंब्यत्ति भाण्डान् यदि कोऽपि तब भुनक्ति भायां तवानिमित्राम् । ॥ 42 Jain Education in For Private Personal Use Only Jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ विंद ! पोलासपुरम्मि पंच, सया बहि मे त्थि कुलालहट्टा ॥ 26 ॥ मे पाडिहाराणिह पायपीढ-संथारसिजाफलयाइमाणिं । तहासणाई पडिगाहिऊणं, अणुग्गहं मे भयवं! कुणेसु ॥ 30 ॥ तो जियो तव्वयणाउ पाडि-हारीणि सिक्षासणमाइमाई । तहासणाई पडिगाईत्ता, चिड्ढे से तत्थ विवोहहेउं ॥ 31 ॥ कोलालमंडं पवणाहयं सो, जावायवे संठबई कुलालो। तस्सेव सामी पडिबोहणत्यं, पसाहए ताव इमं हिएसी ॥ 32 ॥ सद्दालपुत्ता! कह भंड मेअं, कयं तए तेणिम पुच्छिमम्मि । साहेइ सो मंखलिपुत्तधम्मे, एगतरत्तो वयणं जिणस्स ॥ 33 ॥ खाणीउ आणित्तु सुमट्टिआभो, तीमितु तचो भ जलेण पिंडं । किच्चा तो कारिसरक्खमीसं, भारोविऊणं च कुलालचके । / 34 ॥ कुणेमि तत्तो गरगाइमंडे, वुत्तेति सामी कहए किमेए । सद्दालपुत्ता ! पुरिसाभिमाण-परकमाईहि विणा हवंति ? ॥3shaa पुणो वि सो साहै ते घडाई, उट्ठाणमाईहि प्रणामपूर्वम् । जिनेन्द्र ! पोलासपुरे पश्च शतानि बहिर्मे सन्ति कुलालहट्टाः ॥ 29 ॥ मम प्रातिहारीणीह पादपीठसंस्तारशय्याफल. कादिकानि । तथाऽशनादि प्रतिमाह्यानुग्रहं मे भगवन् ! कुरु ॥ 30 ॥ ततो जिनस्तद्वचनात् प्राविहारीणि शय्यासनादीनि । तथाऽशनादि प्रतिग्राह्य तिष्ठति तस्य तत्र विवोधहेतोः ॥ 31 ॥ कौलानभाण्डं पवनाहतं स यावदातपे संस्थापयति कुलालः । तस्यैव स्वामी प्रतिबोधनार्थ प्रकथयति तावदिदं हितेषी ॥ 32 ॥ सद्दालपुत्र ! कथं भाण्डमेतत्कृतं त्वया 1 तेनेति पृष्टे । कथयति स मंखलिपुत्रधर्मे एकान्तरको वचनं जिनस्य । / 33 ॥ खन्या भानीय सुमृत्तिका तीमित्वा ततश्च जलेन पिण्डम् । कृत्वा ततः कारीषरक्षामिश्रमारोप्य च कुलालचक्रे ॥ 34 ॥ करोमि ततः करकादिभाण्डानि उक्त इति स्वामी कथयति किमेतानि । सहालपुत्र ! पुरुषाभि Jain Education inte For Private Personel Use Only mamlainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ jI sapsama उद्यास्ः। वर्षमान deshnaa। RAIL मानो, एसो भवानो तरणे उवाओ ॥ 22 ॥ धम्मोवएसस्स जियोऽवसाणे, साहेइ तं मंखलिपुत्तमत्तं । सद्दालपुत्ताय ! गए दिम्मि, पञ्चक्खु जाभो तुह कोवि देवो ॥ 23 ॥ पसाहिभं तेण पुरो तुहेवं, पए महामाहणु स्व्व्द्ण्सी। जियोरहा सम्वविऊ समेही, सुरासुरस्सेणिनमंसणिजो ॥ 24 ॥ वंदिज तं हन्न निमंतैजा, संथारसिजासणमाइएहिं । गमो सुपथ्यो ॥ गयशंगणम्मि, तडि व्व एवं कहिऊण तस्स (तुज्झ) / / 25 ॥ पच्छा तए चिंतिममेवमेव, गोसालमो धम्मगुरू ममेही । परं न सो सम्वविऊ हविज्जा, तनक्खणालक्खणो इहेव ॥ 26 ॥ सोऊण सद्दालसुचो मणम्मि, चिंतेह एसु चित्र व्द्ध्मायो। हवेइ णं savvaviU'rihaMto, जिणो महामाहणु देववुत्तो । / 27 ॥ दीसंति सब्वेवि गुणा इहेब, तो निमंतेमि जिणिंदमेणं । संथारसिञ्जासणपायपीढ-पाणासणाईहि सपुण्णहेउं ॥ 28 ॥ विमंसिऊणं इन सो कुलालो, वीरं पसाहेइ पणामपुन्छ । जि ॥ 11 ॥ एष भवात्तरण उपायः ॥ 22 ॥ धर्मोपदेशस्य जिनोऽवसाने कथयति तं मखलिपुत्रभक्तम् । सदालपुत्र ! गते दिने प्रत्यक्षो जातस्तव कोऽपि देवः ॥ 23 ॥ कथितं तेन पुरस्तवैवं प्रगे महामाहनः srvdrshii। जिनोऽईन् सर्ववित्समध्यति सुरासुरश्रेणिनमस्यः (स्यनीयः) ॥ 24 ॥ वन्देथाः तं शीघ्रं निमन्त्रय: संस्तारशय्यासनादिभिः । गतः सुपर्वा गगनाङ्गणे तडिदिवैवं कथयित्वा तस्य ( तव) ॥ 25 ॥ पश्चात्त्वया चिन्तितमेवमेव गोशालको धर्मगुरुममैष्यति । परं न स सर्वविद्भवेत् तल्लक्षणालक्षणत इहैव ॥ 26 ॥ श्रुत्वा सहालसुतो मनसि चिन्तयत्येष एव वर्धमानः । भवति णं सर्वविदहन जिनो महामाहनो देवोक्तः ॥ 27 ॥ दृश्यन्ते सर्वेऽपि गुणा इहैव ततो निमन्त्रयामि जिनेन्द्रमेनम् । संस्तारशय्यासनपादपीठपानाशनादिभिः स्व्पुन्न्य्हेतोः॥ 28 ॥ विमृश्येति स कुलालो वीरं prakathayati ॥ 41 // Jain Education in For Private Personal Use Only Panaw.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ gayo bh||15|| चिंतेइ चित्ते इम सो वि धम्म-दाया उ धम्मायरिमो समेही । सेणं महामाहणु जायनाण-सुदंसमो मंखलिपुत्तणामा ॥ 16 ॥ आगच्छिही तो सि अहं करिस्से, नमसणं वंदपूमणाई । निमंतहस्सामि अ पायपीढ-संथार* सिक्षाफलयासमोहिं ॥ 17 ॥ तमो पभाए सिरिवद्धमायो, समागमओ तत्थ jishiNdcNdo। नरेसराई सयलो विलोमो, namaFI सणवं सि गयो जिन्न्स्स्॥ 18 ॥ सोऊण सद्दालसुमो जिशिंदा-गर्म विचिंतेइ इमं म्न्न्म्मि। वंदामि वीरं पयपोम्मसेवं, कुखमि से इत्थ वरं हवेइ । / 16 ॥ काऊण तत्तो विहिणा सियाणं, विसुद्धवत्थाहरणाभिरामो । महामहिड्डीइ सुहासणस्थो, जिणस्स वीरस्स गमो सगासे ॥ 20 ॥ पयाहिणापुब्वयमेस वीरं, नमंसिऊणं पुरमो निसनो । तमो गिराए महुराइ सामी, धम्मोवएसं कहए पुरो से ॥ 21 ॥ धम्माणुरामो, विसए विराओ, कसायचाओ सुगुणाणुरायो । सुपक्खवायो सुभमप्पमेषम् । विधुदिव स यस्या दिशा प्रादुर्भूतश्च तामेव विशं गतश्च ॥ 15 ॥ चिन्तरति चित्त इति सोऽपि धर्मदावा तु धर्माचार्यः समेध्यति । स शं महामाहनो जातज्ञानसुदर्शनो मंखलिपुत्रनामा ॥ 16॥भाग्मिस्स्य्ति ततस्तस्याहं करिष्ये नमस्वां (स्वनं ) वन्दनपूजनादि । निमन्त्रयिष्यामि च पादपीठसंस्वारशय्याफलकासमैः । / 17 ॥ ततः प्रभाते श्रीवर्धमानः समागतस्तत्र जिनेन्द्रचन्द्रः । नरेश्वरादिः सकलोऽपि लोको नमस्या (स्यनार्थ ) तस्य गतो जिनस्य ॥ 18 ॥ श्रुत्वा सहालसुतो जिनेन्द्रागमं विचिन्तयत्तीदं मनसि । वन्दे वीरं पदपद्मसेवां करोमि तस्यत्वं वरं भवति ॥ 19 ॥ कृत्वा ततो विधिना स्नानं विशुद्धवस्त्राभरणाभिरामः । महामहा सुखासमस्थो जिनस्य वीरस्य गतः सकाशे ॥ 20 ॥ प्रदक्षिणापूर्वकमेव वीरं नमस्कृत्य (नमस्यित्वा) पुरतो निषण्णः । ततो गिरा मधुरया स्वामी धर्मोपदेशं कथयति पुरस्तस्य ॥ 21 ॥ धर्मानुरागो विषवे विरागः कषायत्यागः सुगुणानुरामः । सुपक्षपातः श्रुताप्रमाद Jain Education into For Private Personal Use Only ainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ / गई इह नरिथ लोए ! भावान घडाभगे बहमारणाई, कापयत्था पर मिमाथा, उठाणमाई इह नत्थि लोए। भावा य सव्वे निमया य एवं सद्दालपुता! वयणं असचं ॥ 43 ॥ जं भावित चेव हवेहवस्थु, मयम्मि ते जं निभई पहाणा । घडाइमंगे वहमारणाई, पुणो कुणतो तमसञ्चवाई ॥ 44 ॥ सोऊब सो वीरजिसस्स वायं, पणट्ठमिच्छचमहंधयारो । चिंतेइ चित्ते निभईसमेना, कहं पयत्था पकुणंति कजं 1 ॥ 45 ॥ संपजमाणं पुस्सिआभिमाण-परकमाईहि विणा सकजं । न दीसए किंचि वि जीवलोए, चिंतिन्जमावं निप्रमाणसम्मि ॥ 46 ॥ सच्चो उ धम्मो सिरिवद्धमाण-परूवियो तेखिह त्त्त्रूवो। गोसालयस्सेस असच्चरूवो, धम्मो विसंवायतया न रम्मो ॥ 47 ॥ तो विबुद्धो कहए जिणिदं, सहानपुचो तिजयच्चणिज्जं । इच्छामि सौं महपंकजाओ, विसुद्धधर्म तुह सामि! सम्म ॥ 48 ॥ सव्वस्स लोअस्स परोक्यार-वित्वाचे गुहिरो विहारो । धम्मोवएसं महुमंजुलाए, वायाइ वीरो कहए पुरो से तर्जयसि बनासि तथा हंसि दुष्टं नरं तं यदि ताडयसि ॥ 42 ॥ उक्तं त्वया यत्पुरुषामिमानात् , उत्थानादीह नास्ति लोके। भावाश्च सर्वे नियताश्चैवं सद्दालपुत्र ! वचनमसत्यम् ॥ 43 ॥ यद्भावि तदेव भवति वस्तु मते ते यत् नियतिः प्रधाना । घटादिभने वधमारणानि पुनः कुर्वन् त्व्म्स्त्य्वादी॥ 44 ॥ श्रुत्वा स वीरजिनस्य वादं प्रणष्टमिध्यात्वमहान्धकारः । चिन्तयति चित्ते नियतिसमेताः कथं पदार्थाः प्रकुर्वन्ति कार्यम् ? ॥ 45 ॥ संपद्यमानं पुरुषाभिमानपराक्रमादिभिर्विना स्वकार्यम् । न दृश्यते किश्चिदपि जीवलोके चिन्त्यमाम निजमानसे ॥ 46 ॥ सत्यस्तु धर्मः श्रीवर्धमानप्ररूपितस्तेनेह तत्त्वरूपः । गोशालकस्यैषोऽसत्यरूपो धर्मों विसंवादतया न रम्यः ॥ 47 ॥ ततो विबुद्धः कथयति जिनेन्द्रं सद्दालपुत्रस्त्रिजगदर्चनीयम् । इच्छामि भोतुं मुखपङ्कजाद्विशुद्धधर्म व स्वामिन् ! सम्यक् ॥ 48 ॥ सर्वस्य लोकस्य परोपकारविस्तारणार्थे गभीरो विहारः । धर्मोपदेशं मधुमजुलया वाचा वीरः For Private Personel Use Only Page #92 -------------------------------------------------------------------------- ________________ श्री सप्तम उद्धासः bmaandeshnaa। ॥ 43 // मावाणुश्लो, सडाण सोवामारूको । तवोहणाणं गयभार पुनप्पसारण ॥ 46 ॥ धम्मो अपत्थो तह चेव कामो, तिमेव मत्था पुरिसस्स टुति । धम्माउ अत्था पौरा य कामा, हवंति धम्मो अ तो पहाणो ॥ 50 ॥ सोहग्गमग्गं सुकुलेऽवयारं, परोवयारे भ मई विसुद्धं । दिवाउ इड्डीउ बरे अ भोए, पुत्रप्पसाएण लहंति सचा ॥ 51 ॥ धम्मो दुहा सो भणिओ जिरोहिं, susaahumussaavymeshrruuvo| तवोहणाणं गयबंधणाणं, धम्मो भवे पंचमहब्बो भ । / 52 ॥ सम्मत्तमूलो, भविभाणुकूलो, सड्ढाण सो बारसहा उ धम्मो । अणुव्वयाणं च गुणव्वयाणं, सिक्खावयाणं पणचउतिगेहिं । / 53 ॥ जियोवढे दुविहम्मि धम्मे, दुदृढकम्माण vinnaasheuu। पयासिनो बारसहा जिणेहि, तवो उ बझंतरमेभभो ॥ 54 ॥ कुणति जे भावमरेण येवं, तवं विचित् पुरिसा विहीए । हवंति ते सव्वसिरीण ठाणं, दामनगु बेह परत्थ लोए ॥ 55 ॥ कथयति पुरस्तस्य । / 49 ॥ धर्मश्चार्थस्तथा चैव काममय एवार्थाः पुरुषस्य भवन्ति । धर्मादाः प्रचुराश्च कामा भवन्ति धर्मश्च ततः । प्रधानः ॥ 50 ॥ सौभाग्यमत्र्यं सुकुलेऽवतारं परोपकारे च मतिं विशुद्धाम् । दिव्या ऋद्धीवरांश्च भोगान् पुण्यप्रसादेन लभन्ते सत्त्वाः ॥ 51 ॥ धर्मो द्विधा स भणितो जिनैः सुसाधुसुश्रावकभेदरूपः । तपोधनानां गतबन्धनानां धर्मो भवेत् पञ्चमहाप्रतश्च ॥ 12 ॥ सम्यक्त्वमूलो भविकानुकूलः श्राद्धानां स द्वादशधा तु धर्मः । अणुव्रतानां च गुणव्रतानां शिक्षाव्रतानां पञ्चचतुत्रिकैः ॥ 53 ॥ जिनोपविष्टे द्विविधे धर्मे दुष्टाष्टकर्मणां विनाशहतो (तुः)| प्रकाशितं द्वादशधा जिनैस्तपस्तु बाह्यान्तरभेदतश्च ॥ 14 ॥ कुर्वन्ति ये भावभरेण स्तोकं तपो विचित्रं पुरुषा विधिना । भवन्ति ते सर्वश्रीणां स्थानं दामनक iveha paratra loke // 15 // // 43 // Jan Education in For Private Personal Use Only inlibrary.org Page #93 -------------------------------------------------------------------------- ________________ iha स्सिरीरायपुरे पुरम्मी, वसेइ एगो कुलपुत्तजाई । तस्स स्थि मित्तो जिणदासणामा, जिणाण आणापरिपालणडो ॥ 56 ॥ अहनया साहुवराण पासं, मिचेण तेणं कुलपुत्तमो सो । णीमो तभो तेण मुखीसरेणं, जिणिंदधम्मो कहियो पुरो से ॥ 57 ॥ भावेण तेणं झसमंसपच्च-क्खाणं गहीमं गुरुणो सगासे । पालेइ सम्मं निममं नि सो, मित्रेण सद्धिं । जिणदासएणं ॥ 58 ॥ महाभया जायमिहेव देसे, दुहावहं घोरतरं दुभिक्खं । छुहामहावाहिमरेण खिन्नो, मीणासमो । सव्वजो वि जामो ॥ 59 ॥ समारिभाए कुलपुत्तो सो, खिसिञ्जमायो तह सालएहिं । दहम्मि मच्छाण विकडणत्थं, गयो झसे पासिम सान्नुक्ण्पो॥60॥ विमुंचए झत्ति तमो पुणो वि, कङ्कित्तु मीणे मुअए किवाए । एवं तिवारं गहिमा विमुक्का, तेणाणुकंपावसनो अमीणा ॥ 61 ॥ तचो विमंसेइ कुडंबहेडं, कयं कुकम्मं न्र्याइवे। खिवेइ कच्चारममुत्तभावं, इह श्रीराजपुरे पुरे वसत्येकः कुलपुत्रजातिः । तस्यास्ति मित्रं जिनदासनाम जिनानामाज्ञापरिपालनाव्यम् ॥ 56 ॥ अथान्यदा साधुवराणां पार्श्वे मित्रेण तेन कुलपुत्रकः सः । नीतस्ततस्तेन मुनीश्वरेण जिनेन्द्रधर्मः कथितः पुरस्तस्य ॥ 57 ॥ भावेन तेन झषमांसप्रत्याख्यानं गृहीतं गुरोः सकाशे । पालयति सम्यमियमं निजं स मित्रेण साधं जिनदासेन ॥ 58 ॥ अथान्यदा जातमिहैव देशे दुःखावहं घोरतरं दुर्भिक्षम् । क्षुधामहाव्याधिभरेण खिन्नो मीनाशनः सर्वजनोऽपि जातः ॥ 59 ॥ स्वभार्यया कुलपुत्रकः स खिंस्यमानस्तथा श्यालकैः । इदे मत्स्यानां विकर्षणार्थ गतो झषान् दृष्ट्वा सानुकम्पः ॥ 6 ॥ विमुञ्चति झटिति ततः पुनरपि कृष्ट्वा मीनान्मुन्चति कृपया । एवं त्रिवारं गृहीता विमुक्तास्तेनानुकम्पावशतश्च मीनाः ॥ 61 ॥ ततो विमृशति कुटुम्बहेतोः कृतं Jan Education in For Private Personel Use Only SHAw.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ saptama श्री bmaandeshnaa। उद्धास्। ॥ 44 ॥ न चेव भोचारमिउस्सहावं ॥ 6 ॥ पुव्वं व पच्छा व विणस्सर मे, सरीरमे मलमुत्तप । ही ही तवत्थं घणहीणदीणमीणे विणासेमि कहं महाऽहं ॥ 63 ॥ मज्झं व नीसेसनयजियाणं, सजीविध वलहमेव अस्थि । सजीविमट्ठा परजीवधार्य, तो कहं अञ्ज कुमि एवं? ॥ 64 ॥ विमंसिऊणं इन सो महप्पा, भाराहणापुवमौवमावो । पवजिऊणं सरखं चउद्धा, पगिन्हिऊणाऽणसणं psNto॥65॥ तिलोमजीवे वि खमावैचा, सया सरंतो परमिट्ठिमंतं । काऊण कालं मणिप्रारसिट्टिसुमो भसो रायगिहम्मि जाभो । / 66 / / णामं कर्य से जणए दाम-भग ति तत्तो उ पवढमायो । जामो सुधावीपमागेण निच्चं, लालिज्जमायो भडवच्छरो सो ॥ 67 ॥ मारी विधारेण कुलं समग्गं, खयं गयं ताव कुकम्मो से । तत्थेव सो सायरसत्थवाह-गेहम्मि चिढेइ सुहेण बालो ॥ 68 ॥ tattha'nayA तस्स गिहम्मि साहु-जुभं सभिक्खट्ठमणुप्पबिर्से । / कुकर्म नरकादिकूपे । क्षिपति कर्तारममुक्तभावं न चैव मोक्तारमृजुस्वभावम् । / 62 / पूर्व वा पश्चाद्वा विनश्वरं मे शरीरमेतन्मलमूत्रपात्र । हीही सदर्य धनहीनदीनमीनान् विनाशयामि कथं मुघाहम् 1 ॥ 63 ॥ ममेव निःशेषजगज्जीवानां स्खजीवितं वल्लममेवास्ति । स्वर्जीवितायें परजीवघातं ततः कथमच करोम्येनम् 1 ॥ 64 ॥ विमृश्येति स महात्माऽऽराधनापूर्वमपूर्वभावः । प्रपद्य शरणं चतुर्धा प्रगृह्यानशनं प्रशान्तः । / 65 / / त्रिलोकांजीवानपि क्षमयित्वा सदा स्मरन् परमेष्ठिमन्त्रम् । कृत्वा कालं मणिकारमेष्ठिसुतश्च स राजगृहे जातः ॥ 66 ॥ नाम कृतं तस्य जनकन दामन्नक इति ततस्तु प्रवर्धमानः । जातः सुधात्रीपञ्चकेन नित्यं जाल्वमानोऽष्टवत्सरः सः ॥ 67 ॥ मारी विकारेण कुलं समग्र क्षयं गतं तावत् कुकर्मतस्तस्य । तत्रैव स सागरसार्थवाहगेहे तिष्ठति सुखेन बालः ॥ 68 ॥ तत्राम्यवा तस्य गृहे साधुयुगं स्वनिक्षार्थमनुप्रविष्टम् । कथितं वृद्धमुनीश्वरेण दृष्ट्वा वावं लघुसाध्वंने ॥ 69 ॥ ॥ 4 . JainEducation For Private Person Use Only aree.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ पसाहि बुरीसरेल, दहण बालं लहुसाहुभग्गे ॥ 6 ॥ एमस्स गेहस्स हु एस बालो, होही पहू सम्वतिरीसणाहो । सोऊसमे वयणं मुणीणं, सो सस्थवाहों सहसा विसणी । / 7 ॥ चिंतेह सो मझे गिहस्स सामी, पुत्तो ख होही ण य भाउपुत्तो । ही ही इमो अन्नकुलुम्भवो मे, गिहस्स सामी जह होइ नूशं ॥ 71 ॥ तओं गयं मज्झ कुलं विसाल, विणासमेभं निममा मुणेमि । तम्हा उवाएष वि केण एणं, वासं विणासेमि दुभं रहम्मि ॥ 72 ॥ विचिंतिऊणं इस तेण बालो, चंडालवग्गस्स विणासहेउं । समाप्पियो सत्यवरेण झत्ति, सावि सो दतरेण णीमो ॥ 73 ॥ सुलक्खखं तं सुपसत्वरूवं, चंडालो पिच्छिम दारगं सो । तयंगुलिं छिदिन साणुकंपो, खणेण मो निबिसयं कुणेई ॥ 74 ॥ तमो पभीमो वि वयम्मि जंतो, नट्ठण गोसंधिपएस तस्स । पुत्तो ति काउं किर संगहीनो, दामनगो पुनवसेण झाचि ॥ 75 ॥ पुण्णप्पएतस्य गेहस्य हि एष बालो भविष्यति प्रमुः सर्वश्रीसनाथः । श्रुत्वैतवचन मुनेः स सार्थवाहः सहसा विषण्णः ॥ 7 ॥ चिन्तयति स मम गृहस्य स्वामी पुत्रो न भविष्यति न च भ्रातूपुत्रः । ही ही भयमन्यकुलोद्भवों मे गृहस्य स्वामी यदि भवति नूनम् ॥ 1 ॥ ततो गतं मम कुलं विशालं विनाशमेतन्नियमाज्जानामि । तस्मादुपायेनापि केनैनं बाल विनाशवामि द्रुतं रहसि ॥ 72 ॥ विचिन्त्यति तेन बालश्चण्डालवर्गस्य विनाशहेतोः । समर्पितः सार्थवरेश झटिति तेनापि स दूरतरेण नीतः ॥ 73 ॥ सुलक्षणं ते सुप्रशस्तरूपं । चण्डाला प्रेक्ष्य दारकं स्ः। तदङ्गुलि छित्त्वा सानुकम्पासेन तु निर्षिषयं करोति ॥ 7 ॥ ततः प्रभीतोऽपि वने यान् नंष्ट्वा गोसंधिवकेन (गोपालेन) तस्य । पुत्र इति कृत्वा किल संगृहीतो दामनकः पुण्यवशेन झटिति ॥ 75 ॥ पुण्यप्रसादेन क्रमेण tatra Jan Education Intallonal For Private Personel Use Only Page #96 -------------------------------------------------------------------------- ________________ zrI varSamAnadezanA / // 45 // ********** Jain Education Intel साएण कमेण तत्थ, डिओ सुहेणं नवजुव्वयम्मि । गमो सया गोडलवासिलोभ - प्पित्र गुणोहेण य सोऽवि जाओ ॥ 76 ॥ समागओ सागरपोअसत्थ-वई तहिं पिच्छिम तं सुरूवं । चमकिओ चिंतह को सुरूवो, एसो सुरेसोवमरूवधारी ? ॥ 77 ॥ पुच्छे पच्छा इअरे जणे सो, को एस बालो चित्र 1 कस्स पुत्तो ? | मणंति ते सामित्र ! एस बालो, इहं हो ति समागम उ ॥ 78 ॥ तुहेव गोपालगनायगेय, पुत्तु ति काऊख गिम्मि णीश्रो । सोऊय एवं चित्र सत्यवाहो, चिंतेइ सो चेन इमो कुमारो ॥ 79 ॥ विमंसिऊयं समयम्मि किंचि, लेहं लिहिचा किर सत्थवाहो । दामनगं साहै मद्द ! एअं, अप्पेहि लेहं मह माउणो तं ॥ 80 ॥ दामन्नगो गिन्दिभ सामिलेहं, समागओ रायगिहस्स बाहिं । संतो तर्हि देवउले सुवेह, तावागया सागरपोअधूभा ॥ 81 ॥ विसाभिहाणा वरकनगा सा, देवचणायंवरमेव दद्धुं । सुत्तस्स स्थितः सुखेन नवयौवने । गतः सदा गोकुलवासिलोकप्रियो गुणौघेन च सोऽपि जातः ॥ 76 ॥ समागतः सागरपोतसार्थपतिस्तत्र प्रेक्ष्य तं सुरूपम् । चमत्कृतश्चिन्तयति कः सुरूप एष सुरेशोपमरूपधारी ? ॥ 77 ॥ पृच्छति पश्चादितरान् जनान् स क एष बालचैव कस्य पुत्रः 1 / भणन्ति ते स्वामिन् ! एष बाल इहानाथ इति समागतस्तु ॥ 78 ॥ तबैव गोपालकनायकेन पुत्र इति कृत्वा गृहे नीतः । श्रुत्वेतदेव सार्थवाहश्चिन्तयति स एवायं कुमारः ॥ 76 ॥ विमृश्य स्वमनसि किविलेखं लिखित्वा किल सार्थवाहः । दामन्नकं कथयति भद्र ! एतमर्पय लेखं मम भ्रातुस्त्वम् ॥ 80 ॥ दामनको गृहीत्वा स्वामिलेखं समागतो राजगृहस्य बहिः । श्रन्तस्तत्र देवकुले स्वपिति तावदागता सागरपोतदुहिता ॥ 81 ॥ विषाभिधाना वरकन्यका सा देवार्चनानन्तरमेव दृष्ट्वा । सुप्तस्यैतस्य कराल्लेखं ****93 सप्तम उमासः । / / 45 / / jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ eassa कराउ लेहं, पगिन्हिऊणं इस वायए a॥2॥ कायब्वमेस्स कुमारगस्स, मे दिट्ठलेहं विसदाणमेव । नाऊण लेहत्वामिमं कणी सा, चिंतेइ चिचम्मि मिसं विसन्ना ॥ 3 ॥ भारद्धमे पिउणा हहा किं, चंडालकम्मं घणपावहम्मं ? / मजे अजुत्तं विसदाणमस्स, जुत्वं विसादाणमिमस्स नूर्ण ॥ 84 ॥ आगारमेस्स विसस्स दाउं, गया सगेहं वरकनगा सा । बुद्धो तमो लेहकरो कुमारो, समागमो सागरपोअगेहं ॥ 85 ॥ समाप्पिए तेण इमम्मि लेहे, नाऊण तं साग्र्पोप्र्माया। दामनगेणं सह तक्खणेण, विसाइ पाणिग्गहणं कुणेइ ॥ 86 ॥ पव्वट्टमाणम्मि महाविवाह-महम्मि सो सागरपोभो । समागमो पिच्छिमत कुमार, विसाविवाहेण कयावराहं ॥ 87 ॥ भईव खिनो समणम्मि सत्थ-वाहो विचिंतेइ इमं तमो सो। ही ही मए चिंतिममममेव, संजायमचं विहिजोभभो a॥88॥ तहाऽवुवाए पकृमि मच्चु-कए महाणथमिमस्स प्रगृह्येति वाचयति च ॥ 2 ॥ कर्तव्यमेतस्य कुमारकस्य भवता दृष्टलेखं विषदानमेव । ज्ञात्वा लेखार्थमिमं कनी सा चिन्तयति चित्ते भृशं विषणा ॥ 83 ॥ आरब्धमेतत् पित्रा हहा किं चाण्डालकर्म घनपापहर्म्यम् ? / मन्येऽयुक्त विषदानमस्य युक्तं विषादानममुष्य नूनम् ॥ 84 ॥ आकारमेवस्य विषस्य दत्वा गता स्वगेहं वरकन्यका सा । बुद्धस्ततो खेखकरः कुमारः समागतः सागरपोतगेहम् ॥ 85 ॥ समर्पिते तेनास्मिन् लेखे ज्ञात्वा तं सागरपोतभ्राता । दामनकेन सह तत्क्षणेन विषायाः पाणिग्रहणं करोति ॥ 86 ॥ प्रवर्तमाने महाविवाहमहे स सागरपोतकश्च । समागतः प्रेक्ष्य तं कुमार विषाविवाहेन कृतापराधम् ॥ 87 ॥ अतीव खिन्नः स्वमनसि सार्थवाहो विचिन्तयतीदं ततः सः । ही ही मया चिन्तितमन्यदेव संजातमन्यविधियोगतश्च ॥ 8 ॥ तथाऽप्युपायान् prakayemi Jain Education in For Private Personel Use Only nebo Page #98 -------------------------------------------------------------------------- ________________ saptama उचास vrdhmaandeshnaa| // 46 // नूणं । एवं धिमंसेउमहमया सो, पच्छनमाभासइ अत्तजोहे ॥ 86 ॥ जामाउओ एस विणासिमन्बो, भो भो भडा ! किं पि छलं करिता । सोऊण एमं वयणं तमओ से, तह ति ते जोहवरा भवति ॥ 90 ॥ पिच्छति ते तस्स विणासणत्थं, छलं बलं कं पि तहोव (हा उ )वायं । परं न पिच्छंति पुरा चीण्ण-पुष्णप्पसाए कमी अणत्यो? / / 61 ॥ अहनया मित्तगिहम्मि नट्ट, दामनगो पिच्छिम मज्झरते । दत्तेसु दारेसु बहिं सचित्त-सालाइ सुत्तो पगमो म निदं ॥ 2 ॥ नाऊण तं तत्थ भडा पसुच, सजाउहा झत्ति समागया ते । पहप्परं चिंति-ससत्ववाह, संपुच्छिउणेप्रमिहं होमो ॥ 13 ॥ तमो गया सागरपोप्रपासं, एवं सरूवं पभणंति जोहा । भणेइ सो सत्थवई दुभं भो, गंतूण मारेह इमं पसुत्तं ॥ 14 ॥ सोऊण तं से वहणत्थमेए, जाविति तत्थेव भडा ससत्था । दामनगो मक्कुणपीडिअंगो, ता मित्तगेहे पगमो विणिहो । मृत्युकृते महानर्थममुष्य नूनम् । एवं विमृश्याथान्यदा स प्रच्छन्नमाभाषत पात्मयोधान् ॥ 86 ॥ जामातैष विनाशयितव्यो भो भो भटाः ! किमपि छलं कृत्वा । श्रुत्वैतद्वचनं ततस्तस्य तथेति ते योधवरा भणन्ति ॥ 9 ॥ पश्यन्ति ते तस्य विनाशनार्थ छलं बलं कमपि तथोपायम् । परं न पश्यन्ति पुरा चीर्णपुण्यप्रसादेन कुतोऽनर्थः ॥ 11 ॥ अथान्यदा मित्रगृहे नाट्यं दामनका प्रेक्ष्व मध्यरात्रे । दत्तेषु द्वारेषु बहिः स्वचित्रशालायां सुप्तः प्रर्गतश्च निद्राम् ॥ 9 ॥ ज्ञात्वा तं तत्र भटाः प्रसुप्तं सज्जायुधा झटिति समागतास्ते । परस्परं ब्रुवन्ति स्वसार्थवाह संपृच्छयनामिह हन्मः ॥ 93 ॥ ततीं गताः सागरपोवपार्श्वमेतत्स्वरूप प्रभणन्ति योषाः । भवति स सार्थपतिद्वंतं भो गत्वा मारयतेम प्रमुप्तम् ॥4॥ श्रुत्वा तत्तस्य वधार्थमेते यावद्यम्ति तत्रैव भटा: सशस्त्राः । दामनको ॥ 46 ॥ J ution in For Private Personel Use Only Page #99 -------------------------------------------------------------------------- ________________ F95 // तावाउरी सायरपोअपुत्तो, कुकम्मदोसेण तहिं पसुत्तो । विणासिऊणं सहसा पसुत्तं, तं ते सठाणं पगया पहिट्ठा ॥ | ॥ 66 ॥ पमायकाले पभणंति लोआ, ही ही हओ सागरपोप्रपुत्तो । सोऊण तं सत्थवई हिस्स, संघट्टो झात्ति ममो संबंधू ॥ 17 ॥ दामनगो तस्स गिहस्स सामी, कमओ निवेणं जणयासमक्खं । पुरा चीण्णेण तवेण तस्स, जाया समग्गा । बहुभोगईड्डी ॥ 6 ॥ अहा निसण्णे कणगासणम्मि, दामनगे नट्टमहे पवुत्ते । पुव्वावरण्हे पुरिसेण केणं, उग्गीप्रमेयं । सिवपावगेणं ॥ 19 ॥ अणुपुंखमावहता, वि अणत्या तस्स बहुगुणा हुंति । सुहृदुक्ख कत्थ पडौ, जस्स कयंतो वहै पक्वं ॥ 10 ॥ सोऊण सयसहस्सं, देह सुवण्णस्स तस्स पुरिसस्स । एवं तिसयसहस्सा, दिना से तिस्स्न्निवारेसु॥1.1॥ सोऊण निवणं सो, पुट्ठो दामनगो कहा सव्वं । तुद्वेण निवेशं सो, सिट्ठिपए ठाविमो झत्ति ॥ 102 ॥ मुणिवयणेणं मत्कुणपीडिताङ्गस्तावन्मित्रगेहे प्रगतो विनिद्रः ॥ 15 ॥ तापातुरः सागरपोतपुत्रः कुकर्मदोषेण तत्र प्रसुप्तः । विनाश्य सहसा प्रसुप्तं तं ते स्वस्थानं प्रगताः प्र्हृस्स्त्ताः॥96॥ प्रभातकाले प्रभणन्ति लोका ही ही हतः सागरपोतपुत्रः । श्रुत्वा तत्मार्थपतिर्हृदयस्य संघट्टतो झटिति मृतः सबन्धुः ॥ 97 ॥ दामनकस्तस्य गृहस्य स्वामी कृतो नृपेण जनतासमक्षम् । पुरा चीर्णेन तपसा तस्य जाता सममा बहुभोगःइ ॥ 18 ॥ अथ निषण्णे कनकासने दामनके नृत्यमहे प्रवृत्ते । पूर्वापरा पुरुषेण केनोद्गीतमेतत् शिवप्रापकेन । / 99 ॥ | अनुपुकमावहन्तोऽपि मनस्तिस्य बहुगुणा भवन्ति । सुखदुःखं कुत्र पततु यस्य कृतान्तों वहति पक्षम् ॥ 10 ॥ श्रुत्वा शतसहस्रं पदाति सुवर्णस्य तस्य पुरुषस्य । एवं त्रिशतंसहस्रा दत्ता तस्य त्रिवारेषु ॥ 101 ॥ श्रुत्वा नृपेण स पृष्टो दामनकः कथयति सर्वम् । तुष्टेन नृपेण स श्रेष्ठिपदे स्थापितो झटिति ॥ 102 ॥ मुनिवचमेन धर्मानुष्ठानं कृत्वा देवलोके । प्राप्तः क्रमेण मोकं गमिष्यति दामनको Jan Education int onal Page #100 -------------------------------------------------------------------------- ________________ saptama उनासा vrssmaandeshnaa| // 47 // धम्मा-गुहाणं करिम देवलोगम्मि । पत्तो कमेण मुक्खं, गमिही दामभगो झत्ति ॥ 1.3 ॥ थेवं पि तवोकम्मं, कुणंति दामनगु व्व जे पुरिसा । ते सुंजिऊण भोए, लहंति अचिरेण सिवसुक्खं ॥ 104 ॥ सोऊण धम्म दुविहं जिर्णिद-मुहाउ साहेइ जिणिंदचंदं । महब्बए पव्वयभारतुन्ने, वोढुं न सकेमि जिणास। मत्थो ॥ 105 ॥ सम्मत्तरम्मो जिण ! सदृधम्मो, हवेउ मे सामि ! तुहाणणाओ । आणंदसड्ड ब्व सुसङ्घधम्मं, भावेण सव्वं पडिवजए सो ॥ 106 ॥ तस्सेव इच्छापरिमाणमेनं, मं तहाऽऽणंदचरित्तो । / भूमीइ वाए ववसायकजे, हिरण्णकोडी इगसो विसेसो ॥ 107 ॥ सो पुच्छिऊणं पसिणे विआरं, जीवाइतचाण विभाणिऊणं । वीरं नमेऊण सिरेण धर्म, सं मनमाणो म गमो सगेहं ॥ 108 ॥ सदालपुत्तो नित्र अग्गिमित्र, मज पसाहेइ पसंतचिचो । भहे ! मए वीरजिणस्स धम्मो, सम्मत्तरम्मो महुणा पवनो ॥ 16 ॥ झटिति ॥ 10 ॥ स्तोकमपि तपः कर्म कुर्वन्ति दामनक इव ये पुरुस्साः। ते भुक्त्वा भोगान् लभन्तेऽचिरेण शिवसौख्यम् । / 104 ॥ श्रुत्वा धर्म द्विविधं जिनेन्द्रमुखात् कथयति जिनेन्द्रचन्द्रम् । महाव्रतानि पर्वतभारतुल्यानि वोढुं न शक्नोमि जिनाऽसमर्थः ॥ 105 ॥ सम्यक्त्वरम्यो जिन ! श्राद्धधर्मों भवतु मे स्वामिन् ! तवाननात् । मानन्दश्राद्ध इव सुश्राद्धधर्म भावेन सर्व प्रतिपद्यते सः ॥ 106 ॥ तस्यैवेच्छापरिमाणमेतज्ज्ञेयं तथाऽऽनन्दचरित्रतश्च । भूम्यां व्याजे व्यवसायकार्ये हिरण्यकोटिरेकशो विशेषः ॥ 10 ॥ स पृष्ठा प्रश्नान् विचारं जीवादितत्त्वानां विज्ञाय । वीरं नत्वा शिरसा धन्यं स्वं मन्यमानश्च गतः स्वगेहम् ॥ 108 / / सद्दालपुत्रो निजामग्निमित्रां भायां कथयति प्रशान्तचित्तः । भद्रे । मया वीरजिनस्य धर्मः सम्यक्त्वरम्योऽधुना प्रपन्नः ॥ 109 ॥ त्वमपि गत्वा ॥ 47 ॥ Jain Education in For Private Personal Use Only ww.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ tuma pi गंतूण जिणस्स पासे, गिण्हाहि सम्म जिवनाहधम्मं । पाणप्पिमस्सेरिसमासमेसा, तह ति काऊण पडिस्सुणेइ ॥ 110 ॥ तो म कोडविप्रमाणुसे सा, सद्दाविऊणं इन वजरेइ । भाणेह खिप्पं समवालिहाण-खुरप्पतिक्खग्गविसाणएहिं ॥ 111 ॥ जंबूण उकिट्ठकलावजुत्त-जुत्तेहि हेमंचिमनत्थएहिं । दुव्वण्णघंटेहि भ मंसलेहिं, नीलुप्पलाऽमेलकयस्सिरीहिं । ॥ 112 ॥ सुवण्णनाणामणिघंटिमा, जालाउलं मंजुलदारुजूवं । सुनिम्मिमं धम्मिभजाणमेव, जुत्वं महागोणजुएहि रम्म ॥ 113 / / त्रिमिर्विशेषकम् ॥ कोडंविएहिं पुरिसेहि खिप्प, तहा कर हाणपवित्तगचा । भउब्ववत्थाहरणा अणेग-दासीगणेहिं परिवारिमा सा ॥ 114 ॥ पारोहिमा धम्मिअजाणमसा, गया सगासम्मि जिणेसरस्स । नंतूण वीरं तिपयाहिणाहिं, कयंजली सामिपुरो निसबा ॥ 125 ॥ सवित्थरं वीरजिषण धम्मो, परूविमो से पुरमो जहुचो । सोऊण सम्मं हरिसेण जिनस्य पार्श्वे गृहाण सम्यग्जिननाथधर्मम् । प्राणप्रियस्येदृराभाषामेषा तथेति कृत्वा प्रतिशृणोति ॥ 110 ॥ ततश्च कौटुम्बिकमानुषान् सा शब्दापयित्वेति व्याहरति । आनयत विप्रं समवालिधानतुरप्रतीक्ष्णाप्रविषाणकैः ॥ 111 ॥ जाम्बूनदोत्कृष्टकलापयुक्तयोत्रैमाश्चितनस्तकैः । द्विवर्णघण्टेश्व मांसलैनीलोत्पलाऽऽपीडकृतश्रीमिः ॥ 112 ॥ सुवर्णनानामणिघण्टिकानां जालाकुलं मन्जुलदारुयूपम् । सुनिर्मितं धार्मिकयानमेव युक्तं महागोयुगै रम्यम् ॥ 113 ॥ कौटुम्बिकैः पुरुषैः क्षिप्रं तथा कृते स्नानपवित्रगात्रा । अपूर्ववत्राभरणाऽनेकदासीगणैः परिवारिता सा ॥ 114 ॥ मारूढा धार्मिकयानमेषा गता सकाशे जिनेश्वरस्य । नत्वा वीरं त्रिप्रदक्षिणाभिः कृताञ्जलिः स्वामिपुरो ( स्वामिनः पुरो) निषण्णा । / 115 ॥ सविस्तर वीरजिनेन धर्मः प्ररूपितस्तस्याः पुरतो यथोक्तः । श्रुत्वा JanEducation int For Private Personel Use Only lainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ sanna unaas| vrdhmaandeshnaa| // 48 // dhamma, रोमंचिअंगी भणए जिणं सा ॥ 116 / / चैत्तुं सेणावइसत्थवाह-नरेसराई जह सव्वसंगं । गिण्हंति दिक्खं निरवजसिक्खं, तहा ण सक्कमि पहू! गहेउं ॥ 117 ॥ गुणब्बयाणुव्वयसबसिक्खा-वएहि से वारसहा गिहीणं । धम्मो सुरम्मो वरदंसणेणं, हविज ते (मे) सामि ! मुहाउ तुज्झ ॥ 118 ॥ सा लद्धधम्मा पडिबुद्धजीवा-जीवाइतत्ता नमिऊण वीरं । गया सगेहें हरिसेण जम्मं, सलाहणिजं अवबुज्झमाणा ॥ 116 ॥ पाए ठवंतो niae supc-sNcaariatttthaakypNkesuN| विहारमन्नत्थ जिणो कुणेइ, वीरो अ भव्वे पडिबोहयंतो ॥ 120 ॥ सदालपुत्तो सकुडंबजुत्तो, मवे विरत्तो सिरिवीरभत्तो । पसंतचित्तो अ पवड्डमाण-सद्धाइ धम्म पकुणेइ सम्मं ॥ 121 ॥ आजीवित्राणं चइऊण धम्म, सद्दालपुत्तं जिणधम्मरत्तं । गोसालो तं सुणिऊण जाय-चिंतो विचिंतेइ मणम्मि एनं ॥ 122 / / मज्झाणिसं जो असणाइएहि, भत्ति विचित्तं हारसा सम्यग् हर्षेण धर्म रोमाञ्चिताङ्गी भणति जिनं सा ॥ 116 ॥ त्यक्त्वा सेनापतिसार्थवाहनरेश्वरादयो यथा सर्वसङ्गम् । गृहन्ति दीक्षां निरवद्यशिक्षा तथा न शक्नोमि प्रभो ! गृहीतुम् ॥ 117 ॥ गुणवताणुव्रतसर्वशिक्षात्रतैः स द्वादशधा गृहिणाम् । धर्मः सुरम्यो वरदर्शनेन भवतु ते (मे) स्वामिन् ! मुखतस्तव । / 118 / / सा लब्धधर्मा प्रतिबुद्धजीवाजीवादितत्त्वा नत्वा वीरम् । गता स्वगेहं हर्षेण जन्म श्लाघनीयमवबुध्यमाना ॥ 119 ॥ पादौ स्थापयनिजी सुपर्वसंचारिताष्टापदपङ्कजेषु । विहारमन्यत्र जिनः करोति वीरश्च भव्यान् प्रतिबोधयन् ॥ 120 ॥ सदालपुत्रः स्वकुटुम्बयुक्तो भवे विरक्तः श्रीवीरभक्तः । प्रशान्तचित्तश्च प्रवर्धमानश्रद्धया धर्म प्रकरोति सम्यक् ॥ 121 ॥ भाजीविकानां त्यक्त्वा धर्म सद्दालपुत्रं जिनधर्मरक्तम् । गोशालकस्तं श्रुत्वा जातचिन्तो विचिन्तयति मनस्येतत् ॥ 122 / / ममानिशं योऽशनादिकभक्तिं विचित्रां हर्षात् करोति । हा हा महावीरजिनेन सोऽपि व्युग्राह्य स्वमते नीतः ॥ 48 ॥ Jain Education in For Private Personal Use Only malayong Page #103 -------------------------------------------------------------------------- ________________ mAjarA hA hA महावीरजियेण सो वि, वुग्गाहिऊवं समयम्मि गोमो ॥ 123 ॥ मंतूण पोलासपुरे पुराणे, सुजुत्तिपंतीहि सहेउमाहिं । सहालपुत्वं पडिसहिऊणं, पच्छाऽऽणार है समयमि सिग्धं ॥ 124 ॥ विमंसिऊणं इम सोवि चिचे, ससीससंपायकिरायमायो । समागमो तस्थ ठिमो विसाल-सालाइ अप्पाथमुवासगावं ॥ 125 ॥ तस्येव सर्व उवहिं निमं सो, मुजूमा जुत्तीउ विभारयंतो । सदालपुत्तस्स गिहे समेमो, सएहि सीसेहि समनिमो a॥126॥ सदालपुत्तो सगिहे भयंतं, दद्रण गोसालयमप्पसत्थं । णालोभए सम्मुहमत्तमेचं, कमो पथमो विणोप भ्ती॥ 127 ॥ एवं सरूवं मुखिऊण सम्म, संथारसिताफलयाइहेउं । सचं गुणुकित्तणमेव कीर-जिमस्स साहेह तमो पुसे से ॥ 128 ॥ सदालपुत्ता ! | महमाहणो इहं, समागमो को महमाहणो म्वे। एसो महावीरजिणेसरो जए, अहो महामाहणु वारिजए ॥ 123 / / गत्वा पोलासपुरे पुराणे सुयुक्तिपतिभिः सहेतुकाभिः । सद्दालपुत्रं प्रतिबोध्य पश्चादानयेऽहं स्वमते शीघ्रम् ॥ 124 / / विमृश्येति सोऽपि चित्ते स्वशिष्यसंघातविराजमामः । समागतस्तत्र स्थितो विशालशालायामात्मन उपासकानाम् ॥ 125 ॥ तत्रैव सर्वामुपधि निजां स मुक्त्वा युक्तीर्विचारयन् । सदालपुत्रस्य गृहे समेतः स्वकीयैः शिष्यैः समन्वितम्य ॥ 126 ॥ सहसंलपुत्रः स्वगृहे मायान्तं दृष्ट्वा गोशालकमप्रशस्तम् । नालोकयति संमुखमात्रमेतं अतः प्रणामो विनयश्च मतिः ॥ 127 ॥ एतत्स्वरूपं ज्ञात्वा सम्यक् संस्तारशय्याफक्षकादिहेतोः । सत्यं गुणात्कर्तिनमेवं वीरजिनस्य कथयति ततः पुरस्तस्य । / 128 ॥ सहालपुत्र! महामाहम समागतः को महामाहनो भवेत् । एष महावीरजिनेश्वरो जगति महो महामाइनः कथ्यते ॥ 126 ॥ वीरो महामाहनो - Jan Education International For Private Personal use only Page #104 -------------------------------------------------------------------------- ________________ saptama उनास्ः। वर्षमान deshnaa। ॥ 126 // वीरो महामाहणु भण्णए कहं 1, गोसालया साहसु मे पुरो इमं । उप्पकनाणो तिजयश्चणिजो, जिणोऽरहा सो महमाहगो ता ॥ 130 ॥ इहागो भद्द ! पुरम्मि वा महा-गोवालो को महगोवु भण्णए । वीरो जिणो मंखलिपुत्त ! सो महा-गोवालमो वञ्जरिभो कहं इहं ॥ 131 ॥ गोवो जहा गोनिमरं वणम्मि, चारेइ गच्छंतमित्रो तमो bh। रक्खेइ खिप्पं तह सावएहिं, संझाइ खिप्पेह भ वाडयम्मि ॥ 132 ॥ जियो तहा भव्वजिए दुहत्ते, भवाडवीए सुहमग्गमद्वे। खिवेइ खिप्पं सिववाडयम्मि, सुधम्मदंडेय तमो स गोवो ॥ 133 ॥ यह समेभो महसत्थवाहो, को मण्णए इत्थ य सत्थवाहो ? | जिदिचंदो सिरिषद्धमाणो, सुसस्थवाहो मणिओ कई सो ? ॥ 134 ॥ सव्वं जणोहं निमसत्थलग्गं, चोरारिधाडीमयमंजणेण । मग्गं दिसंतो जह सत्थवाहो, पावेइ i8 नयरं सुहेण भण्यते कथं 1 गोशालक ! कथय मे पुर इदम् । उत्पन्नशान निजगदर्चनीयो जिनोऽईन् स महामाइनस्ततः ॥ 13 ॥ इहागतो भद्र ! पुरे वा महागोपालकः को महागोपो भण्यते ? / वीरो जिनो मंखलिपुत्र ! स महागोपालकः कथितः कथमिह 1 ॥ 131 ॥ गोपो यथा गोनिकरं वने चारयति गच्छन्तमितस्ततश्च । रक्षति क्षिप्रं तथा श्वापदैः सन्ध्यायां चिपति च वाटके । / 132 ॥ जिनस्तथा भव्यजीवान् दुःखानि भवाटव्यां शुभमार्गभ्रष्टान् । क्षिपति क्षिप्रं शिववाटके सुधर्मदण्डेन ततः स गोपः ॥ 133 ॥ इह समेतो महासार्थवाहः को भण्यतेऽत्र च सार्थवाहः । / जिनेन्द्रचन्द्रः श्रीवर्धमानः सुसार्थवाहो भणितः कथं सः ॥ 134 ॥ सर्व जनौघं निजसार्थलग्नं चौरारिपाटीभयभञ्जनेन । मार्ग दिशन् यथा सार्थवाहः प्रापयतीष्टं नगरं सुखेन ॥ 135 ॥ तथा महावीरजिनो Jain Education in For Private Personel Use Only ww.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ // 135 // तहा महावीरजिणो जयोहं, मिच्छचमोहेण विलुत्तबोहं । सुधम्ममग्गेण पणडमग्गं, पावेह निवाणपुरं दुहवं ॥ 136 ॥ निजामओ इत्थ पुरे महतो, समागमो साहसु को स वृत्तो ? / तिलोधपुज्जो तिसलाइपुचो, निजामओ वजरिमो कहं सो? ॥ 137 ॥ निजाममो सध्वजणं समुद्दे, भक्खिज्जमाणं मगराइएहिं । मजंतमंमे जह वाहणेणं, पावेइ कूलं अणुनसत्थो ॥ 138 / लोलिजमाणं मरणाइलोल-कबोलमालाहि जिए दुहत्ते । सो धम्मपोएम सिवेगकूलं, पावेह तत्तो मणिभो तहेसो ॥ 136 ॥ अहो महाधम्मकही समागमो, को वा तुमे मंखलिपुत्त ! साहियो । सिदत्यपुचो तिजयम्मि विस्सुमो, कहं महाधम्मकही पवुचए ॥ 140 / / कयग्गहग्गत्थसमत्थसत्थं, भईव दुर्दु म्ह्पाव्र्च्ण्। पसंतचिचं जिणधम्मर, जीवं बहा धम्मकही कुणेइ ॥ 141 ॥ उम्मग्गलग्गं जिसाधम्मभग्गं, अतुच्छमिच्छचविलुचमग्गं । नित्थारए मब्बजनौघं मिथ्यात्वमोहेन विलुप्तबोधम् । सुधर्ममार्गेण प्रणष्टमार्ग प्रापयति निर्वाणपुरं दुःखार्तम् ॥ 136 ॥ निर्यामकोऽत्र पुरे महान् समागतः कथय कः स उत्तः । त्रिलोकपूज्यस्त्रिशलायाः पुत्रो निर्यामको कथितः कथं स्ः॥ 137 ॥ नियामकः सर्वजनं समुद्रे भक्ष्यमाणं मकरादिकैः । मज्जन्तमम्भासि यथा वाहनेन प्रापयति कूलमनुकूलसार्थः ॥ 138 ॥ लोलोठतो मरणादिलोलकल्लोलमालामिर्जावान् दुःखाआन् । स धर्मपोतेन शिवककूलं प्रापयति ततो भणितस्तथैषः ॥ 136 ॥ महो महाधर्मकी समागतः को वा त्वया मंखलिपुत्र ! कथितः । सिद्धार्थपुत्रस्त्रिजगति विश्रुतः कथं महाधर्मकथी प्रोच्यते ? ॥ 14 ॥ कदामहप्रस्तसमस्ससार्थमवीव दुष्टं महापापरक्तम् । प्रशान्तचित्तं जिनधर्मरकं जीवं यथा धर्मकथी करोति ॥ 141 ॥ उन्मार्गलग्नं जिनधर्मभग्नमतुच्छमिथ्यात्व Jain Education inte For Private Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ saptama वर्धमानमालय मखास उदासा। deshnaa। असं मवाभो, तो महाचम्मकही जिखों सो ॥ 142 ॥ सुधा गुणुकित्तणमेरिसं सो, सदालपुचो तिसलासुभस्स । गोसालयं मंखलिपुत्तमेश्र, पसाहर हड्डमणो मधु ॥ 13 ॥ गोसालया! अच्छह सव्वसत्थ-विसारया । स्म्ब्क्लास्मेमा। विभक्खा ! पंडिबलबुलक्खा, लहोवएसा! य जयप्पसिद्धा! ॥ 144 ॥ ममेव धम्मायरिएण सद्धिं, परं विवाय पकरह तुम्भे । समत्थि मे इत्य समस्या थे, बहा I सुम्ह मयम्मि हुजा ॥ 145 / गोसालमो साहातं जियो सो, अवंतसची प्रहमप्पसची । वीरेण सदि महयं विचार्य, पह करेउं कह संभवामि ॥ 146 ॥ जो जुवायो भयमेलगं जहा, पारेवर्ष कुकडतितराइभं । गहेइ पुग्छकमपिछयाई, गंतुं न सकति मते थिरडिमा ॥ 147 ॥ तह हहेऊपसिबेहि जुत्ति-पंती हिं में वीरजियो जहिं जं । पुच्छेद तं वारि कयावि, तहिं सफेमि अहं वराभो ॥ 148 ॥ वीरो तो केवलनाणभाण, उओविलुप्तमार्गम् । निस्तारयति भव्यजनं भवात्ततो महाधर्मकथी जिनः सः ॥ 142 ॥ श्रुत्वा गुणोत्कीर्तनमीशं स सद्दालपुत्राशिलासुतस्य । गोशालकं मखलिपुत्रमेतं कथयति हमना मनोबम् ॥ 14 ॥ गोशालका:! बाध्वं सर्वशास्त्रविशारदाः! स्र्व्क्लास्मेताः। विचक्षणाः ! पण्डितलब्धलक्षाः ! सम्बोपदेशाः ! च जगप्रसिद्धाः ॥ 14 ॥ ममैव धर्माचार्येण साथै परं विवाद प्रकुरुत यूयम् । समस्ति भवतोऽत्र समर्थता पेद्यथा रविस्तव मते भवेत् ॥ 145 ॥ गोशालकः कथयति तं जिनः so'nntshkirhmlpshktiH| वीरेण सार्धमहक विवाद प्रमुः कर्तु कवं संभवामि ॥ 146 ॥ जनो युवा अजमेलकं यथा पारापत कुटवित्तिरादिकम् । गृहाति पुच्छ-कम-पिच्छ कानि गन्तुं न शक्नुवन्ति च ते स्थिरास्थिकाः ॥ 147 ॥ तथाऽर्थहेतुप्रभैः युक्तिपतिभिर्मा वीरजिनो yatra yat । ॥ 50 // Jain Education in For Private Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ इमासेंसपपत्थसस्थो । तेणेव धम्मायरिएण सद्धि, तीरेमि यो काउमहं विवायं ॥ 144 ॥ लीलागइंजं कलहंसवालो, कुखा । वरामोस बगो कई त । जहा पयासेइ अयं दिणिदों, तहा पयासह कहं पईवो 1 ॥ 150 ॥ सोऊण तं मंखलिपुत्तवायं, साइ सदालसुमो सुसड्डो । सबं गुणुविचणथं कुखसिआ वीरस्स तं जेण य वणवेसि । / 151 ॥ तचों तुम मंखलिपुच! पीढ-संथारसिञ्जासणमाइएहि । निमंतएऽहं नहु यम्मकम्म-तयोगुणत्यं तुह तोसतहो ॥ 152 ॥ संथारसिजाफलयासणाई, तस्सावहिं गहिऊण तचो । मोसालमो तत्थ डिमो सुत्रुचि-हेजहि सद्दालसुभं कोई । / 153 ॥ परं बहुचाउ न सो । जिणिंद-मयाउ भट्ठो वयणाउ तस्स । पच्छा य सोतं जिणधम्मरतं, नाऊणमनत्य ममो तमो a॥15॥ सदालपुत्तस्स य वीरमासिर्भ, धम्म कुणंतस्स गया चउद्दसं । संक्च्छरा पंचदसस्स अंतरे, जाया य चिंता इन मज्झरचए ॥ 155 ॥ पृच्छति वत् कथायितुं कदापि तत्र न शक्नोम्यहं वराका ॥ 148 ॥ वीरस्वतः केवलज्ञानभानुरुयोतिताशेषपदार्थसार्थः । तेनैव धर्माचायण साधं शक्नोमि नो कर्तुमहं विवादम् । / 149 ॥ लीलागतिं यां कलहंसवालः कुर्याद्वराकः स बकः कथं ताम् । यथा प्रकाशयीत जगदिमन्द्रस्तथा प्रकाशयति कथं प्रदीपः ॥ 15 ॥ श्रुत्वा तन्मखलिपुत्रवाचं कथयति सद्दालसुतः सुभावः । सत्यं गुणोकीर्वनकं करोषि वीरस्य त्वं तेन च वर्णयसि । / 151 / / ततस्त्वां मखलिपुत्र ! पीठसंस्तारशय्यासनादिमिः । निमन्त्रयेऽहं न हि धर्मकर्मतमोगुणाय तब तोषतुष्टः ॥ 152 ॥ संस्तारशय्याफलकासनानि तस्यापणेभ्यो गृहीत्वा ततः । गोशालकस्तत्र स्थितः सुयु. Pmimi सालसुर्व कथयति ॥ 13 ॥ परं यबोचीन से जिनेन्द्रमतात् भ्रष्टो वचनात्तस्य । पश्चाच स जिनधर्मरकं ज्ञात्वा'. ॥ 5॥ सातपुत्रस्य वीरमार्पित धर्म कुर्वतो गताश्चतुर्दश । संवत्सराः पञ्चदशस्यान्तरे जाता ca cinteti For Private Personel Use Only www.iainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ saptama श्री वर्षमान deshnaa। ञुवासंग कुडंवभारं निभजिटुपुत्ते, दाऊण सडप्पडिमाउ कुब्वे । विचिंतिऊ सयलो कुडंब-भारो पए तेण सुए निहत्तो ॥ 156 ॥ सो दन्मसंथारपसंठिमो तमो, पमजिए पोसहमंदिरे सयं । पवज सम्बाई वयाइ~ भावमो, विहीइ सङ्कप्पडिमाउ कुब्बए ॥ 17 ॥ अहमया से पडिमाठिपस्स, खासग्गविनत्यविलोमणस्स । किवाणहत्थो पयडो सरोसो, जामो सुरो कोऽवि पुरो म तस्स ॥ 158 ॥ सहालपुत्तं पडिमापसत्तं, साहेइ तं सोऽवि सुरो स्रोसो। सग्गापवग्माण सुहं समीह-मायो कह कट्ठमिणं कुणेसि ? ॥ 16 ॥ सम्मत्तसीलन्वयकाउसग्ग-तवाइ मुचूण तुमं सुसड्ड! / मुंजाहि भोए विविहे असंख-सुक्खे समक्खं मह मनहा u॥160 ॥ गिहंगणामो इह माणिऊणं, हंतूण जिह~ सुभमग्गमो ते । काऊण खिप्पं नवमंससूले, तमो पचित्ता य कडायम्मि ॥ 161 ॥ तेणेव मंसेण य लोहिएण, अचेमि लिंपेमि तुरेव देहं । तत्तो तुम भट्टवसङ्कचित्तो मध्यरात्रे ॥ 15 ॥ कुटुम्बमारं निजज्येष्ठपुत्रे दत्त्वा श्राद्धप्रतिमाः कुर्वे । (इति) विचिन्त्य सकलः कुटुम्बमारः प्रगे तेन सुते निघत्ता ॥ 156 ॥ स दर्भसंस्तारकसंस्थितस्ततः प्रमार्जिते पौषधमन्दिरे स्वयम् । प्रपद्य सर्वाणि व्रतानि भावतो विधिना श्राद्धप्रतिमाः कुरुते ॥ 157 / / अथान्यदा तस्य प्रतिमास्थितस्य नासाप्रविन्यस्तविलोचनस्य । कपाणहस्तः प्रकटः सरोषो जातः सुरः कोऽपि पुरश्च तस्य ॥ 158 ॥ सदालपुत्रं प्रतिमाप्रसक्तं कथयति तं सोऽपि सुरः सरोषः । स्वर्गापवर्गयोः सुखं समीहमानः कथं कष्टमिदं करोषि ? ॥ 159 ॥ सम्यक्त्वशीलब्रतकायोत्सर्गतपादि मुक्त्वा त्वं सुश्राद्ध ! भुग्धि भोगान् विविधानसंख्यसुखान् समझ ममान्यथा तु ॥ 16 ॥ गृहागणादिहानीय हत्वा ज्येष्ठ सुतमप्रतस्ते । कृत्वा क्षिप्रं नवमांसशूलांस्ततः पक्त्वा च कटाहके ॥ 161 ॥ तेनैव मांसेन ca lohi ॥ 51 Jain Education For Private Personal Use Only aww.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ Jain Education Inte **********+++++++** लहिस्सही दुग्गइदुक्खलक्खं ॥ 162 ॥ कण्णम्मि संतच तरूवमं सो, सोऊय एवं वयणं असत्थं । सद्दालपुचो चुलिबीपिउ ब्व, झायाउ भट्ठो ख हु मंदरु व्व ॥ 163 ॥ धम्मे दढं तं मुणिऊणमचो, हणेइ जिङ्कं सुश्रमाणिऊणं । मंसस्स खुले नवहा विहाय, तेच लिंप से अ देहं ॥ 164 ॥ तं दूसहं वेश्रणमायतं, सो पासिभाणं तिश्रसं सरोसं । नो चैव रुट्ठो जिधम्मभट्ठो, शाह झाणं परमप्पहायां । / 165 / / पुन्युत्तवत्तं तिम्रसो कहिचा, सुभं च बीअं तइअं चउत्थं । दंतू तं चैव महोबसणं, कुणि धम्माउ न चैव भट्टो । / 166 / / पुणोऽवि देवो कृवियो कहेइ, वयाइ धम्मं च समुज्झिऊणं । गुंजेसु संसारसुहं समग्गं, सहालपुत्ता ! वयणाउ मज्झ ॥ 167 ॥ tuha'mahA बल्लहमग्गिमितं, हंतु काउं नवमंससूले । कडाइयम्मी पचिऊण देहं लिपेमि ते मंसयलोहिएहिं ॥ 168 ॥ दुहष्णकिण्णे घणभट्टझाण - महण्णवम्मी पडिश्रो दुरंते । पच्छा तुमं दुग्गह तनार्थयामि लिंपामि तवैव देहम् । ततस्त्वमार्तवशार्तचिसो लप्स्यसे दुर्गतिदुःखलक्षम् ॥ 162 ॥ कर्णे संतप्तत्रपूपमं स श्रुत्वेतद्वचनमशस्तम् । सद्दालपुत्र चुलिनीपितेव ध्यानाद्धष्टो न हि मन्दर इव ॥ 163 ॥ धर्मे दृढं तं ज्ञात्वा 'मर्त्यो इन्ति ज्येष्ठं सुतमानीय । मांसस्य शूलान् नवधा विधाय तेनाऽर्चयति लिम्पति तस्य च देहम् ॥ 164 ॥ तां दुःसहां बेदनामाचरन्तं स दृष्ट्वा त्रिदशं सरोषम् । नो चैव रुष्टो जिनधर्मभ्रष्टो ध्यायति ध्यानं परमप्रधानम् ॥ 165 ॥ पूर्वोक्तवार्त्ता त्रिदशः कथयित्वा सुतं च द्वितीयं तृतीयं चतुर्थम् । हत्वा तं चैव महोपसर्गं कुर्यात् धर्मान्न चैव भ्रष्टः ॥ 166 ॥ पुनरपि देवः कुपितः कथयति व्रतानि धर्म च समुज्ज्य । भूदिग्ध संसारसुखं समयं सद्दालपुत्र ! वचनान्मम ॥ 167 ॥ तवान्यथा वनमामग्निमित्रां हत्वा कृत्वा नवमांसशूलान् । कटाहके पक्त्वा ***+3+++193+**+******+* jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ सप्तम वर्धमान देशना । ॥ 52 ॥ दुक्खलक्ख, सदालपुत्ता ! सुइर लहेही ॥ 166 ॥ सुरेण एवं कहिएऽवि धम्म-ज्झाणाउ मट्टो ण हु सोवि सड्ढो । तमोऽवि बीमं तमं च वारं, साहेइ जाहे तिम्रसो पुखोऽवि ॥ 17 ॥ सद्दालपुत्तो हिअयम्मि एमं, चितेइ चिंतामरिमो bhyNto। bhayoga पावेण विणासिऊणं, सुए सि लित्तो रूहिरामिसेहिं । / 171 / / धम्माइको सहयारिणिं में, गेहस्स सम्बस्स य मेढिभू । मारेउमिच्छेइ अग्मिमि, एसो दुरप्पा बुरिसो इमाथि ॥ 172 / / हसिसई चे मह अग्गिमित्तं, पिभं भगजो पुरिसो भएसो । तया रया महपावकम्म-करं नरं तं चिन निग्गहिस्सं ॥ 173 ॥ विमंसिऊणं इन जाव सोऽवि, पचाविमो तस्स य निग्गहत्यं । तडि ब सो उप्पाडऊण खिप्पं, गमो सुपब्वो गवणंगणम्मि ॥ 174 ॥ कोलाहलं सो पागेइ गाढ-सहेण खंभम्मि ठिमो विलक्खो । साहेइ मजा कहमउत्त!, कोलाहलं एरिसमायरेई । ॥ 175 ॥ पसाहिभं दहें सिम्पामि ते मांसमोहितैः ॥ 168 ॥ दुःखाऽर्ण कीर्णे घनार्तध्यानमहार्णवे पतितो दुरन्ते । पश्चात्त्वं दुर्गतिदुःखलक्षं सहामपुत्र ! | सुचिरं लप्स्यसे ॥ 169 ॥ सुरेणैवं कथितेऽपि धर्मध्यानाद्धष्टो न हि सोऽपि श्राद्धः । ततोऽपि द्वितीय तृतीयं च वारं कथयति यदा त्रिदशः पुनरपि ॥ 170 ॥ सदालपुत्रो हृदये एतचिन्तयति चिन्ताभृतो भयान्तः । अनेन पापेन विनाश्य सुतान् तेषां लिप्तो रुधिरामिषैः ॥ 171 / / धर्मादिकार्ये सहचारिणी मे गैहस्य सर्वस्य च मेढीभूताम् । मारयितुमिच्छति चाग्निमित्रामेष दुरात्मा पुरुष इदानीम् ॥ 172 ॥ हनिष्यति चेन्ममाग्निमित्रां प्रियामनार्यः पुरुषश्चैषः । तदा रयादई महापापकर्मकरं नरं चैव निग्रहीष्यामि ॥ 173 ॥ विमृश्येति यावत्सोऽपि प्रधावितस्तस्य च निग्रहार्यम् । तडिदिव स उत्पत्य क्षिप्रं गतः सुपर्वा गगनालणे ॥ 174 ॥ कोलाइ स प्रकरोति गाडशब्देन स्तम्मे स्थितो विलक्षः कथयति भार्या कथमार्यपुत्र ! कोलाहलमीहशमांचरति (si) ॥ 175 ॥ // 52 // +4 Jan Education Intallonal For Private Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ | तेण निअं सरूवं, तीसे समग्र्ग जहभूममेयं । भरोह सी नाह । तुहोवसग्गं, देवो समग्गं कुणए अ कोई ॥ 176 ॥ तुह त्थि पूचा मुद्दसिजचा, चचारि दिया निश्रवासगेहे । तभो तुमं खंडि पोसहाई, भावाउ आलोभसु पावमे । / 177 ॥ तह चिकाऊ सभारिश्राए, इमं च वार्य गुरुसंनिगाले । काऊख मिच्छा तह दुक्कडं सो, आलोभए तं निपावकम्मं ॥ 178 ॥ पच्छा बहुतांउ विहीउ सेसं, कुबेर सव्वं पडिमातवं सो । सम्मतरम्मो वरिसाई वीसं, कथ्यो म तेयं जियवीरवम्मो ॥ 179 ॥ स काले निपानकम्मे, सम्मं समालोइभ सुद्धभावो । खमावद्दत्ता जयजीवरासिं, काऊ मिच्छा तह दुकडं च ॥ 180 ॥ आहारचायं चउगमासं, काउं नकारपर कहंतो । वीरं सरंतो सुहझायमग्ग- लग्गो समग्गुज्झिमसंगरंगो ॥ 181 ॥ सोहम्मकप्पे अरुणप्पहम्म, वरे विमाणे मरिऊण तत्तो । जाओ खुरो चौपलिभाउओ सो, महडिओ पुण्णफलोववेभो ॥ 182 ॥ कबिंतं तेन निजं स्वरूपं तस्याः सममं यथाभूतमेतत् । भवति सा नाथ ! तवोपसर्गं देवः सममं करोति च कोऽपिं ॥ 176 ॥ तब सन्ति पुत्राः सुखशय्या सुप्ताश्चत्वारो दीप्ता निजवासगेहे । ततस्त्वं खण्डितपौषधादि भावादालोचय पापमेतत् ॥ 177 ॥ तथेति कृत्वा स्वभार्याया इमां च वाचं गुरुसन्निकाशे । कृत्वा मिथ्या तथा दुष्कृतं स आलोचयति तंनिजपापकर्म ॥ 178 ॥ पञ्चाद्यथोछेन विधिना शेषं करोति सर्व प्रतिमातपः सः । सम्बत्तयरम्यो वर्षाणि विंशर्ति कृतश्च तेन जिनवीरधर्मः ॥ 179 / / स प्रान्तकाले निजपापकर्माणि सम्यक् समालोच्य शुद्धभावः । क्षमयित्वा जगज्जीवराशिं कृत्वा मिथ्या तथा दुष्कृतं च ॥ 180 ॥ आहारत्यागं शुकमा कृत्या नमस्कारपदानि कथयन् । वीरं स्मरन् शुभध्यानमार्गलग्नः सम्यगुज्झितसङ्गरङ्गः ॥ 189 ॥ सौधर्मकल्पेऽरुणप्रभे 1 ******************** Page #112 -------------------------------------------------------------------------- ________________ श्री वर्षमान देशना । ॥ 53 ॥ *********** Mail Jain Education Inte त्रिभिर्विशेषकम् । / पुट्ठो jikhi~do सिरिगोश्रमेणं, सद्दालपुत्तस्स गई कद्देइ । चुभो स सग्गाउ विदेहवासे, लहिस्सई मुक्खमयांतसुक्ख ॥ / 182 ॥ सद्दालपुचस्स चरिचमेत्र्यं, सोऊण संवेगतरंगिअप्पा । मचीह जंबू मुणिविंदचंदो, वंदेह तं असुहम्मसामिं ॥ 184 ॥ इ सिरिलच्छीसायर - सूरीसरसाहुविजयसीसेण । सुहवद्धयेण लिहित्रं, चरित्रं सद्दालपुचस्स ॥ 185 ॥ श्रीम मन्दिलगोत्रमण्डनमणिः श्रीराजमन्नाङ्गजः, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्येऽस्मि अधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ 186 ॥ ॥ इति श्रीवर्धमानदेशनायां paM0 शुभवर्धनगणिप्रणीतायां सद्दालपुत्रप्रतिबोधो नाम सप्तम उल्लासः ॥ 7 वरे विमाने मृत्वा ततः । जातः सुरश्चतुःपस्यायुः स महर्द्धिकः पुण्यफलोपपेतः । / 182 ॥ पृष्ठो जिनेन्द्रः श्रीगौतमेन सद्दालपुत्रस्य गर्ति कथयति । च्युतः स स्वर्गाद्विदेहवर्षे लप्स्यते मोक्षमनन्तसौख्यम् ॥ 183 ॥ सद्दालपुत्रस्य चरित्रमेतत् श्रुत्वा संवेगतरङ्गिवात्मा । मक्त्या जम्बूर्मुनिवृन्दचन्द्रो वन्दते तमार्यसुधर्मस्वामिनम् ॥ 184 ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं सद्दालपुत्रस्य ॥ 189 ॥ ॥ इति सप्तम उल्लासः ॥ *++******++******+******+34 सक्षम उमासः । ॥ 53 ॥ jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ अथाष्टम उल्लासः गाहावैमहसयग-सावगचरिमं अहाणुपुब्बीए । साहेइ मुहम्मसामी, जंबूपुरमो जहन्भूमं ॥ 1 ॥ इह भरहमहावासे, सयलसुरावाससरिसमावासं । रायगिहं रायगिह, रायगिहं पुरवरं अस्थि ॥ 2 ॥ गुणगणरयणसमेभं, गुणसिलयं शाम चेइ तत्थ । जिणमचो भैदिचो, महराया सेणियो अस्थि ॥ 3 ॥ महसयगो महसयगो, महसयगो पाम गिहवई तत्थ । सयलजहाशं मनो, धन्नो गुणरयणसंपुण्णो ॥ 4 ॥ वायववसायभूमी-गया सकंसट्ठकणगकोडीयो । पत्तेमं तस्स गिहे, पुणोवि अड गौला अस्थि ॥ 5 ॥ सोहग्गमंजरीश्रो, रूपसिरीजिआसेसममरीभो । रेवैपामुक्खामो, तेरस भजाउ से अस्थि ॥ 6 ॥ अट्ठ सकंसट्ठावय-कोडीयो पिउघराउ आणीमा । मजाइ रेवईए, तहेव अड गौला अस्थि ॥ 7॥सेसान्न्ण् भजाणं, दुवाल गाथापतिमहाशतकश्रावकचरितं यथानुपूर्ध्या । कथयति सुधर्मस्वामी जम्बूपुरतो यथाभूतम् ॥ 1 ॥ इह भरतमहावर्षे सकलसुरावाससदृशावासम् । राजगृहं रावगृहं राजगृहं पुरवरमस्ति ॥ 2 ॥ गुणगणरत्नसमेतं गुणशीलं नाम चैत्यं तत्र । जिनभक्तोऽतिदीप्तो महाराजः श्रेणिकोऽस्ति ॥ 3 ॥ महाशयो महाशतको महाशतको नाम गृहपतिस्तत्र । सकलजनानां मान्यो धन्यो गुणरत्नसंपूर्णः ॥ 4 ॥ व्याजव्यवसायभूमिगताः सकांस्याष्टकनककोट्यः । प्रत्येकं तस्य गृहे पुनरप्यष्ट गोकुलानि सन्ति ॥ 5 ॥ सौभाग्यमञ्जर्यो रूपश्रीजिताशेषामर्यः । रेवतीप्रमुखात्रयोदश भार्यास्तस्य सन्ति ॥ 6 ॥ अष्ट सकांस्याष्टापदकोट्यः पितृगृहादानीताः। 1"सग्गपुरीव समाणं " itti pratya0 2 " tassa purammi samiddho" iti pratya. For Private Persone Use Only Mainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ श्री । वर्धमान देशना । अष्टम उतास्ः। ॥ 54 ॥ सण्हं पि पिउघराणीया । इकिकमकोडी, इकिकं गौलं अस्थि ॥ 8 ॥ इचाइबहुविहाओ, इड्डीमो से घरंगखे विउला । तेरसभजाहि समं, सो मुंजा विविहमुक्खाई । / 6 / / अह एगया सुरासुर-कोडीसेविजमाणपयकमलो । अट्ठमहपाडिहेरस्सिरीजुमओ ऐसयसमिद्धो ॥ 10 ॥ सेमवरचामरेहि, वीइजंतो प्वित्त्छ्त्त्तिओ। दिपंतधम्मचक्को, सिरिवीरजिणो समोसरिओ ॥11।|||युग्म्म् ॥ हयगयरहसुहडाणं, सेणाहिमसंखयाहि प्रिप्रिमो। घणवज्जमाणवजा-उज्जमहाघोसमरिभजो ॥ 12 ॥ छत्तेण पवित्तेणं, धरिजमाणेण अहिमसस्सिरिओ । वीरपयवंदणत्थं, जाइ तहिं सेणिमो राया ॥ 13 ॥ युग्मम् ॥ तं तं दणं, महया इड्डीइ कोवि इन्रो। जय विजय ति गिराए, महसयगं साहए एवं ॥ 14 ॥ भज इहुजासाबणे, समुसरिमो अजौत्स वीरजियो । महया महेण सोणम-राया से वंदिउं जाइ ॥ 15 ॥ तं तिजयपूअणिजं, अट्टमहाभाया रेवत्यास्तथैवाष्ट गोकुलानि सन्ति । / 7 / / शेषाणां भार्याणां द्वादशानामपि पितृगृहादानीता । एकैकहेमकोटी एकैकं गोलमस्ति ॥ 8 ॥ इत्यादिबहुविधा द्धयस्तस्य गृहाङ्गणे विपुलाः । त्रयोदशभार्याभिः समं स भुनकि विविधसुखानि ॥ 9 ॥ श्रथैकदा सुरासुरकोटीसेव्यमानपादकमलः अष्टमहाप्रातिहार्यश्रीयुतोऽतिशयसमृद्धः ॥ 10 ॥ श्वेतवरचामरैर्वीज्यमानः पवित्रच्छत्रत्रिकः । दीप्यधर्मचक्रः श्रीवीरजिनः समवसृतः ॥ 11 ॥ हयगजरथसुभटानां सेनाभिरसंख्याताभिः परिकरितः । घनवाद्यमानवाद्यातोचमहाघोषभुत्तजगत् ॥ 12 ॥ छत्रेण पवित्रेण घ्रियमाणेनाधिकसश्रीकः । वीरपादवन्दनार्थ याति तत्र मेणिको राजा ॥ 13 ॥ तं यान्तं दृष्ट्वा महत्या भया कोऽपीष्टनरः । जय विजयेति गिरा महाशतकं कथयत्येवम् ॥ 14 ॥ अओहोचानवने समवस्त पार्यपुत्र ! वीरजिनः । महता महेन श्रेणिकराजस्तं वन्दितुं याति ॥ 15 ॥ तं त्रिजगत्पूजनीयमष्टमहाप्राविहार्यप्रतिपूर्णम् । सफलं कुरु क्षिप्रं ॥ 54 ॥ Jain Education Inter For Private Personal Use Only Einlibrary.org Page #115 -------------------------------------------------------------------------- ________________ | पाडिहेरपडिपुण्णं । सहलं करेहि खिप्पं, वीर नमिऊण निजम्मं ॥ 16 ॥ तं सोऊणं हट्ठो, तुट्ठो मो गिहबई mhaasygo। सव्वंमभूससंबर-माई सि समप्पए निमयं ॥ 17 ॥ काऊण सो सिणाणं, कयकौममंगलो अबलिकम्मं । अप्पमहग्धा। हरणा-लंकिकाओ तो खिप्पं ॥ 18 ॥ तेरसदिब्बसुहासण-निसनमजाहि संजुमो चेव । ऐगुरुमजायचडिभो, बहुपुरिससहस्सपरिपरिभो ॥ 16 ॥ वीइजमाणचामर-जुमओ सकोरिटदाममल्लेणं । छत्तेण सस्सिरीमो, महसयगो जाइ समुसरणे ॥ 20 ॥ नमिऊण बद्धमाणं, तिपयाहिणपुव्वमेव झ्त्थान्न्ण्। उवविट्ठो पुरमो सिर्-विर्ह्क्र्क्म्ल्व्र्मुद्दो॥ 21 ॥ ततो तिहुअणसामी, कामिअफलपूरणिककप्पतरू । सो श्रमिअसाविणीए, वाणीए देह उवएसं ॥ 22 ॥ संजोया सविओगया सविवया सव्वा भवे संपया, मोना रोमजुमा धणं सनिहणं सुक्खं सदुक्खं स्या। भव्वं जुन्वययं जराइसहिअं वीरं नत्वा निजजन्म ॥ 16 ॥ तच्छ्रुत्वा हृष्टस्तुष्टः स गृहपतिर्महाशतकः । सर्वाङ्गभूषणाम्बरादि तस्य समर्पयति निजकम् ॥ 17 ॥ कृत्वा स स्नानं कृतकौतुकमङ्गलश्च बक्षिकर्म । अल्पमहर्घाभरणालङ्कृतकायस्ततः क्षिप्रम् ॥ 18 ॥ त्रयोदशदिन्यसुखासननिषण्णभार्याभिः संयुतश्चैव । अतिगुरुकयानचटितो बहुपुरुषसहस्रपरिकरितः ॥ 19 ॥ वीज्यमानचामरयुतः सकोरण्टवाममाल्येन । छत्रेण सीको महाशतको याति समवसरणे ॥ 20 ॥ नत्वा वर्धमानं त्रिप्रदक्षिणापूर्वमेव यथास्थानम् । उपविष्टः पुरतः शिरोविरचितकरकमक्षवरमुकुटः ॥ 21 ॥ ततत्रिभुवनस्वामी कामितफलपूरणैककल्पतरुः । सोऽमृतस्राविण्या वाण्या ददात्युपदेशम् ॥ 22 ॥ संयोगाः सवियोगाः सविपदः सर्वा मवे संपदो, भोगा रोगयुता धनं समिधनं सुखं सदुःखं सदा । भव्यं यौवनकं जरादिसहित 10 For Private Personel Use Only Page #116 -------------------------------------------------------------------------- ________________ भ्रष्टम उल्लास्:| वर्धमान deshnaa। लोगो ससोगो जणा, नाऊणं इन सासैक्कसुहयं धम्मं करेहाणिसं ॥ 23 ॥ मावणं किञ्जमाणो, धम्मो सिवसाहगो हवै नृणं । भावविहूणो विहिओ, हवेइ भवकारणं धम्मो ॥ 24 ॥ सिवभवणारोहणमह-निस्सेणिं भावणं कुणै सड्ढो । सिवसुहमसमं पावै, मचिरेणमसंमौ व्व दुभं ॥ 25 ॥ सामिश्र ! असंमभो को ?, सुभावणा भाविया कहं तेण । / कह मुक्खसुहं पत्तं ?, हा पुट्ठो जिणवरो भणइ ॥ 26 ॥ इह रयणपुरे नयरे, अरिमद्दणनरवई सुनीइविऊ । भूभंगेणं मंगो, जस्सारीणं हवै नूर्ण ॥ 27 ॥ ललिअंगो से कुमरो, पाणपिनो अस्थि सत्थसत्थविऊ । रमिउं वसंतसमए, उजाणमहन्नया पत्तो ॥ 28 ॥ रममाणणं तेणं, तत्थेगा मंतिगेहिणी दिट्ठा । चित्तरई से जाया, तीसे उरि पसंतस्स ॥ 29 ॥ संपेसिऊण मित्तं, कुमरो भासेइ संगमो सुअणु । / अत्ताणं कह भावी ?, कत्थ व? इअ भणइ सा हिट्ठा ॥ 30 ॥ नीसरिउं गेहाओ, लोकः सशोको जना !, ज्ञात्वेति शाश्वतैकसुखदं धर्म कुरुतानिशम् ॥ 23 ॥ भावेन क्रियमाणो धर्मः शिवसाधको भवति नूनम् । भावविहीनो विहितो भवति भवकारणं धर्मः ॥ 24 ॥ शिवभवनारोहणमहानिश्रेणिं भावनां करोति श्राद्धः । शिवसुखमसमं प्राप्रोत्यचिरेणासमंत इव द्रुतम् । / 25 / / स्वामिन्नसंमतः कः ? सुभावना भाविता कथं तेन ? / कथं मोक्षसुखं प्राप्तमिति पृष्टो जिनवरो भणति ॥ 26 ॥ इह रत्नपुरे नगरेऽरिमर्दननरपतिः सुनीतिवित् । भ्रूभङ्गेन भङ्गो यस्यारीणां भवति नूनम् ॥ 27 ॥ ललिता। गस्तस्य कुमारः प्राणप्रियोऽस्ति शास्त्रशस्त्रवित् । रन्तुं वसन्तसमय उद्यानमथान्यदा प्राप्तः ॥ 28 ॥ रममाणेन तेन तत्रैका मन्त्रिगेहिनी दृष्टा । चित्तरतिस्तस्य जाता तस्या उपरि प्रशान्तस्य ॥ 29 ॥ संप्रेष्य मित्रं कुमारो भाषते सङ्गमः सुतनु !| पात्मनोः कथं । Jan Education inte For Private Personal Use Only a djainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ खणं पि सक्कमि णो महाभाग ! | ईसालुओ वई मह, बहिया गंतुं च णो देह ॥ 31 ॥ परमेगो हि उवाओ, अत्ताणं संगमे ऐदुसज्झो । मह गिहुपंते कुवो, इत्थ सुरंग दवावेसु ॥ 32 ॥ कूवंतरम्मि पुरिसा, ठावेअन्धा तो सुरंगासे । तत्तो कुडंबसद्धि, कलहं काऊण हं झत्ति ॥ 33 ॥ निवडेमि जाव कूवे, ताच सुरंगामुहडिएहि अहं । कड्डेअव्वा वंचित्र, जणदिहि तक्खणाउ तो॥ 34 ॥ कूवामओ नीसरिया, झत्ति सुरंगाइ तो कुमारस्स । ललिअंगस्स मिलिस्सं, पुवकयसुकयजोएण ॥ 35 / / भणिऊणि संके, तं मित्तं से विसजिऊणं सा । रमिऊणं उजाणे, संपत्ता निअगिहे सिग्धं ॥ 36 ॥ कित्तिमकलहं काउं, केणावि अलक्खिया सैवपत्ती । संझाइ अनया सा, जा झंपं देइ कूवम्मी ॥ 37 / / निवडंती चि गहिया, ताव सुरंगानरेहि सा झत्ति । नीश्रा उ कुमारगिहे, कहि कुमरस्स तकालं ॥ 38 ॥ इत्तो कूवे पडिअं, तं नाऊणं जणाउ भावी ? कुत्र वा ? इति भणति सा हृष्टा ॥ 30 ॥ निःसतुं गेहात् क्षणमपि शक्नोमि नो महाभाग ! / ईर्ष्यालुः पतिर्मम बहिर्गन्तुं च नो ददाति ॥ 31 ॥ परमेको छुपाय आत्मनोः सङ्गमेऽतिदुःसाध्यः । मम गृहोपान्ते कूपोऽत्र सुरङ्गां दापय ॥ 32 ॥ कूपान्तरे पुरुषाः स्थापयितव्यास्ततः सुरङ्गास्ये । ततः कुटुम्बसाध कलहं कृत्वाऽहं झटिति ॥ 33 ॥ निपतामि यावत् कूपे तावत्सुरङ्गामुखस्थितैरहम् । कर्षितव्या वञ्चयित्वा जनदृष्टिं तत्क्षणात्ततः । / 34 / / कूपानिःमृता झटिति सुरङ्गया ततः कुमारस्य । ललिताङ्गस्य मिलिध्यामि पूर्वकृतसुकृतयोगेन ॥ 35 ॥ भणित्वा सङ्केतं तं मित्रं तस्य विसृज्य सा । रन्त्वोद्याने संप्राप्ता निजगृहे शीघ्रम् ॥ 36 ॥ कृत्रिमकलहं कृत्वा केनाप्यलक्षिता सचिवपत्नी । सन्ध्यायामन्यदा सा यावज्झम्पां ददाति कूपे ॥ 37 ॥ निपतन्ती चैव गृहीता तावत्सुरङ्गानरैः सा झटिति । नीता तु कुमारगृहे कथितं कुमारस्य तत्कालम् ॥ 38 ॥ इत: कूपे पतितां तां ज्ञात्वा jnaanmhaamntrii| Jan Education in For Private Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ zrI vardhamAna -dezanA / / / 56 / / Jain Education In महमंती । पिच्छावर पुरिसेहिं परं ग दिट्ठाऽगडे तेहिं ॥ 36 ॥ जाया पुरस्मि वत्ता, एसा नायं निवेण तं वृत्तं । इत्थी - चापावी, इरण्णा बंधिओ मंती ॥ 40 ॥ गिहसव्वस्सं लुटिय, सन्वकुडंबं विडंबियं तस्स । इअ दट्ठूणं कुमरो, ग्रह चित्ते चितए एवं ॥ 41 ॥ धिद्धी गयावराहो, अमुणितेण निषेण महमंती । ही ही विविध मह - अवराहे थीनिमित्तम्मि ॥ 42 ॥ धिद्धी ममत्थु जेणं, परइत्थी पत्थिय मए पावा । धिद्धी इमीह जीए, निनदइओ पाडिओ कट्ठे ॥ 43 ॥ इह दुत्तरगिहवा से, औ प्परं यो मए वसेव्वं । इत्थीजाले पडियो, मच्छु ब्व को बज्झए इ ॥ 44 ॥ इश्र चिंतिऊण कुमरो, तमणालाविश्रमिदेव सुचतो । जुवरजं चइऊणं, नयराओ निग्गओ झति ॥ 45 ॥ एगागी विधरंतो, पिच्छा कत्थवि वणे मुणि कुमरो । तं नंतूर्णं वेग्ग- रंगिभप्पा इमं भगइ ॥ 46 ॥ वसणभरेणकंतं, मजंतं मं प्रेक्षयति पुरुपैः परं न दृष्टाऽवटे तैः ॥ 39 ॥ जाता पुरे वार्तेषा ज्ञातं नृपेण तद्वृत्तम् । स्त्रीहत्यापापीति राज्ञा बन्धितो मन्त्री ॥ 40 ॥ गृहसर्वस्वं लुंटित्वा सर्वकुटुम्बं विडम्बितं तस्य । इति दृष्ट्वा कुमारोऽथ चित्ते चिन्तयत्येवम् ॥ 41 ॥ धिग्धिग्गतापराधोऽजानता नृपेण महामन्त्री । ही ही विडम्बितो ममापराधे स्त्रीनिमित्ते ॥ 42 ॥ धिग्धिग्मामस्तु येन परस्त्री प्रार्थिता मया पापा । धिग्धिगस्यै ( इमां ) यथा निजदयितः पातितः कष्टे ॥ 43 ॥ इह दुस्तरगृहवासेऽतः परं न मया वसितव्यम् । स्त्रीजाले पतितो मत्स्य इव को बध्यते नेह ॥ 44 ॥ इति चिन्तयित्वा कुमारस्तामनालापितामिहैव मुञ्चन् । यौवराज्यं त्वक्त्वा नगरान्निर्गतो ज्ञटिति ॥ 45 ॥ एकाकी विचरन् प्रेक्ष्य कुत्रापि वने मुनिं कुमारः । तं नत्वा वैराग्यरङ्गितारमेदं भणति ॥ 46 ॥ व्यसनभरेणाक्रान्तं मज्जन्तं मां ***++COK++****COK+++*CK++CG+K अष्टम उन्नासः । ॥ 56 ॥ ww.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ भवंबुणिहिमज्झे । परमत्थुवएसेणं, नित्थारसु मुणिवरिंदाणा ॥ 47 ॥ इन पत्थिनो अ तेणं, जैधम्म उवैसेइ सो साहू। अह गिन्है पव्वजं, मुत्तिपुरीकुंचिभं कुमरो ॥ 48 ॥ घोरं तवं तवतो, विसुद्धकिरिमाउ सो वि कुन्न्मान्नो। खेमपुरुजाणम्मी, चिट्ठइ पडिमाघरो साहू । / 49 ॥ अह तम्मि पुरे एगो, घणदुल्ललियो असमयक्खनरो । लोअम्मि जस्स कैमा, होई खो संमयं किं पि । / 50 ॥ यो ममै पिमरं यो, मायरमवि भावरं ग य सुगुरुणो । णो देवे महनत्यिम-वायवरोऽसंमभो सो m॥ 51 ॥ ण य जीवे ण य पुण्णं, ण य पावं व णारए ण सिवं । ण हु परलोमं किंची, इह पण भूए विणा इअरं ॥ 52 ॥ युग्मम् ॥ जयमेसो वायाल-तणेण धणियाइ ceva prisNto। deve गुरू अ धम्म, उत्थावितो धरै गव्वं ॥ 53 ॥ इचो बहि उजाणे, ललिअंगमुखीसरम्मि तम्मि ठिए । सुमहतो हु अकम्हा, नईई पूरो समुच्छलिओ ॥ 54 ॥ पूरजलम्मि भवाम्बुनिधिमध्ये । परमार्योपदेशेन निस्तारय मुनिवरेन्द्र ! अधुना ॥ 47 ॥ इति प्रार्थितश्च तेन यतिधर्ममुपदिशति स साधुः । अथ गृहाति प्रत्रज्यां मुक्तिपुरीकुञ्चिका कुमारः । / 48 ॥ घोरं तपस्तपन् विशुद्धक्रियाः सोऽपि कुर्वन् । क्षेमपुरोधाने तिष्ठति प्रतिमाधरः साधुः॥ 46 ॥ अथ तस्मिन् पुर एको धनदुर्ललितोऽसंमताख्यनरः । लोके यस्य कदापि भवति नो सम्मतं किमपि ॥ 10 ॥ न मन्यते पितरं नो मातरमपि भ्रातरं न च सुगुरून् । नो देवान्महानास्तिकवादधरोऽसंमतः स च ॥ 11 ॥ न च जीवान च पुण्य न च पापं नैव नारकान शिवम् । न हि परलोकं किञ्चिदिह पञ्च भूतानि विनेतरत् ॥ 12 ॥ जगदेष वाचालत्वेन धनितया चैव धर्षयन् । देवान् गुरूंश्च धर्ममुत्थापयन् धरति गर्वम् ॥ 13 ॥ इतो बहिरुद्याने ललिताङ्गमुनीश्वरे तस्मिन् स्थिते । सुमहान् हि अक JainEducation International For Private Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ श्री . वर्षमान deshnaa। अष्टम उल्लास्:| ॥ 57 ॥ अगाहे, तम्मि निबुझुति पायवा सव्वे । कीलासेला य तहा, ण दु बुड्डो सो महासमणो ॥ 55 ॥ ऐविम्हिओ जणोहो, दळूण परिट्टि मुणिवरं तं । चिंता तवप्पहावो, एस मुणी जं जले उड्डो ॥ 56 ॥ पूरम्मि पवुत्तम्मी, मुणिणो पासेसु सधनो चेव । आसनवंतरा से, दंसति तवस्स माहप्पं ॥ 57 ॥ पणमंति तं मुर्णिदं, नयरजणा दिद्रुपच्चया सव्वे । तप्पायरएणावि हु, सव्वे रोगा विलयमिति ॥ 58 / / नस्थिअभावाउ भिसं, तम्मि धरितो मुणीसरेऽणुसयं । चिंतै असंमो मुन्नि-त्व्प्फइ। हावं विलोएमि ॥ 5 ॥ ततो गंतूण वणे, बंधित्ता सिंखलाहि मुणिपाए । पज्जालेइ निसाए, असंमत्रो दारुणं अगणिं ॥ 6 ॥ उजालो उ जलंतो, सो अगणी तरुगणे दहतो । पायाहिणीकुणेई, तं साहुं सब्बो चेव । / 61 ॥ अन्नं अद्दमण, सव्वं पज्जालिअंतिणाइ तहिं । अणलेण रोममतं, तवप्पहावेण ण हु तस्स ॥ 62 ॥ मुणिमेणं पिच्छेई, असंमो संठिस्मानद्याः पूरः समुच्छलितः ॥ 14 ॥ पूरजलेऽगाधे तस्मिन्निब्रुडन्ति पादपाः सर्वे । क्रीडाशैलाश्च तथा न हि त्रुडितः स महाश्रमणः ॥ 55 ॥ अतिविस्मितो जनौधो दृष्ट्वा परिष्ठितं मुनिवरं तम् । चिन्तयति तपःप्रभाव एष मुनिर्यजले ऊर्ध्वः ॥ 16 ॥ पूरे प्रवृत्ते मुनेः पार्थेषु सर्वतश्चैव । आसन्नव्यन्तरास्तस्य दर्शयन्ति तपसो माहात्म्यम् ॥ 17 ॥ प्रणमन्ति तं मुनीन्द्र नगरजना दृष्टप्रत्ययाः सर्वे । तत्पादरजसाऽपि खलु सर्वे रोगा विलयं यन्ति ॥ 18 ॥ नास्तिकभावाभृशं तस्मिन् धरन्मुनीश्वरेऽनुशयम् । चिन्तयत्यसं. मतो मुनितपःप्रभावं विलोकयामि ॥ 16 ॥ ततो गत्वा वने बध्ध्वा शृङ्खलाभिमुनिपादौ । प्रज्वालयति निशायामसंमतो दारुणमग्निम् । / 60 ॥ उज्ज्वालस्तु ज्वलन् सोऽग्निस्तरुगणं दहश्च । प्रदक्षिणीकरोति तं साधु सर्वतश्चैव । / 61 ॥ अन्यदामना सर्व प्रज्वालितं * ॥ 5 ॥ Jan Education inte For Private Personal Use Only aaim.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education In +++*** yo'idUramma / वन्हिपरिवेसमज्झट्ठियं सुझाणुज्जुनं सुहिश्रं ॥ 63 ॥ तवमहिमं दहुं से, चमक्कियो नत्थिश्रोऽवि सो समणे । भर्त्ति घरे ण हुवा, अणुरजइ को तवेण भिसं 1 / / 64 / / निव्वाणे अणलम्मी, तचो gaMtUNa'saMmao सिग्धं । भूमितल - निहिअसिरओ, पएसु निवडेइ समणस्स ॥ 65 ॥ मुणिपाएस् निबद्धं, सुदढं घणलोसिंखलं सो । विच्छोडितो चिंतं, पत्तो एरिसं हिश्रए । 66 / / समणस्सेअस्स जहा, काभो नहपूरण य हु निबुडो । गहु दड्डो एएणं, अगले म पि तह चेव । / 67 / / अन्नस्स वि मन्नेऽहं तवेण दूरेण जंति विग्धाई । सुक्खाइ~ जाइ~ लोए, ताई तवेण हवंति ध्रुवं ॥ 68 ॥ एआरिसं तवं णो, कुर्णति जे हुंति दुक्खिया लोए । पकुणंति घणतवं जे, ते हुंति सुते संपन्ना ॥ 69 ॥ अहि भवे व कथं, तवं परं जं पयाववं जीवो । पुव्वभवाइन्नस्स हु, तबस्स तं मुणसु माहप्पं ॥ 70 ॥ इह लोए जो जीवो, कुणै तवं तृणादि तत्र । अनलेन रोममात्रं तपःप्रभावेण न हि तस्य ॥ 62 ॥ मुनिमेनं पश्यति असंमतः संस्थितोऽतिदूरं । वाह्नपरिवेषमध्यस्थितं सुध्यानोद्यतं सुखितम् ॥ 63 ॥ तपोमहिमानं दृष्ट्वा तस्य चमत्कृतो नास्तिकोऽपि स स्वमनसि । भक्ति धरति न हि वाऽनुरज्यते कः तपसा भृशम् 1 ॥ 64 ॥ निर्वाणेऽनले ततो गत्वाऽसंमतः शीघ्रम् । भूमितल निहितशिराः पादयोर्निपतति श्रमणस्य । / 65 / / मुनिपादयोर्निबद्धां सुदृढां घनलोह शृङ्खलां स च । विच्छोदयन् चिन्तां प्राप्त एतादृशीं हृदये ॥ 66 ॥ श्रमणस्यैतस्य यथा कायो नदीपूरेण न हि निब्रुडित: / न हि दुग्ध एतेनानलेन मनागपि तथा चैव ॥ 67 ॥ अन्यस्यापि मन्येऽहं तपसा दूरेण यान्ति विघ्नाः । सुखानि यानि लोके तानि तपसा भवन्ति ध्रुवम् ॥ 68 ॥ एतादृशं तपो नो कुर्वन्ति ये भवन्ति दुःखिता लोके । प्रकुर्वन्ति घनतपो ये ते भवन्ति सुतेजः संपन्नाः ॥ 69 ॥ अस्मिन् भवे नैव कृतं तपः परं यत्प्रतापवान् जीवः । पूर्वभवाचीर्णस्य हि तपसस्तज्जानीहि +++*****03->**++****** ww.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ अष्टम उन्नास्ः। निम्मलं फलं तस्स । मुंजइ मवंतरे तं, पुष्णं साहिजइ जणेहिं ॥ 71 / / पुण्णायो जाणिजइ, सग्गो सग्गाउ चित्र तहवाणो । वर्धमान अत्ताणं जो मुक्खो, साहिजइ सो धुर्व अस्थि । / 72 / / इन तत्तम्मि निलीणं, चित्तं तह तस्स पुण्णवंतस्स । जह घाइकम्मदेशना । घाओ, जाओ से तक्खणा चेव । / 73 / / मुक्खपडिहारभूत्रं, केवलनाणं समजलं तस्स । पाउन्भूअं तत्तो, देवेहिं समप्पियं लिंग । / 74 / / तत्तो सुरकयकंचण-कमलम्मि असंमो सयलणाणी । उवविट्ठो देवासुर-नरेहि पणओ सुभत्तीए । / 75 ॥ ॥ 8 // समणेणं तेण पुणो, पणो सो धम्मदेसणं कुणई । तं सोऊणं भवा, धम्मम्मि दढायरा जाया ॥ 76 ॥ भाविति भावणं ःजे, भवसायरतारणेगवरतरणि । केवलनाणं लहिउं, पावंति असंमओ व सिवं । / 77 ॥ इन उवएसं जिणवर-मुहाउ सोऊण जायसंवेगो । महसयगो अदुवालस-वै धम्म पवजेई । / 78 ॥ अट्ठसकंससुकंचण-कोडीमो मुकला य ववसाए । भट्टेव माहात्म्यम् ॥ 70 ॥ इह लोके यो जीवः करोति तपो निर्मल फलं तस्य । भुनक्ति भवान्तरे तत् पुण्यं कथ्यते जनः ॥ 1 ॥ पुण्याज्ज्ञायते स्वर्गः स्वर्गाश्चैव तथाऽऽत्मा । धात्मनां यो मोक्षः कथ्यते स ध्रुवमस्ति । / 72 / / इति तत्त्वे निलीनं चित्तं तथा तस्य पुण्यवतः । यथा घातिकर्मघातो ज्ञातस्तस्य तत्क्षणाचैव ॥ 73 ॥ मोक्षप्रतिहारभूतं केवलज्ञानं समुज्ज्वलं वस्य । प्रादुर्भूतं ततो देवैः समर्पित लिङ्गम् । / 74 ॥ ततः सुरकृतकाञ्चनकमलेऽसंमतः सकल ज्ञानी । उपविष्टो देवासुरनरैः प्रणतः सुभक्त्या । / 75 ॥ श्रमणेन तेन पुनः प्रणतः स धर्मदेशनां करोति । तां श्रुत्वा भव्या धर्मे दृढतरा जाताः॥ 76 ॥ भावयन्ति भावना ये भवसागरतारणैकवरतरणीम् । केवलज्ञानं लब्ध्वा प्राप्नुवन्ति असंमत इव शिवम् ॥ 77 ॥ इत्युपदेशं जिनवरमुखाच्छ्रुत्वा जातसंवेगः । महाशतकश्च ॥ 58 ॥ Jain Education in For Private Personal Use Only ww.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ गौलाई, करेइ सो पंचमवयम्मि ॥ 79 ॥ तेरसमज्जावजं, पच्चक्खइ मेहुणं तया सव्वं । इअरो परिमाणविही, भो आणंदसड व्व ॥ 80 ॥ इअ जिणधम्म सम्म, पडिवजिन पुच्छिऊण पुण पसिणे । नव जीवाइविआरे, लहिऊणं नमिम वीरजिणं । / 81 ॥ अप्पाणं सुकयत्थं, मन्नतो भावणाउ भावतो । महसयगो निअगेह, पत्तो सम्म कुणै धम्म ॥ 2 ॥ मविभहिमभूमिश्राए, वविऊणं सम्मघम्मतरुबीअं । विहरह वीरजिणिंदो, तो इअरम्मि देसम्मि ॥ 83 ॥ अह से वुड्डा रेवै, भजा चिंतेह रत्तिसमयम्मि । वणपुप्फ पिव विहलं, हा ! एमं जुब्बणं वयै ॥ 84 ॥ महसयगेणं सद्धि, विसयसुहं तेरसम्मि दिवसम्मि । भुजेमि अ समवाए, दुवालसहं सवत्तीणं ॥ 85 ॥ जै सम्बाउ इमाओ, मरंति केण वि तो उवाएणं । विसयसुहं मह विउलं, हविज निअवलहेण समं ॥ 86 ॥ इक्किका कणयाणं, कोडीओ गौलाई सम्बाई । अहिद्वादशवतं धर्म प्रपद्यते ॥ 78 ॥ अष्टसकांस्यसुकाञ्चनकोट्यो मुत्कलाश्च व्यवसाये । अष्टैव गोकुलानि करोति स पञ्चमवते ॥ 79॥ त्रयोदशभार्यावर्ज प्रत्याख्याति मैथुनं तदा सर्वम् । इतरः परिमाणविधिज्ञेय आनन्दश्राद्ध इव ॥ 40 ॥ इति जिनधर्म सम्यक् प्रतिपद्य पृष्ट्या पुनः प्रश्नान् । नव जीवादिविचारान् लब्ध्वा नत्वा वीरजिनम् । / 81 ॥ आत्मानं सुकृतार्थ मन्यमानो भावना भावयन् । महाशतको निजगेहं प्राप्तः सम्यक्करोति धर्मम् ॥ 2 ॥ भविकहृदयभूमिकायां उप्त्वा सम्यग्धर्मतरुबीजम् । विहरति वरिजिनेन्द्रस्तत इतरस्मिन् देशे ॥ 4 ॥ अथ तस्य वृद्धा रेवती भार्या चिन्तयति रात्रिसमये । वनपुष्पमिव विफलं हा ! एतत् यौवनं ब्रजति ॥ 84 ॥ महाशतकेन सार्ध विषयसुखं त्रयोदशे दिवसे । भुनज्मि च समवाये द्वादशानां सपत्नीनाम् ॥ 85 ॥ यदि सर्वा इमा म्रियन्ते केनापि तत उपायेन । Jan Education int onal For Private & Personal use only Page #124 -------------------------------------------------------------------------- ________________ अष्टम उद्धास्ः। वर्धमान deshnaa। ॥ 54 // पचुअंति मज्झं, सुहेण तासिं सवत्तीणं ॥ 87 ॥ तत्तो कमवि उवाय, सत्थग्गिविसाइभं कुणेमि तहा । झत्ति सवत्तीउ जहा, मरति एआउ svvaashro॥8॥ तत्तो तासि छिद्दे, पेहंतीए विदुचिसाए । गाहावइणीइ तए, रेवइए विसयलुद्धाए ॥ 8 ॥ हणिऊण सवचीण, छकं सत्थप्पभोगमो खिप्पं । छकं विसप्पओगा, गहिआमो सवैड्डीओ । / 60 ॥ युग्मम् । / तं नत्थि किंपि पावं, जए अकिचं च नत्थितं किं पिज कामविसयगिद्धा, लोहंधा नेव कुव्वंति ॥ 1 ॥ ऐलोहो a1 अली 2, असुइ 3 साहसं 4 छलं 5 जडया 6 / निस्संसया 7य थीणं, सहावया सत्त दोसाओ । / 62 ॥ तत्तो महसयगेणं, सद्धि सा रेवई जहिच्छाए । हरिसेण झुंजमाणी, विहरै प्न्न्विस्य्सुक्खाई॥ 93 ॥ पावा पावायारा, पावमई मंसलोलुआ संती । मंसं मजं च तहा, अहोणिसं झुंजए एसा ॥ 14 ॥ समयम्मि तम्मि सेणि-महराया वद्धमाणजिणभत्तो । घोसाविषयसुखं मम विपुलं भवेन्निजवल्लभेन समम् । / 86 ॥ एकैकाः कनकानां कोटयो गोकुलानि सर्वाणि । मागच्छन्ति मम सुखेन तासां सपत्नीनाम् । / 87 ॥ ततः कमप्युपायं शस्त्रामिविषादिकं करोमि तथा । झटिति सपन्यो यथा म्रियन्त एताः सर्वाः ॥ 8 ॥ ततस्तासां छिद्राणि प्रेक्षमाणया विद्विष्टचित्तया । गाथापतिन्या तया रेवत्या विषयलुब्धया ॥ 89 / / हत्वा सपत्नीनां षट्कं शस्त्रप्रयोगतः क्षिप्रम् । षट्कं विषप्रयोगाद् गृहीताः स्र्व्र्द्ध्य्ः॥ 9 ॥ तन्नास्ति किमपि पापं जगति अकृत्यं च नास्ति तत्किमपि । यत्कामविषयगृद्धा लोभान्धा नैव कुर्वन्ति । / 61 ॥ अतिलोभ 1 श्वालीक 2 मशुचित्वं 3 साहसं 4 छलं 5 जडता 6 / नृशंसता 7 च स्त्रीणां स्वभावजाः सप्त दोषाः । / 62 ॥ ततो महाशतकेन सार्घ सा रेवती यथेच्छम् । हर्षेण भुञ्जमाना विहरति पञ्चविषय। सौख्यानि । / 93 ॥ पापा पापाचारा पापमतिर्मासलोलुपा सती । मांसं मद्यं च तथाऽहर्निशं भुत एषा ॥ 94 ॥ samaye tasmin // 56 // Jain Education in For Private Personal Use Only inelibrary.org Page #125 -------------------------------------------------------------------------- ________________ vaha nianayare, अमारिपडई इन दयाए ॥ 15 ॥ भो भो ! सुणेह लोआ !, जो जीववहं करिस्सई कोऽवि । ऐयोरो महदंडो, भविस्सई से नरिंदस्स ॥ 16 ॥ इन सोऊणं तीए, निअगौलवालया इमं भणिमा । हंतूण घेणुवच्छा, आणेवा सया दोऽपि ॥ 17 ॥ ते गौलाण वाला, तह त्ति काऊण से वयं तत्तो । गोवच्छा हंतूणं, दुन्नि समपंति पैदिअहं ॥ 18 ॥ ऐपिसिअपिंडगिद्धा. विसयविलुद्धा य म्न्य्ज्प्द्दिब्द्धा। पचिऊण ओसहेहिं, तं मंसं भक्खए एसा । / 88 ॥ भक्खंतीए तीए, गोमसं तह सुरं पिवंतीए । अजंतीए भोए, पंचविहे जाह इन कालो ॥ 1.0 ॥ मह महसयगस्स सया, पालंतस्स वि दुवालस वयाई । वेरग्गभावणाए, चौदस वरिसा वैकंता ॥ 101 / / पनरसमसमस्संतर-पवट्टमाणस्स तस्स रयणीए । धर्म जागरमाण-स्सेसा चिंता समुप्पन्ना ॥ 102 ॥ सहमजिआउ अत्था, एवैमामो सुवण्णकोडीओ । संतोसिआ य सयणा, श्रेणिक महाराजो वर्धमानजिनभक्तः । घोषयति निजनगरेऽमारिपटैमिति दयया ॥ 45 ॥ भो भोः ! शृणुत लोकाः ! यो जीववधं करिष्यति कोऽपि । अतिघोरो महादण्डो भविष्यति तस्य नरेन्द्रस्य ॥ 66 ॥ इति श्रुत्वा तया निजगोकुलपालका इदं भणिताः । हत्वा धेनुवत्सा आनेतव्यो सदा द्वावपि ॥ 97 ॥ ते गोकुलानां पालास्तथेति कृत्वा तस्या वचस्तत: / गोवत्सौ हत्वा द्वौ समर्पयन्ति प्रतिदिवसम् । / 98 / / अतिपिशितपिण्डगृद्धा विषयविलुब्धा च मद्यप्रतिबद्धा । पक्त्वौषधैस्तन्मांसं भक्षयत्येषा । / 99 ॥ भक्षयन्त्यास्तस्या गोमांस तथा सुरां पिब्न्त्याः। भुञ्जन्त्या भोगान् पश्चविधान् यातीति कालः ॥ 100 ॥ अथ महाशतकस्य सदा पालयतोऽपि द्वादश व्रतानि । वैराग्यभावनया चतुर्दश वर्षाणि व्यतिक्रान्तानि ॥ 101 ॥ पञ्चदशसमाया अन्तरे प्रवर्तमानस्य तस्य रजन्याम् । धर्म जाग्रत एषा चिन्ता समुत्पन्ना ॥ 102 ॥ स्वयमर्जिता अर्था एतावत्यः सुवर्णकोटयः । संतोषिताश्च स्वजना: सुचिरं Jan Education International For Private Persone Use Only wow.jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ श्री अष्टम उद्धास्ः॥ वर्धमान deshnaa। | सुइरं भुत्ताउ पण विसया ॥ 103 ॥ दाणाइ कयं सुकयं, उद्धरिभा दीणदुत्थिआ लोमा। पुत्ता कुडंबभारु-द्धरणसमत्था य मे जाया ॥ 104 ॥ अह सावयपडिमतवं, करिजए जै तया वर होइ । इस चिंतिऊण जिहू~, पुत्तं ठावेइ गिहमारे * ॥ 105 ॥ पडिलेहि सुपमजिअ, पोसहसालाइ दम्भसंथारे । पडिवजिम जिणधम्मं, पडिमत सो कुणै सम्मं ॥ 106 ॥ अह विउलसुरापाणं, काऊणं रेवई मोम्मत्ता । घुम्मंती अलुलंती, वीण्णकेसा य निवडती ॥ 107 ॥ पोसहसालाइ गया, सिंगारमयाइ~ कामजणयाई । मोहुम्मायकराई, वयाइ~ साहेइ महसयगं ॥ 108 ॥ सग्गापवग्गसुक्खं, तुमं समग्गं सया समीहंतो । ऐधम्मकम्मतसिओ, कुणेसि महसयग ! जिणधम्मं ॥ 106 ॥ विसयसुहा अन्नयरं, सग्गम्मि सुहं न वट्टए किंचि । तं इहयं बहुप्रयरं, विसयसुहं विजए अज ॥ 110 ॥ लट्ठयरमेरिसं पुण, विसयसुहं दुल्लहं मुअंतो मे । पत्थितो अ अलद्धं, भुक्ताः पञ्च विषयाः ॥ 103 ॥ दानादि कृतं सुकृतमुध्धृता दीनदुःस्थिता लोकाः। पुत्राः कुटुम्बभारोद्धरणसमर्थाश्च मे जाताः ॥ 104 ॥ अथ श्रावकप्रतिमातपः क्रियेत यदि तदा वरं भवति । इति चिन्तयित्वा ज्येष्ठं पुत्रं स्थापयति गृहमारे ॥ 105 ॥ प्रतिलिख्य सुप्रमृज्य पौषधशालायां दर्भसंस्तारे । प्रतिपद्य जिनधर्म प्रतिमातपः स करोति सम्यक् ॥ 106 ॥ अथ विपुलसुरापानं कृत्वा रेवती मदोन्मत्ता । घूर्णयन्ती च लुठन्ती विकीर्णकेशा च निपतन्ती ॥ 107 ॥ पौषधशालायां गता शृङ्गारमयानि कामजनकानि । मोहोन्मादकराणि वांसि कथयति महाशतकम् ॥ 108 ॥ स्वर्गापवर्गसौख्यं त्वं समग्रं सदा समीहमानः । अतिधर्मकर्मतृषितः करोषि महाशतक ! जिनधर्मम् ॥ 106 ॥ विषयसुखादन्यतरत् स्वर्गे सुखं न वर्तते किञ्चित् । तदिह बहुतरं विषयसुखं vidyate'dya ॥ 6 // Jan Education in For Private Porn Use Only Tiww.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ मृढ व्व मणम्मि पडिहासि । / 111 ॥ जस्स कए जिसवग्गो, घोरतवं कुणै किटकट्ठयरं । तं सव्वं तुह सुक्खं, अस्थि मुहा कुणसि किट्ठतवं ॥ 112 ॥ अच्चम्भुप्रसोहग्ग-स्सिरीहरामो सुव्न्न्न्न्व्न्न्न्नाओ। पीणथणसालिणीओ, जत्थ न bar3हति महिलामो ॥ 113 ॥ जत्थ य लहूं नई, गीअं गाणं च मणहरं नस्थि । दिव्या य कामभोगा, खजं पिजं च यो संति ॥ 114 / / मुक्खम्मि तम्मि सुक्खं, किमत्थि ? महसयग ! कहसु मह पुरो। जस्स कए एवै, तबाइकट्ठ कुणसि वाह ! ॥ 115 ॥ यत उक्तम्जै नत्थि तत्थ सीम-तिणीउ मणहरपि अंगुवण्णाओ । ता सिद्धिं ति अबंधणं, सुखुमुक्खो न सो मुक्खो ॥ 116 ॥ तथा-सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना । / 117 ॥ द्विरेष्टवार्षिका । ॥ 110 / / लष्टतरमीदृशं पुनर्विषयसुखं दुर्लभं मुञ्चन् मे । प्रार्थयंश्चालब्धं मूढ इव मनसि प्रतिभासि ॥ 111 / / यस्य कृते जीव. वर्गो घोरतपः करोति क्लिष्टकष्टतरम् । तत्सर्व तव सौख्यमस्ति मुधा करोषि क्लिष्टतपः । / 112 ॥ अत्यद्भुतसौभाग्यश्रीहराः सुव्र्न्न्व्र्न्नाः। पीनस्तनशालिन्यो यत्र न वर्तन्ते महिलाः ॥ 113 / / यत्र च लष्टं नृत्यं गीतं गानं च मनोहरं नास्ति । दिव्याश्च कामभोगाः खाद्यं पेयं च नो सन्ति । / 114 ॥ मोक्षे तस्मिन् सौख्यं किमस्ति ? महाशतक! कथय मम पुर्त्ः। यस्य कृत एतावत् तपादिकष्टं करोषि नाथ ! ॥ 11 ॥ यदि न सन्ति तत्र सीमन्तिन्यो म्नोह्र्प्रिय्न्ग्ग्व्र्न्नाः। तर्हि सिद्धिरिति च बंधनं सुखमोक्षः न स मोक्षः ॥ 116 / / षोडशवार्षिकेत्यर्थः । 11 Jan Education Intallonal For Privat p anuse only Page #128 -------------------------------------------------------------------------- ________________ अष्टम उलासः bdhemaandeshnaa| // 61 // * योपित् , पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥ 118 ॥ तम्हा चइऊण इम, वयं महाभाय! भयसु वरभोए । सद्धिं मए समग्गे, विसयसुहं दुल्लई लोए ॥ 119 ॥ इअ साहंती निअए, दंसंती हावभावसिंगारे । खिप्पंती अ कडक्खे, चिट्ठइ सा से समीवम्मि ॥ 120 / इस तीसे वयणाई, सिण्गार्क्द्द्क्ख्हाव्भावाई। स मुणंतो अविसं पिव, निकंपो चिट्ठए झाणे ॥ 121 ॥ एवं बीअं तैय, वारं सा रेवई प्रसाहेइ । पुवुत्तरहकहायो, मयणमहामोहजणयाओ । ॥ 122 ॥ तीसे वयणेहि मणं, मणपि न विभेइअं सि धनस्स । अहिप्रयरं सुहझाणे, लग्गं से माणसं तेहिं । / 123 / / यत उक्तम-जिणवयणमुवगयाणं, न हह हिअयाई महिलिमा कावि । णिचंपि जा सरूवा, हविज जा जहणचवला य ॥ 124 ॥ तं दढचित्तं णाउं, पच्छा सा रेवई गया गेहे । महसयगो पडिमाओ, सव्वाओ कुणै सुविहीए । / 125 ॥ पाणंदुतस्मात्त्यक्त्वेदं व्रतं महाभाग ! भज वरभोगान् । सार्ध मया समग्रान् विषयसुखं दुर्लभं लोके ॥ 119 ॥ इति कथयन्ती निजकान् दर्शयन्ती हावभावशृङ्गारान् । क्षिपन्ती च कटाक्षान् तिष्ठति सा तस्य समीपे । / 120 ॥ इति तस्या वचनानि शृङ्गारकटाक्षहावभावादीनि । स जानन च विषमिव निष्कम्पस्तिष्ठति ध्याने ॥ 121 ॥ एवं द्वितीयं तृतीयं वारं सा रेवती कथयति । पूर्वोक्तरहःकथा मदनमहामोहजनकाः ॥ 122 ॥ तस्या वचनैर्मनो मनागपि न विभेदितं तस्य धन्यस्य । अधिकतरं शुभध्याने लग्नं तस्य मानसं तैः ॥ 123 / / जिनवचनमुपगतानां न हरति हृदयानि महिला काऽपि । नित्यमपि या तुरूपा भवेत् या जघनचपला च ॥ 124 ॥ तं दृढचित्तं ज्ञात्वा पश्चात्सा खेती गता गेहम् । महाशतकः प्रतिमाः सर्वाः करोति सुविधिना H61 ॥ For Private Persone Use Only Page #129 -------------------------------------------------------------------------- ________________ Jain Education Inte ******************* व्विक्कारस- पडिमतवं घोरमेस काऊखं । दीसंतधमणिनिअरो, जाओ ऐदुब्बलसरीरो ॥ 126 ॥ निश्रदेहे श्रइखीये, जाए सरिऊण वद्धमाणजिणं । संलेहणं करिता, गिन्दर सो असणं सड्डो ॥ 127 ॥ मुत्तूण भट्टरुद्दे, से गं आणंद सावगस्सेव । उप्पनमोहिनाणं, सुहझाणं झायमाणस्स ॥ 128 ॥ एगं सहस्सजोअण - माणं खित्तं मुणेइ पासेइ । पुव्वादाहिणपच्छिम - दिसासु लवणम्मि पत्तेचं । / 126 / सो चुल्लं हिमवंतं, उत्तरयो पासए अ जाणे । अहलोए रयणप्पह-लोलुच्चुअनरयवासं च । / 130 ॥ काऊण मजपासं, सा मत्ता रेवई तथा काले । कामुद्दीनगमोहु-पायगवयणेहि तं भगव । / 131 / / हा पाणनाह ! बल्लह !, किमेरिलं मंडियं तए अज 1 / अम्हारिसाय हिश्रए, वहरनिवाश्वमं एवं ॥ 132 ॥ पुता विविणयजुत्ता, अज वि तुह अस्थि नाह ! ऐलहुआ । जुव्वखभावाश्रो मम, मयणो विअ बाहए अहिअं ॥ 133 ॥ ॥ 129 // आनन्द इवैकादशप्रतिमातपो घोरमेष कृत्वा । दृश्यमानधमनीनिकरो जातोऽतिदुर्बलशरीरः ॥ 126 ॥ निजदेद्देऽतिक्षीणे जाते स्मृत्वा वर्धमानजिनम् । संलेखनां कृत्वा गृह्णाति सोऽनशनं श्राद्धः ॥ 127 ॥ मुक्त्वाऽऽर्त्तरौद्रे तस्य आनन्दश्रावकस्येव । उत्पन्नमवधिज्ञानं शुभध्यानं ध्यायतः ॥ 128 ॥ एकं सहस्रयोजनमानं क्षेत्रं जानाति पश्यति । पूर्वदक्षिणपश्चिमदितु लवणं प्रत्येकम् ॥ 129 ॥ स चुनं हिमवन्तमुत्तरतः पश्यति च जानाति । अधोलोके रत्नप्रभा लोलाच्युतनरकावासं च ॥ 130 ॥ कृत्वा मद्यपानं सा मत्ता रेवती तदा काले । कामोद्दीपक मोहोत्पादकवचनैस्तं भणति ॥ 131 ॥ हा प्राणनाथ! वल्लभ ! किमीदृशं मण्डितं त्वयाऽद्य ? | अस्मादृशानां हृदये वज्रनिपातोपममेतत् ॥ 132 ॥ पुत्रा अपि विनययुक्ता अद्यापि तव सन्ति नाथ ! तिल 9803 **** wjainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ श्री । vrdhmaandeshnaa| भष्टम उद्धास्ः। पमयाणं भत्तारं, विणा सिरी होइ गोव कहावि । गिहनाहेण विणा जह, गेहं पि ण सोहए गुरुमं ॥ 134 ॥ तत्तो कुणसु पसायं, मुत्तूणं अणसणं महाभाय ! / पंच मणुने भोए, मुंजसु सद्धिं मए णाह! / / 135 / / सग्गापवग्गसुक्खं, दिटुं केण त्थि ? कहसु मह न्नाः!| हत्थागया य कामा, तो तुमं वंचिओऽसि परं ॥ 136 ॥ नवजुवणाइ~ सद्धि, मए तुमं जै भैन्ज पण विसए । सग्गापवग्गसुक्खं, इह लोए चेव तुह हवै ॥ 137 ॥ इन तीसे वयणाई, ण हु परिआणाई किं पि न सुणेइ । महसयगो अ परं चित्र, धम्मज्झाणं मणे कुणई ॥ 138 ॥ वीयं तैयं वारं, साहै सा रेवई इमं जाव । ताव महासयगो पुण, सड्ढो रोसाउलो जाओ ॥ 13 ॥ रेवइए सो तीसे, नाऊण दुहगिहं नरयवासं । निमोहिनाणओ तं, इस परुसवएण भासेइ ॥ 140 ॥ रे दुट्ठि! किं पि दुर्दु, पावं कम्मं कुणेसि तं चेव । अलसामएण घुकाः । यौवनभावान्मम मदनोऽपि च बाधतेऽधिकम् ॥ 133 ॥ प्रमदानां भर्तारं विना श्रीभवति नैव कदापि । गृहनाथेन विना यथा गेहमपि न शोभते गुरुकम् ॥ 134 / / ततः कुरुष्व प्रसादं मुक्त्वाऽनशनं महाभाग ! / पञ्च मनोज्ञान भोगान् भुग्धि साधं मया नाथ ! ॥ 135 ॥ स्वर्गापवर्गसौख्यं दृष्टं केनास्ति ? कथय मम नाथ ! / हस्तागताश्च कामास्ततस्त्वं वञ्चितोऽसि परम् ॥ 136 ॥ नवयौवनया सार्ध मया त्वं यदि भजेः पञ्च विषयान् । स्वर्गापवर्गसौख्यमिह लोके चैव तव भवेत् ॥ 137 ॥ इति तस्या वचनानि न खलु परिजानाति किमपि न शृणोति । महाशतकश्च परं चैव धर्मध्यानं मनसि करोति ॥ 138 / / द्वितीयं तृतीयं वारं कथयति सा रेवती यावत् । तावन्महाशतकः पुनः श्राद्धो रोषाकुलो जातः ॥ 139 ॥ रेवत्याः स तस्या ज्ञात्वा दुःखगृहं नरकवासम् । निजावधिज्ञानतस्तामिति परुषवचसा भाषते ॥ 140॥रे दुष्टे ! किमपि दुष्टं पापं कर्म करोषि तश्चैव । तावन्महाशतक: मुहारातकश्च परं चैव धर्मध्यानं mana va tava bhavet // 17 // iti Jain Education in For Private Personal Use Only W inelibrary.org Page #131 -------------------------------------------------------------------------- ________________ जेणं, मरिस्ससी सत्तमे दिवसे ॥ 141 ॥ रयणप्पहपुहवीए, नरयावासम्मि लोलुए त्त्तो। होही तं नेहमओ, चुलसीइ. सहस्सवारिसाऊ ॥ 142 ॥ निअबल्लहवयणामो, भयभीत्रा रेवई तहिं जाया। गंतूण तो तुरिमं, निगेहं सा विचिंतेई ॥ 143 ॥ महसयगो धम्माओ, णिओ मए एरिसं अवज्झाणं । हा! केण कुमारेणं, मारिजिस्सामि भयभीमा 1 ॥ 143 / / अट्टज्झाणे पडिया, सत्तमदिवसम्मि अलसरोगेण । मरिऊण पढमनरए,सा दूसहवेअणं सहई ॥ 145 ॥ यत उक्तम्--- निच्चंधयारतमसा, ववगयगहचंदसरनक्खत्ता । नरया अणंतविणा, अणिद्वसदाइविसया य ॥ 146 ॥ संपुण्णचंदवयणो, वीरजिणो तत्थ तम्मि समयम्मि । पत्तो सेणिराय-प्पमुहजणो सुणै उवएसं ॥ 147 ॥ धम्मोवएसमेनं, सोऊणं सेणिअप्पमुहलोप्रा । नमिऊण जिणवरिंद, निअनिअठाणं गया सब्वे । / 148 ॥ सिरिवीरजिणवरिंदो, सिरिगोप्रमगणहरं अलसामयेन येन मरिष्यसि सप्तमे दिवसे ॥ 141 ॥ रत्नप्रभापृथिव्यां नरकावासे लोलुके ततः । भविष्यसि त्वं nairyikshcturshiitishsrvrssaayuH|| 142 // निजवल्लभवचनात् भयभीता रेवती तत्र जाता । गत्वा ततस्त्वरित निजगेहं सा विचिन्तयति ॥ 14 ॥ महाशतको धर्मात् नीतो मयेदृशमपध्यानम् । हा ! केन कुमारेण मारयिध्ये भयभीता ? / / 144 ॥ आर्तध्याने पतिता सप्तमदिवसेऽलसरोगेण । मृत्वा प्रथमनरके सा दुःसहवेदनां सहते ॥ 145 ॥ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः । नरका अनन्तवेदना अनिष्टशब्दादिविषयाश्च ॥ 146 / / संपूर्णचन्द्रवदनो वीरजिनस्तत्र तस्मिन् समये । प्राप्तः श्रेणिकराजप्रमुखजन: शृणोत्युपदेशम् ॥ 147 ॥ धर्मोपदेशमेतं श्रुत्वा श्रेणिकप्रमुखलोकाः । नत्वा जिनवरेन्द्र निजनिजस्थानं गताः सर्वे । / 148 ॥ 1 विसूचिकाव्याधिना. Jan Education Intallonal For Privat p anuse only Page #132 -------------------------------------------------------------------------- ________________ अष्टम उल्लास्:| vrdhmaandeshnaa| इमं भणइ । गोश्रम ! रायगिहम्मी, महसयगो सावनो अस्थि ॥ 146 ॥ तेणोवासगपडिमा-तवं कुणंतेण खीणदेहेण । ममं sarateNa'huNA, धनेणं अणसणं गहिरं ॥ 15 ॥ मोहुप्पायगकामु-दीवगवयणेहि खोहिओ संतो । सो रेवैभजाए, धम्मज्झाणाउ ण हु चलिओ ॥ 151 ॥ एवं बीमं तह, वारं सा साहए जया मत्ता । रुद्रुण तेण एवं, पसाहिआ सा इमं तदा ॥ 152 ॥ सत्तमदिवसम्मि तुम, रे दुढे अलसवाहिणा मरिउं । रयणप्पहपुढवीए, ऐदुहिओ नारो होही ॥ 153 / / गोश्रम ! एरिसवयणं, वुत्तुं जुत्तं न होइ एअस्स । सवजयजीववग्गे, खमाविए अणसणे घिए।154॥ सच्चं पि तं न सच्चं, जं परपीडाकरं हवै लोए । सच्चं तं चिन भण्णइ, जं सवहिनं पिअं तत्थं ॥ 155 ॥ यत उक्तम् प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् ॥ 156 ॥ वयणेणं जेण परो, श्रीवीरजिनवरेन्द्रः श्रीगौतमगणधरमिदं भणति । गौतम ! राजगृहे महाशतकः श्रावकोऽस्ति । / 149 / / तेनोपासकप्रतिमातपः कुर्वता क्षीणदेहेन । मम स्मरताऽधुना धन्येनानशनं गृहीतम् ॥ 150 ॥ मोहोत्पादककामोद्दीपकवचनैः क्षोभितः सन् । स रेवतीभार्यया धर्मध्यानान्न हि चलितः ॥ 151 ॥ एवं द्वितीय तृतीयं वारं सा कथयति यदा मत्ता । रुष्टेन तेनैवं कथिता सेदं तदा ॥ 152 ॥ सप्तमदिवसे त्वं रे दुष्ट ! अलसव्याधिना मृत्वा । रत्नप्रभापृथिव्यामतिदुःखितो नारको भविष्यसि ॥ 153 ॥ गौतम ! ईदृशवचनं वक्तुं युक्तं न भवत्येतस्य । सर्वजगजीववर्गे क्षामितेऽनशने गृहीते । / 154 ॥ सत्यमपि तन्न सत्यं यत्परपीडाकर भवति लोके । सत्यं तदेव भण्यते यत्सर्वहितं प्रियं tathyam ॥ 155 / / // 63 // Jain Education For Private Porn Use Only Paww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ hai| damijai अवितहेण जिनवग्गो । तं तं वञ्जरिपब्ब, कयावि धम्मस्थिणा णेव ॥ 157 ॥ यत उक्तम् जेण परो मिजइ, पाणिवहो होइ जेण भणिएण । अप्पा पडै किलेसे, तं ण हु जंपति गीयत्था ॥ 158 ॥ तथा दशवकालिके-मुहुत्तदुक्खाउ हवंति कंटया, मनोमया ते उ तम्रो सूद्धरा । वाया दुरुत्वाणि दुरुद्धराणि, वेराणुबंधीणि महब्भयाणि ॥ 15 ॥ गंतूण तो गोअम!, तं समणोवासगं महासयगं । साहसु तुम इमं सो, जह तं पालोपए पावं ॥ 160 ॥ सिरिगोश्रमो महप्पा, तह त्ति काऊण वीरजिणवयणं । रायगिहे नयरम्मि a, संपत्तो पोसहागारे ॥ 161 ॥ तमयंतं ददृणं, महसयगो हरिसपुलैअसरीरो । वंदणनमंसणासण-दाणाइ कुणेइ भावेणं ॥ 162 / / भयवं पि इंदभूई, साहै. महसयग सावयवयंस ! / वीरजियो गयविजिणो, कहेइ समुहेण इन वयणं । / 163 / / परपीडायरवयणं, वयंति णो अण वचनेन येन परो दूयतेऽपितथेन जीववर्गः । तत्तत् कथनीयं कदापि धर्मार्थिना नैव । / 157 / / येन परो दूयते प्राणिवधो भवति येन भणितेन । आत्मा पतति क्लेशे तन्न हि जल्पन्ति गीतार्थाः ॥ 158 ॥ मुहूर्त्तदुःखा भवन्ति कण्टका अयोमयास्ते तु ततः सूद्धराः । वाचा दुरुक्तानि दुरुद्धराणि वैरानुबन्धीनि महाभयानि ॥ 156 ॥ गत्वा ततो गौतम ! तं श्रमणोपासक महाशतकम् । कथय त्वमिदं स यथा तदालोचयति पापम् ॥ 16 ॥ श्रीगौतमो महात्मा तथेति कृत्वा वीरजिनवचनम् । राजगृहे नगरे च संप्राप्तः पौषधागारे ॥ 161 ॥ तमायान्तं दृष्ट्वा महाशतको हर्षपुलकित. शरीरः । वन्दननमस्यनासनदानादि करोति भावेन ॥ 162 ॥ भगवानपीन्द्रभूतिः कथयति महाशतक ! श्रावकावतंस ! / Jan Education inte For Private para Use Only Einbrary.org Page #134 -------------------------------------------------------------------------- ________________ zrI vardhamAnadezanA / // 64 // 1039K+K+-* Jain Education Inte sa kae संतो । सङ्ग्रावि रेवईए, सव्वं पि तए जहा भाणां ॥ 164 ॥ आलो असू तं मिच्छा - दुकडयं देसु सव्वपच्छित्ते । गुरुदत्तं पितवं तह, कुसु तत्तो महासयग ! / / 165 / / यत उक्तं श्री उपदेशमालायाम् । पागडि सब्वसन्नो, गुरुपामूलम्मि लहै साहुपयं । अविसुद्धस्स न वडै, गुणसेढी तत्चित्रा ठाइ ॥ 166 ॥ इ गोश्रमेण भणिश्रं, तह त्ति काऊख सो महासत्तो । आलोअए खमावै, पच्छित्ततवं कुणै सम्मं ॥ 167 ॥ सिरींदभूई भयवं, सामिसगासम्मि झत्ति संपत्ती । देवगणसंपरिवुडो, अन्नत्थ जिणो सोसरियो ॥ 168 ॥ अह गिहिधम्मं सम्म, काऊणं सोऽवि वीसवारसाई । सब्बाओ पडिमाओ, पडिपालि सुद्धभावेण । 169 / / इगमासमणसणं, पारिश्र संलेहणं च काऊ । वहंतो सुहझाणे, समरंतो पंचपरमिट्ठ ॥ 170 ॥ सुहपरिणामेण मत्रो, महसयगो पढमदेवलोगम्मि । वीरजिनो गतवृजिनः कथयति स्वमुखेनेति वचनम् । / 163 ॥ परपीडाकरवचनं वदन्ति नोऽनशने कृते सन्तः । (हे ) श्राद्ध ! अ रेवत्याः सर्वमपि त्वया यथा भणितम् ॥ 164 ॥ झालोचय तत् मिथ्यादुष्कृतं दत्स्व सर्वप्रायश्चित्ते । गुरुदत्तमपि तपस्तथा कुरु ततो महाशतक ! ॥ 169 ॥ प्रकटितसर्वशल्यो गुरुपादमूले लभते साधुपदम् । अविशुद्धस्य न वर्धते गुणश्रेणिस्तावती तिष्ठति ॥ 166 / / इति गौतमेन भणितं तथेति कृत्वा स महासत्त्वः । आलोचयति क्षामयति प्रायश्चित्ततपः करोति सम्यक् ॥ 167 ॥ श्रीइन्द्रभूतिर्भगवान् स्वामिसकाशे झटिति संप्राप्तः । देवगणसंपरिवृतोऽन्यत्र जिनः समवसृतः ॥ 168 ॥ अथ गृहिधर्म सम्यक्कृत्वा सोऽपि वंशवर्षाणि । सर्वाः प्रतिमाः प्रतिपाल्य शुद्धभावेन ॥ 166 ॥ एकमासमनशनेन पारयित्वा संलेखनां च कृत्वा । वर्तमानः शुभध्याने अष्टम उल्लासः । ॥ 64 ॥ Page #135 -------------------------------------------------------------------------- ________________ नवम उखास्ः। vrdhmaandeshnaa| सत्तं । अणंतदुक्खस्स हवेउ मूलं, तं चेत्र सत्तं करुणाविउत्तं ॥ 11 ॥ तो कि जो पकुणेह सत्तं, कद्वेऽवि णो मुंचइ नितए । हिअं परेसिं च हवेइ सो दु, भीमुच देवाण वि माणणिजो ॥ 12 ॥ इहेव दीवे कमलाभिहाणे, पुरम्मि राया हरिवाहणोऽथि । भजाऽणवजा चित्र मालई से, सत्ताहिओ सिं तणुप्रो अ भीमो ॥ 13 ॥ aha'nayA भीमकुमारो सो, वणम्मि पत्तो कुसुमाकरम्मि । धम्मं सुणित्ता अरविंदसाहु-पासम्मि सम्म पडिवजए a॥14॥ कावालिओ कोऽवि कुमारगेहे, गंतूण किच्चा विअणं कयाई । मुत्तूणमग्गे फलपुप्फयाई, भीम कुमारं इह विनवेइ । / 15 / / मए जयक्खोहकरीइ पुव्व-सेवा कया बारस वच्छराई । विजाइ ता किण्हचउद्दसीए, साहेउमिच्छमि कुमार ! तं च ॥ 16 ॥ तो तुम सबजणावयार-परायणो उत्तरसाहगो मे हवेसु तत्थेव कुमार ! विजा, सिज्झेइ सत्त्रम् । अनन्तदुःखस्य भवेन्मूलं तदेव सत्त्वं करुणावियुक्तम् ॥ 11 ॥ ततः कृपां यः प्रकरोति सत्त्वं कष्टेऽपि नो मुश्चति चिन्तयेच्च । हितं परेषां च भवेत्स हि भीम इव देवानामपि माननीयः । / 12 ॥ इहैव द्वीपे कमलाभिधाने पुरे राजा हरिवाहनोऽस्ति । भार्याऽनवद्या चैव मालती तस्य सत्त्वाधिकस्तयोस्तनुजश्च भीमः ॥ 13 ॥ अथान्यदा भीमकुमारकः स वने प्राप्तः कुसुमाकरे । धर्म श्रुत्वाऽरविन्दसाधुपाचे सम्यक् प्रतिपद्यते च ॥ 14 ॥ कापालिकः कोऽपि कुमारगेहे गत्वा कृत्वा विजनं कदाचित् । मुक्त्वाऽमे फलपुष्पाणि भीमं कुमारमिति विज्ञपयति ॥ 15 ॥ मया जगत्क्षोभकर्याः पूर्वसेवा कृता द्वादश वर्षाणि । विद्यायास्ततः कृष्णचतुर्दश्यां साधयितुमिच्छामि कुमार ! तां च ॥ 16 ॥ ततस्त्वं सर्वजनोपकार Jain Education in For Private Personal Use Only inlibrary.org Page #136 -------------------------------------------------------------------------- ________________ इड्डीउ अणेगहा उ ॥ 4 ॥ पाणप्पिआ अस्सिणिणामधिज्जा, tassa'sthi ल्जाविन्न्याइस्ज्जा। विक्खायकित्ती सकुडंबमुक्खो, मुंजेइ सुक्खाइ विसुद्धपवखो ॥ 5 ॥ एअम्मि काले सिरिवद्धमाणो, सावस्थिणामे गयरम्मि प्त्तो। से वंदगात्थं जिसतुगुत्ता-वईमुहो तत्थ गो अलोओ ॥ 6 ॥ सोऊण गाहावैनंदिखीपिमा, जिणागमं हट्ठमणो सहिं गो। महामहेणं । नमिऊण तं जिणं, धम्मोवएसं निसुणेइ भावो॥7॥ सया सुपवा विसयप्पसत्ता, विवेअचत्ता तिरि दुहत्ता । जं नारया दूसहवेमणत्ता, धम्मुञ्जमं तेण कुणेह स्त्ता!॥8 | धम्माउ रम्मा विसयाभिसंगा, दिब्बा य इड्डी तिमसासुराणं । जयम्मि कित्ती निदेहसत्ती, हवेउ जीवेसु जिणिंदमत्ती । / 6 / तस्सेव धम्मस्स रहस्सभूत्रा, विआहिया जीवदया जिणेहिं । तं चेव काऊण जिआ अणंता, गया गमिस्संति अति मुक्खं ॥ 10 ॥ तपालणे कारणमेगमेश्र, पसाडि सव्वविऊहि कनकानां व्याजवाणिज्यभूमिषु गतं पृथगस्ति । तस्यैव चत्वारि तु गोकुलान्यन्या ऋद्धयोऽनेकधास्तु ॥ 4 ॥praannpriyaa'shviniinaamdheyaa तस्यास्ति लज्जाविनयादिसज्जा । विख्यातकीर्तिः स कुटुम्बमुख्यो भुनक्ति सौख्यानि विशुद्धपक्षः ॥5॥ एतस्मिन् काले श्रीवर्धमानः थावस्तिनानि नगरे प्राप्तः । तस्य वन्दनार्थ जितशत्रुगोत्रापति(पृथ्वीपति )मुखस्तत्र गतश्च लोकः ॥ 6 ॥ श्रुत्वा गाथापतिनन्दिनीप्रियो जिनागमं दृष्टमनास्तत्र गतः । महामहेन नत्वा तं जिनं धर्मोपदेशं निशृणोति भावतः ॥ 7 ॥ सदा सुपर्वाणो विषयप्रसक्ता * विवेकत्यक्तास्तियश्चो दुःखार्ताः । यन्नारका दुस्सहवेदनार्ता धर्मोद्यमं तेन कुरुत स्त्त्वाः!॥8॥ध्र्माद्र्म्या विषयाभिष्वङ्गा दिव्याश्च ऋद्धयनिशाऽसुराणाम् । जगति कीर्तिर्निजदेहशक्तिर्मवेज्जीवेषु जिनेन्द्रभक्तिः ॥ 6 ॥ तस्यैव धर्मस्य रहस्यभूता व्याख्याता जीवदया जिनैः । अ चैव कृत्वा जीवा अनन्ता गता गमिष्यन्ति च यान्ति मोक्षम् । / 10 ॥ तत्पालने कारणमेकमेतत्कथितं सर्वविद्भिः Jan Education inte For Private Personal Use Only ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ श्री वर्धमान श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ 17 ॥ ॥ इति श्रीवर्द्धमानदेशनायां paM0 शुभवर्धनगणिप्रणीतायां महाशतकश्रावकप्रतिबोधो नामाष्टमोल्लास समाप्तः ॥ नवम उल्लास्:| deshnaa। ॥ अथ नवम उल्लास्ः॥ समग्गसिद्धतसमुद्दपारो, सुहम्मसामी ग्न्न्हारिसेह्रो। भयंतजंबूपुरोऽह नंदिणी-पिनस्स सव्वं चरिअं पसाहए ॥ 1 ॥ सावत्थि णाम णयरी समत्थ-वत्थुप्पसस्था इह भारहेऽस्थि । चेईहरं कुट्ठयणामधिज्जं, तत्थथि सव्वंगगुणोक्वेअं ॥ 2 ॥ इहेच विच्छिन्नबलो महज्जुई, कुणेइ रज्जं जिअसत्तुभूबई । जयम्मि विक्खायजसो गुणायरो, महड्डियो तस्थ य नंदिणीपिया । / 3 ॥ कोडीचौकं कणयाण वाय-वाणिज्जभूमीसु गयं पुढोऽस्थि । तस्सेव चत्तारि उ गौलाई, अनाउ समप्रसिद्धान्तसमुद्रपारगः सुधर्मस्वामी गणधारिशेखरः । भगवज्जम्बूपुरतोऽथ नन्दिनीप्रियस्य सर्व परित्रं कथयति ॥ 1 ॥ भावस्तिर्नाम नगरी समस्तवस्तुप्रशस्तेह भारतेऽस्ति । चैत्यगृहं कोष्ठकनामधेयं तत्रास्ति सर्वाङ्गगुणोपपेतम् ॥ 2 ॥ इहैव विस्तीर्णबलो महाद्युतिः करोति राज्यं जितशत्रुभूपतिः । जगति विख्यातयशा गुणाकरो महर्द्धिकस्तत्र च नन्दिनीप्रियः ॥ 3 ॥ कोटिचतुष्कं ॥ 65 ॥ Jain Education For Private Personal Use Only Mww.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ अरुणवयंसविमाणे, चौपलिभाऊ सुरो जाभो ॥ 171 ॥ सो दिब्वनाडयविहि, पिच्छंतो अच्छराहि vilsNto। इच्छाए विहरतो, भुजह विविहाइ सुक्खाई ॥ 172 ॥ यत उक्तम् देवाण देवलोए, जं सुक्खं तं नरो सुभणियो वि । न भणइ वाससएण वि, जस्स वि जीहासयं हुजा ॥ 173 / / सिरींदभूहगणहर-पुट्ठो सिरिवद्धमाणजिणचंदो । साहेइ महासयगा-मरभाविगई च मुक्खगई ॥ 174 ॥ gobhama ! mahasayagasuro, caiUNa to videhvaasmmi| केवलनाणमणंत, लध्धूणं सिवपयं लहिही ॥ 175 ॥ इम महसयगसुसावय-चरिमं सोऊण भवविरत्तमणो । जंबू कुणेइ सम्म, धम्मं सिवसाहगं सुहयं ॥ 176 ॥ इन सिरिलच्छीसायर-सूरीसरसाधुविजयसीसेण । सुइवद्धणेण लिहिलं, चरिमं महसयगसड्ढस्स । / 177 ॥ श्रीमनन्दिलगोत्रमण्डनमाणः श्रीराजमल्लाङ्गजा, स्मरन् पञ्चपरमेष्ठिनम् । / 170 / / शुभपरिणामेन मृतो महाशतकः प्रथमदेवलोके । अरुणावतंसविमाने चतुःपल्यायुः सुरो जातः ॥ 171 ॥ स दिव्यनाटकविधि पश्यन्नप्सरोभिर्विलसन् । इच्छया विहरन् भुनक्ति विविधानि सौख्यानि । / 172 ॥ देवानां देवलोके यत्सौख्यं तन्नरः सुभणितोऽपि । न भणति वासशतेनापि यस्यापि जिलाशतं भवेत् । / 173 / / श्रीइन्द्रभूतिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथयति महाशतकामरभाषिगतिं च मोक्षगतिम् ॥ 174 / / गौतम ! महाशतकसुरश्युत्वा ततो विदेहवर्षे । केवलज्ञानमनन्तं लब्ध्वा शिवपदं लप्स्यते ॥ 175 ॥ इति महाशतकसुश्रावकचरितं श्रुत्वा भवविरक्तमनाः । जम्बूः करोति सम्यग्धर्म शिवसाधकं सुखदम् ॥ 176 ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुभिजयशिष्येण । शुभवर्धनेन लिखितं चरितं महाशतकश्राद्धस्य ॥ 177 ॥ ॥ इत्यष्टमोल्लासः ॥ Jan Edon For Pres Personal use only ainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ ++****++++******+*0+00384 sA majjha जहा अज्झा ॥ 17 ॥ परोवयारिकमयेण तेणं, कावालिउत्तं पडिवनमेयं । कयाइ यो सप्पुरिसा जए जं, कुति मंगं परपत्थाए ॥ 18 ॥ समागए तम्मि दिणम्मि मंति-पुतेग वाढं विणिवारिभोऽवि । खग्गं गहिचा रयणीह भीमो, गमो मसायम्मि तम्रो इमागी । / 19 / / कावालिओ मंडलमा लिहिता, काऊ पूत्रं इह देवयाए । समुट्ठियो जाव कुमारसीसे, काउं सिहाबंध विधिं विहिन्नू ॥ 20 ॥ कावालिअं तं श्रैदुट्टभावं नाऊण तत्तो कुमरो भणेइ । मुणेसु जोईसर ! सत्तमेव, तुमं सिहाबंधविहिं ममेह । / 22 / / कुणेसु तत्तो निचकजमेव, चिंता तर यो मह कारिश्रा भो ! / दुट्ठा सुरा वंतरजक्खभूभा, कयाइ णो हुंति पहू ममग्गे ॥ 22 ॥ जोईसरो चितै एस भीमो, धिट्ठो बलिट्ठो मैमं गरिट्ठो । कहं पगिन्हेमि सिरं इमस्स, न तं विणा होइ सकज्जसिद्धी ॥ 23 ॥ गिन्देमि तत्तो सबलेण चैव, इमस्स हं मत्थयमत्थहेउं । विचिपरायण उत्तरसाधको मे । भव तत्रैव कुमार ! विद्या सिध्यति सा मम यथाऽसाध्या । 17 ॥ परोपकारैकमनसा तेन कापाल्युक्तं प्रतिपन्नमेतत् । कदापि नो सत्पुरुषा जगति यत्कुर्वन्ति भङ्गं परप्रार्थनायाः ॥ 18 ॥ समागते तस्मिन् दिने मन्त्रिपुत्रेण बाढ विनिवारितोऽपि । खङ्गं गृहीत्वा रजन्यां भीमो गतः स्मशाने तत एकाकी ॥ 19 ॥ कापालिको मण्डलमालिख्य कृत्वा पूजामिह देवतायाः । समुत्थितो यावत्कुमारशीर्षे कर्तुं शिखाबन्धविधि विधिज्ञः ॥ 20 ॥ कापालिकं तमतिदुष्टभावं ज्ञात्वा ततः कुमारो भणति । जानीहि योगीश्वर ! सत्त्वमेव त्वं शिखाबन्धविधिं ममेह ॥ 21 ॥ कुरुष्व ततो निजकार्यमेव चिन्ता त्वया नो मम कार्या मोः ! | दुष्टाः सुरा व्यन्तरयक्षभूता कदापि नो भवन्ति प्रभवो ममाये ॥ 22 ॥ योगीश्वरश्चिन्तयत्येष भीमो घष्टो बलिष्ठो मतिमान् गरिष्ठः । कथं प्रगृह्णामि शिरोऽमुष्य न तद्विना भवति स्वकार्यसिद्धिः ॥ 23 ॥ गृह्णामि ततः स्वबज्ञेन चैवामुष्याइं 12 ******************>>**<---- Page #140 -------------------------------------------------------------------------- ________________ श्री नवम उल्लास्ः। वर्धमान deshnaa। / ॥ 67 // तिऊणं विगरालरूवं, काऊण संकडै कत्तिअं सो ॥ 24 ॥ तो पसाहेइ कुमारसार ! सरेसु रे ! देवयमिट्टमेव । बलेण भो! तुज्झ सिरं गहिता, साहेमि हं झत्ति इमं सविजं ॥ 25 ॥ तो कुमारो हसिऊणमेवं, भणेइ कावालिय! रे विमूढ ! / सिपालतुल्लो हि ममं तुम भो! हणे उमिच्छसि मयंदतुल्लं ॥ 26 ॥ परुप्परं सिं समरे पवुत्ते, गाढं कुमारो किर ताडए तं । मुट्ठीहि खंधे चडिऊण मोलि-च्छेअं अकुब्वंतु दयाइ तत्तो ॥ 27 / / मुट्टिप्पहारेहि उ पीडिअंगो, जोईसरो सो भिस्मार्द्द्ण्तो। नहंगणे तं कुमरं सलील-मुल्लालए झत्ति सुकंदुगु ब्व ॥ 28 ॥ सो उच्छल तो गयणे सुरीए, कीएह से स्व्विमोहिआए। पगिन्हिऊणं सगिहम्मि णीओ, इमं वयं तीइ पसाहिओ a॥ 29 ॥ वंझाचलो णाम इमो नगिंदो, नाणामणीणं म्ह्गेह्मेअण्। सुजक्खिणी I कमलामिहाणा, तुहेण रूपेण विमोहिअम्हि ॥ 30 ॥ ततो तुम मझुवार करित्ता, मस्तकमर्थहेतुम् । विचिन्त्य विकरालरूपं कृत्वा संकर्षति कत्रिकां सः ॥ 24 ॥ ततः कथयति कुमारसार ! स्मर रे ! देवतामिष्टामेव । बलेन भोः! तव शिरो गृहीत्वा साधयाम्यहं झटितीमा स्वविद्याम् ॥ 25 ॥ ततः कुमारो हसित्वैवं भणति कापालिक ! रे विमूढ ! / शृगालतुल्यो हि मां त्वं भो ! हन्तुमिच्छसि मृगेन्द्रतुल्यम् ॥ 26 ॥ परस्परं तयोः समरे प्रवृत्ते गाढं कुमारः किल ताडयति तम् । मुष्टिभिः स्कन्धमारुह्य मौलिच्छेदमकुर्वन् दयया ततः ॥ 27 ॥ मुष्टिप्रहारैस्तु पीडिताङ्गो योगीश्वरः स भृशमारटन् । | नमोऽङ्गणे तं कुमारं सलीलमुल्लालयति झटिति सुकन्दुक इव ॥ 28 ॥ स उच्छलन् गगने सुर्या कयाचित्तस्य रूपविमोहितया । | प्रगृह्य स्वगृहे नीत इदं वचस्तया कथितश्च ॥ 29 ॥ विन्ध्याचलो नामायं नगेन्द्रो नानामणीनां महागहमेतत् । सुयक्षिण्यहं कमला kaa॥67॥ Janon For P ate Personal use only Page #141 -------------------------------------------------------------------------- ________________ किवं महाभाय ! हवेसु भत्ता । मज्झ पसाएण य वेरिवग्गो, पयाउ णासं तुह हौ रजं ॥ 31 ॥ भीमो विचिंतेह वयस्स । मंग, पाणप्पणासेवि कुणेमि णेव । रूसेउ वा तूसौ देवएसा, पसाहए तो पयडं पुरो से ॥ 32 / / खणमिचसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्याण य कामभोगा । / 33 / / यतान जातु कामः कामानामुपभोगेन शाम्यति । हविषा कुष्णवर्मेव, भूय एवाभिवर्धते ॥ 34 ॥ सनं कामा विसं कामा, कामा आसीविसोवमा ! कामे पत्थेमाणा, अकामा जंति दुग्गई ॥ 35 / / सोऊणमेश्र कुमरस्स वायं, सुहावह इत्थ परस्थ लोए । तमो विबुद्धा बहुमत्तिरायं, मणे वहंती भणए सुरी सा ॥ 36 ॥ धन्नो सि पुण्णो सि तुमं कयत्थो, कुमार ! जं जुब्वणमस्सिएण । वसीको मे इस ऊ सजीवो, विवोहिमा हं च सुजुत्तिमाहिं ॥ 37 ॥ धम्माणुरायं कुमरोवरि सा, भिधाना तव रूपेण विमोहिताऽस्मि ॥ 30 ॥ ततस्त्व ममोपरि कृत्वा कृपां महाभाग ! भव भर्ता । मम प्रसादेन च वैरिवर्गः प्रयातु नाशं तव भवतु राज्यम् ॥ 31 ॥ भीमो विचिन्तयति व्रतस्य भङ्गं प्राणप्रणाशेऽपि करोमि नैव । रुष्यतु वा तुष्यतु देवतैषा कथयति ततः प्रकटं पुरस्तस्याः । / 32 ॥ क्षणमात्रसौख्या बहुकालदुःखाः प्रकामदुःखा अनिकामसौख्याः । संसारमोक्षस्य विपक्षभूताः खानिरनर्थानां च कामभोगाः ॥ 33 ॥ शल्यं कामा विष कामाः कामा बाशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥ 35 ॥ श्रुत्वैतत्कुमारस्य वाचं सुखावहामिह परत्र लोके । ततो विबुद्धा बहुभक्तिराग मनसि वहन्ती भणवि सुरी सा ॥ 36 ॥ धन्योऽसि पुण्योऽसि त्वं कृतार्थः कुमार ! यद्यौवनमाश्रितेन । वशीकृतो भवतेति अहो स्वजीवो विबोधिताऽई ca For Private Jain Education in miainelibrary.org Personel Use Only Page #142 -------------------------------------------------------------------------- ________________ श्री vrdhmaandeshnaa| नवम उल्लासम्म सामवेद मम्मि राणमेस, एमा ॥ 68 ॥ भिसं वहंती कुणए वरं जा । सोऊण भीमो महुरझुणिं ता, पुच्छेइ किमेअंति? सुरी भणेइ । / 38 ॥ एअम्मि सेले समण मणुन-गुणा चउम्मासिमवद्धिआ भो॥ तेसिं सुसज्झायकराणमस, ज्झुणी सुणिजेई सुहासरिच्छो ॥ 39 ॥ सुच्चा तो तं वयणं कुमारो, गंतूण हट्ठो गुरुयो न्मित्ता। पुच्छेह एअम्मि विभीसणम्मि, वणम्मि चिट्ठह कहं च तुम्भे? ॥ 40 ॥ एअम्मि काले कुमरस्स खग्गं, एगागिणी कावि भुआ घित्ता। गंतुं पवुत्ता गयखे कुमारो, तो तमारोहै सत्तसाली ॥ 41 ॥ खणाउ तीए कुमरो भुमाए, सुकालिगाए भवणम्मि णीओ । कावालिङ पिच्छिम तं पदुटुं, रहे ठिओ अओअरिओ भुआए ॥ 42 ॥ एसा भुजा जोइसरीरमझे, तो पविट्ठा अह जोइर्न्न्न्ना। तेणं पुरा कोऽवि नरो सुरूवो, केसेसु बित्तूण विपाडि। भोऽस्थि । / 43 / / जोईसरो तं पुरिसं भणेइ, सरेसु इटुं निदेवयं रे ! / कुणेसु कंची सरणं सरणं, दाणिं किवाणेण सिरं सुयुक्तिभिः ॥ 37 ॥ धर्मानुराग कुमारोपरि सा भृशं वहन्ती करोति परं यावत् । श्रुत्वा भीमो मधुरध्वनि तावत्पृच्छति किमेतदिति ? सुरी भणति ॥ 38 ॥ एतस्मिन् शैले श्रमणा मनोज्ञगुणाश्चतुर्मासीमवस्थिता भोः ! / तेषां सुखाध्यायकराणामेष ध्वनिः श्रूयते sudhaasrshH॥ 39 / / श्रुत्वा ततस्तद्वचनं कुमारो गत्वा हृष्टो गुरून् नत्वा । पृच्छत्येतस्मिन् विभीषणे वने तिष्ठथ कथं च यूयम् ॥ 40 ॥ एतस्मिन् काले कुमारस्य खगमेकाकिनी कापि भुजा गृहीत्वा । गन्तुं प्रवृत्ता गगने कुमारस्ततस्तामारोहति सत्त्वशाली ॥ 41 ॥ क्षणात्तया कुमारी भुजया सुकालिकाया भवने नीतः । कापालिकं प्रेक्ष्य तं प्रदुष्टं रहास स्थितोऽवतीर्यो भुजायाः॥ 42 ॥ एषा भुजा योगिशरीरमध्ये ततः प्रविष्टाऽथ योगिराजेन । तेन पुरा कोऽपि नरः सुरूपः केशेषु गृहीत्वा विपातितोऽस्ति । / 43 ॥ योगीश्वरस्तं पुरुष भणति स्मरेष्टां निजदेवतां रे । / कुरुष्व कश्चिच्छरणं शरण्यमिदानी कृपाणेन ziro Jain Education in For Private Personal Use Only W inelibrary.org Page #143 -------------------------------------------------------------------------- ________________ गहिस्सं ॥ 44 ॥ भणइ नरो सो भयवं जिणिदो, हवेउ मज्झं सरणिजओ a। भीमो कुमारो सरणं ममेह, तुम्हारिसाणं च भगंजणिजो ॥ 45 ॥ भणेइ जोई अह पुत्रमेव, गट्ठो अरे! तुज्झ सिरेण चेव । देवीइ पूयं पकुणेमि तत्तो, जामओ कुमारो पयडो पुरो से ॥ 46 ॥ भणेइ रे रे ! पुरिसाहमेश्र, चंडाल ! कावालिम! किं हथेसि । सुच्च चि जोई पडिधा विभो तं, भीमं हौं पुरिसं चैता । 47 ॥ घोरे रणे सिं सुइरं पवुत्ते, परिग्गहीरो कुमरेण जोई। तहा जहा किंपि * कुणेउमेसो, यो सक्कए सकपरक्कमेण ॥ 48 ॥ तं वीरि पिच्छिम साहए a, भीमस्स तुट्ठा चित्र कालिगा सा । मारेसु मा जोइवरं सुभत्तं, मज्झेव ओवच्छ! वरं वरेसु ॥ 46 ॥ भै भीमो जै तं ममेवो-वरिं च तुट्ठा सि सुरि ! प्प्गाम्। बजेसु जीवाण वहं तयास, जं जीविअंकस्स ण vaz2अह सं? ॥ 50 ॥ यत उक्तम्-सुखार्थे दु:खसंतानं, ग्रहीष्यामि ॥ 44 ॥ भणति नरः स भगवान् जिनेन्द्रो भवतु मम शरण्यश्च । भीमः कुमारः शरणं ममेह स्वादृशानां चागञ्जनीयः ॥ 45 ॥ भणति योग्यथ पूर्वमेव नष्टोऽरे ! तव शिरसा चैव । देव्याः पूजां प्रकरोमि ततो जातः कुमारः प्रकटः पुरस्तस्य ॥ 46 ॥ भाशति रे रे ! पुरुषाधम ! एतं चाण्डाल ! कापालिक ! कि हंसि । श्रुत्वेति योगी प्रतिधावितस्तं भीमं हन्तुं पुरुषं त्यक्त्वा ॥ 47 ॥ घोरे रणे तयोः सुचिरं प्रवृत्ते परिगृहीतः कुमारेण योगी। तथा यथा किमपि कर्तुमेष नो शक्नोति शक्रपराक्रमेण । / 48 ॥ तवीर्य प्रेक्ष्य कथयति च भीमस्य तुष्टा चैव कालिका सा । मारय मा योगिवरं सुभक्तं ममैव ओ वत्स ! वरं वृणीष्व 1 अपराभवनीयः. 2 मात्मंत्रणार्थेऽव्ययम्, Jain Education in For Privat p anuse only Page #144 -------------------------------------------------------------------------- ________________ navama उल्लास: vrssmaandeshnaa| | मङ्गलार्थेऽप्यमङ्गलम् । जीवितार्थे ध्रुवं मृत्यु, कृता हिंसा प्रयच्छति । / 51 ॥ नियस्वेत्युच्यमानोऽपि, देही भवति दुःखितः । मार्यमाणः प्रहरणइ-दारुणैः स कथं भवेत् ? ॥ 52 / / सुच्च त्ति साहेह अ कालिगा सा, कुमार ! I जीववई कयाई । करिस्समित्तो ण हु एअमत्थं, पवज्जिऊणं सगिहम्मि पत्ता । / 53 / / कावालिएणं पुरिसोऽह जो u, मारेउमिट्ठोऽस्थि कुमारगेण । स मंतिपुत्तो ति विप्राणिऊणं, आलिंगियो सप्पणयं पवुत्तो ॥ 54 / / तुम मुणितोऽवि कहं वयस्स !, एअस्स दुदुस्स वसंगमो ? / भणेइ तं मंतिसुओ जया तं, दिद्योग केणावि गिहस्स मज्झे ॥ 55 ॥ जाया ससोगा पिअरो तया ते, अन्ने अलोमा कुलदेवयाए । पसाहिलं थेवदिणेसु तुम्ह, सुमओ विभूईसहिमो समेही ॥ 56 / / संवायहेउ~ वयणस्स तीसे, उवस्सुईसद्दविलोणत्थं । बहिं गो हं सगिहाउ जाव, सुच्चा सुसई च बलेमि पच्छा । / 57 / / एएण दुट्टेण ॥ 66 ॥ ॥ 46 / / भणति भीमो यदि त्वं ममैवोपरि च तुष्टाऽसि सुरि! प्रकामम् । वर्जय जीवानां वधं तदाऽऽशु यजीवितं कस्य न वल्लभस्वम् ? ॥ 10 ॥ श्रुत्वेति कथयति च कालिका सा कुमार! अहं जीवव, कदापि । करिष्यामीतो न हि एतमर्थ प्रपद्य स्वगृहे प्राप्ता ॥ 53 ॥ कापालिकेन पुरुषोऽथ यस्तु मारयितुमिष्टोऽस्ति कुमारकेण । स मन्त्रिपुत्र इति विज्ञायालिङ्गितः सप्रणयं प्रोक्तः ॥ 54 ॥ त्वं जानन्नपि कथं वयस्य ! एतस्य दुष्टस्य वशंगतश्च ? / भणति तं मन्त्रिसुतो यदा त्वं दृष्टो न केनापि गृहस्य मध्ये ॥ 55 ॥ जातो सशोको पितरो तदा तेऽन्ये च लोकाः कुलदेवतया । कथितं स्तोकदिनेषु युवयोः सुतो विभूतिसहितः समेष्यति ॥ 16 ॥ संवादहेतु वचनस्य तस्या उपश्रुतिशब्दविलोकनार्थम् । बहिर्गतोऽहं स्वगृहाद्यावत् श्रुत्वा सुशब्दं च बलामि पश्चात् ॥ 17 ॥ एतेन दुष्टेन ॥ 66 ॥ For Private Personel Use Only Jain Education inter Ininelibrary.org Page #145 -------------------------------------------------------------------------- ________________ Jain Education Inte *****40******* gahittu इत्था - गीओ अहं ताव समंतिपुत्ते । ठिए भणित्ता इअ जोइरण्णा, धम्मो अहिंसाइमओ पवण्णो । / 58 / / संजायमाणे चिअ तेसमिट्ठा -लावे गईंदो गुरुप्र अ कोई । करंमि भीमं तह मंतिपुत्तं, संठाविऊणं गयगंगणेण ॥ 56 ॥ सुन्ने पुरे कम्मित पोली - दारम्मि मुत्तुं चित्र ते कर्हिपि । गत मंतिसु ठवित्ता, बहिं च भीमो नयरे पविट्ठो ॥ 60 ॥ पिच्छेइ जीवं नरसिंहतुल्ला-गारं तहिं तस्य मुहे सुरूवं । तहा मणुस्सं विरसं रसंतं, दहूण भीमो अ गच्छरिज्जं ॥ 61 ॥ वृत्तं कुमारेण य नारसिंह !, तुमं विमुंचेसु नरं इमं भो ! / मुंचामि भक्खं बहुकालल, कहं ? कुमारिंद ! ममं भणेसु ॥ 62 ॥ वेउब्विश्रंगो चित्र दीससे तं. तओ कई भक्खमिणं तुहाहो 1 / वृत्ते कुमारेणि तेण वृत्तं, जंपेसु जं सच्चमिणं मुणेसु । / 63 / / परं ममेसो चित्र पुव्ववेरी, मारेमि एवं कुमरिंद ! नूणं । परावो मज्झ हित्राउ जेणं, कुमार ! खिं गृहीत्वाऽत्रानीतोऽहं तावत् स्वमन्त्रिपुत्रे । स्थिते भणित्वेति योगिराजेन धर्मोऽहिंसादिमयः प्रपन्नः ॥ 18 ॥ संजायमाने एव तेषामिटालापे गजेन्द्रो गुरुकच कोऽपि । करे भीमं तथा मन्त्रिपुत्रं संस्थाप्य गगनाङ्गणेन ॥ 19 ॥ शून्ये पुरे कस्मिंश्चित्ततः प्रतोलीद्वारे मुक्त्वैव तो कुत्रापि । गतस्ततो मन्त्रिसुतं स्थापयित्वा बहिश्च भीमो नगरे प्रविष्टः । / 60 / / प्रेचते जीवं नरसिंहतुल्याकारं तत्र तस्य मुखे सुरूपम् । तथा मनुष्यं विरसं रसन्तं दृष्ट्वा भीमश्च गत चाश्चर्यम् ॥ 61 ॥ उक्तं कुमारेण च नरसिंह ! त्वं विमुख नरमिमं भोः ! | मुञ्चामि भक्ष्यं बहुकाललब्धं कथं ? कुमारेन्द्र ! मां भण ॥ 62 ॥ विकुर्विताङ्ग एव दृश्यसे त्वं ततः कथं भक्ष्यमिदं तवाहो ? / उक्ते कुमारेणेति तेनोक्तं जल्पसि यत्सत्यमिदं जानीहि । / 63 ॥ परं ममैष खलु पूर्ववैरी मारयाम्येनं कुमारेन्द्र ! " **CK+43+****** jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ श्री bmaandeshnaa। नवम उद्धास्ः। ॥ 70 ॥ विलयं समेइ ॥ 64 ॥ भोइ भीमो नणु कस्स कोई, यो होइ वेरी इस तं मुणेसु । सुहाइ~ दुक्खाइ हवंति लोए, पुन्वन्जिएहिं निकम्मएहिं ॥ 65 ॥ तमो तुम मुंच सुदीनमेणं, इच्चाइ तेणं बहु साहिओऽवि । जया ण मुंचेह नरं इमं सो, तया कुमारेण नरो गहीभो । / 66 ॥ तो तयाणिं समरम्मि घोरे, जाए पहारेहि कुमारगस । सो नारसिंहो ऐपीडिअंगो, गओ अदिस्सत्तणमित्थ झत्ति ॥ 67 ॥ तो निम्भो तेण नरेण सदि, गओ कुमारो निवमंदिरम्म । तत्थ डिभा पुत्तलिभाउ तस्स, समुडिऊणं कुणए सुभत्तिं ॥ 68 ॥ भिंगारमाणेइ जलत्थमेगा, मुंचेइ अन्ना पयपोषणं से । सीहासणं चेव परा taha'nA, पक्खालए पायतले करहिं ॥ 66 ॥ अन्ना पसाहेइ कुमार ! सिग्धं, तुम मिणाणं विहिथा कुणेसु । तहाऽवरा भासह वीमराय-पूनं इमेहिं कुसुमाइएहिं । / 70 ॥ तो कुमारं इअरा भणेइ, भुजेसु एवं चिम दिब्बभुजं । इमेहि दिव्वाहरशं- ॥* नूनम् । पराभवो मम हृदयायेन कुमार ! क्षिप्रं विलयं समेति ॥ 64 ॥ भणति भीमो ननु कस्यापि कोऽपि नो भवति वैरीति त्वं जानीहि । सुखानि दुःखानि भवंति लोके पूर्वार्जितेनिजकर्मभिः ॥ 65 ॥ ततस्त्वं मुश्च सुदीनमेनमित्यादि तेन बहु कथितोऽपि । यदा न मुञ्चति नरमिमं स तदा कुमारेण नरो गृहीतः ॥ 66 ॥ ततस्तदानीं समरे घोरे जाते प्रहारैः कुमारकस्य । स नरसिंहोऽतिपीडिताङ्गो गतोऽदृश्यत्वमत्र ज्ञाटिति । / 67 ॥ ततो निर्भयतेन नरेण साधं गतः कुमारो नृपमन्दिरे । तत्र स्थिताः पुत्तलिकास्तस्य समुत्थाय कुर्वन्ति सुभक्तिम् ॥ 68 ॥ भृङ्गारमानयति जलार्थमेका मुश्चत्यन्या पादधावनं तस्य । सिंहासनमेव परा तथाऽन्या प्रक्षालयति पादतले कराभ्याम् । / 66 / / अन्या प्रकथयति कुमार ! शीघ्रं त्वं स्नानं विधिना कुरुष्व । तथाऽपरा भाषते वीतरागपूजामेभिः कुसुमादिकैः । / 70 ॥ ततः कुमारमितरा भणति भुवैतदेव दिव्यभोज्यम् । एभिर्दिव्याभरणाम्बरेनिजं शरीरं समलङ्कुरुष्व ॥ 7 ॥ Jain Education For Private Persone Use Only Mainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ barehi, निरं सरीरं समलंकणेसु ॥ 71 ॥ विणिम्मिनं ताहि तो कुमारो, सव्वं करिना समलंकिअंगो । सुनिम्हिमो चिंतह जाव चित्ते, पुरडिअं पिच्छइ ताव देवं ॥ 72 ॥ भणेइ देवो सुवरं वरेसु, कुमार ! तुट्ठोऽम्हि धुवं तुहाहं । वुत्तं कुमारेण कहेसु सुन-तणस्सरूवं नयरस्सिमस्स ॥ 73 / / कणगपुरमिणं कुमार ! राया, कणगरहो इह तस्स चंडणामा । प्रणयगिहु पुरोहिओ पगामं, अपमिमओ पुरवासिणं जणाणं ॥ 74 ॥ अह निवैपुरो नरेण केणं, भणिमिणं घणमच्छरेण सिग्छ । निव! तुज्झ पुरोहिओ परिस्थी-गमणमवजमिहं कुणेइ निचं । / 75 ॥ कणगरहनिको तो । परुट्टो, मुसममुसंतं तया अयान्न्मान्नो। घणउसिणसिणेहसेअप्रोतं. हणइ पुरोहित्रमुग्गवेषणत्तं ॥ 76 ॥ पुरोहिमो सो मरिऊण खिप्पं, कुमार ! जाओ चिन रक्खसोऽहं । इमं नरिंदं नयरस्स मोमा-चंतेण हं विम्हयमाणिओऽहं ॥ 77 / / ॥ 71 / / विनिर्मित ताभिस्ततः कुमारः सर्व कृत्वा समजताङ्गः । सुविस्मितश्चिन्तयति यावचित्ते पुर:स्थितं पश्यति तावदेवम् ॥ 72 ॥ | भणति देवः सुवरं वृणीष्व कुमार ! तुष्टोऽस्मि ध्रुवं तवाहम् । उक्तं कुमारेण कथय शून्यत्वस्वरूपं नगरस्यामुष्य । / 73 ॥ कनकपुरमिदं कुमार ! राजा कनकरथ इह तस्य चण्डनामा । अनयगृहं पुरोहितः प्रकाममनाभमतः पुरवासिनां जनानाम् ॥ 4 ॥ अथ नृपति(तेः)पुरो नरेण केनापि भणितमिदं धनमत्सरेण शीघ्रम् । नृप ! तव पुरोहितः परस्त्रीगमनमवद्यामिह करोति नित्यम् ॥ 75 ॥ कनकरथनृपस्ततः प्ररुष्टः तदाऽजानन् । घनोष्णस्नेहसेकतस्तं हन्ति पुरोहितमुग्रवेदनातम् ॥ 76 ॥ पुरोहितः स मृत्वा क्षिप्रं कुमार ! जातः खलु राक्षसोऽहम् । इमं नरेन्द्र नगरस्य मोचयता ( त्वया )'हं विस्मयमानीतोऽस्मि ॥ 77 ॥ एष Jan Education Intallonal For Private Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ श्री नवम उन्नास्ः। vrssmaandeshnaa| // 72 // एमो समग्गोऽवि सुपुत्तियाहिं, कराविमो सव्वुवयारो ते । अदिस्सरूवेण मए पुरस्स, लोगो अदिस्सो अ को खणेणं ॥ 78 ॥ सुवण्णपोम्मम्मि ठिओ पुरस्सु-जाणे गुरू केवलनाणमाए । भीमेण तेणं समयम्मि तम्मि, सुभो तो सो पगमो पमोअं ॥ 79 ॥ भीमो तो रक्खसभूवजुत्तो, गओ गुरूणं पयवन्दणत्थं । धम्मोवएसं सुगुरूण सम्म, सुइ भावेण विसुद्धमावो । / 80 ॥ तया तहिं कोऽवि महागइंदो, समागमो गजरवं कुणंतो । दडूण तं सबसहा विखुद्धा, दिट्ठीइ जाओ कुमरस्स संतो ॥ 81 ॥ वुत्तं मुणिंदेश गइंदरूव-धारी इमो जक्खवरो कुमारं । नाऊण पत्तो इह भीमसव्व-गुणाणुराएण वसीकयप्पा ॥ 82 ॥ कालीगिहाम्रो पडिपुत्तरक्खा-कए हु जक्खेण इमेण पुग्छि । समाणिओ झत्ति इहेव भीमो, मोगाविभो पुत्तसुओ इमाओ॥83 ॥ गुरूहि एवं भणिम्मि जक्खो, गइंदरूवं चइऊण झत्ति । पसाहए सच्चमिणं गुरुत्तं, तहा समग्रोऽपि सुपुत्रिकाभिः कारितः सर्वोपचारस्ते । अदृश्यरूपेण मया पुरस्य लोकोऽदृश्यश्च कृतः क्षणेन ॥ 78 ॥ सुवर्णपद्मे स्थितः पुरस्योद्याने गुरुः केव्ल्ज्ञ्यान्भानुः। भीमेन तेन समये तस्मिन् श्रुतस्ततः स प्रगतः प्रमोदम् ॥ 79 ॥ भीमस्ततो राक्षसभूपयुक्तो गतो गुरूणां पादवन्दनार्थम् । धर्मोपदेशं सुगुरूणां सम्यक् शृणोति भावेन vishuddhbhaavH॥8|| तदा तत्र कोऽपि महागजेन्द्रः समागतो गर्जारवं कुर्वन् । दृष्ट्वा तं सर्वसभा विक्षुब्धा दृष्टया जातः कुमारस्य शान्तः ॥ 81 ॥ उक्तं मुनीन्द्रेण गजेन्द्ररूपधारी अयं यक्षवरः कुमारम् । ज्ञात्वा प्राप्त इह भीमसर्वगुणानुरागेण वशीकृतात्मा ॥ 42 ॥ कालीगृहात् प्रतिपुत्ररक्षाकृते हि यक्षेणानेन पूर्वम् । समानीतो झटितीहैव भीमो मोचितः पुत्रसुतोऽस्मात् । / 83 ॥ गुरुभिरेवं भणिते यक्षो गजेन्द्ररूपं त्यक्त्वा झटिति । प्रकथयति 1 प्रतिपुत्रः-पौत्रः ॥ 71 ॥ Jain Education For Private para Use Only malayong Page #149 -------------------------------------------------------------------------- ________________ * पसंसेइ मिसं कुमारं ॥ 84 ॥ तत्थागया सा कमलामिहाणा, महाविभूईई भ कालिगा सा । भीम कुमारं नमिऊण पुञ्चि, पच्छा मुणिं केवलिणं नमेइ ॥ 85 ॥ पुच्छेइ राया भयवं इमाहि, सुरीहि भीमं कुमरं नमित्ता । तेलुकपुज्जो भयवं भयंतो, नमंसिनो नाह ! कहं ? कहेसु ॥ 86 ॥ साहेइ साहू नरवाह ! एसो, मीमो इमासिं जिन्न्ध्म्म्दाया। जाओ तो एस गुरू इमासिं, नमंसिओ पुच्चमिमाहि झत्ति । / 87 ॥ भणेइ जक्खो समयम्मि तम्मि, गमिजए भो ! कमलक्खदंगे । विमोगयो तुझ जमो दुहवा, माया पिमा अस्थि कुमार ! नूणं ॥ 88 ॥ जक्खेण ततो विहिए विमाणे, मुणिं नमित्ता दुभमारुहेइ । ताहिं सुरीहिं च करिञ्जमाण-महसवो दिव्वसुहासणत्थो । / 6 / / पुरम्मि पत्तेण निम्मि तत्तो, भीमेण मायाजणयाण गाढं । को पमोओ कुमरस्स रजं, तो पिया देह सिरीइ सजं ॥ 90 ॥ सयं गहित्ता हरिवाहणो निवो, दिक्खं सत्यमिदं गुरूक्तं तथा प्रशंसति भृशं कुमारम् । / 84 ॥ तत्रागता सा कमलाभिधाना महाविभूत्या च कालिका सा । भीमं कुमारं । नत्वा पूर्व पश्चान्मुनि केवलिनं नमति ॥ 85 ॥ पृच्छति राजा भगवन् ! आभ्यां सुरीभ्यां भीम कुमारं नत्वा । त्रैलोक्यपूज्यो भगवान् भदन्तः नमस्थितो नाथ ! कथं ? कथय ॥ 86 ॥ कथयति साधुर्नरनाथ । एष भीमोऽनयोर्जिनधर्मदाता । जातस्तत एष गुरुरनयोर्नमस्यितः पूर्वमाभ्यां ज्ञटिति ॥ 87 ॥ भणति यक्षः समये तस्मिन् गम्यते भोः! कमलाख्यद्रङ्गे । वियोगतस्तव यतो दुःखातौं माता पिता स्तः कुमार ! नूनम् ॥ 88 ॥ यक्षेण ततो विहिते विमाने मुनि नत्वा द्रुतमारोहति । ताभ्यां सुरीभ्यां च क्रियमाणमहोत्सवो दिव्य्सुखास्न्स्थ्ः॥89॥ पुरे प्राप्तेन निजे ततो भीमेन माताजनकयोर्गाढम् । कृतः प्रमोदः कुमारस्य राज्य Jain Education For Private Personal Use Only nebo Page #150 -------------------------------------------------------------------------- ________________ navama उदासः vrdhmaandeshnaa| // 72 // सुसिक्खं जिणरायमासिकं । खवित्तु कम्माई भवन्जिमाई, अयंतसुक्खं सिवसंपर्य गओ ॥ 11 ॥ काऊण रजं सुइरं नरिंदो भीमो नएणं समए सपुत्तं । रजे ठवित्ता पडिवज दिक्खं, कम्मक्खएणं पगमो अ मुक्खं ॥ 12 ॥ जिणोवएसं सुणिऊण भावो पाणंदसड्डो विव जायवासणो । सम्मत्तरम्मं चित्र नंदिणीपिया, गिहत्थधम्म पडिवजए सया ॥ 63 / / संपुच्छिऊणं पसिणे अणेगे, नाऊण जीवाइविभारसारं । सं जीविध सो सहलं मुणंतो, वंदित्तु वीरं सगिहम्मि पत्तो । / 94 ॥ जिणेण जाईमरणाहिवाहि-जराविमुक्केण को विहारो । जिणुत्तधम्म पकुणेइ सम्म, सभारिनो सो सकुडंबनो अशा चउद्दसेवं वरिसा गया से, सम्म कुणंतस्स जिविंदधम्म । दोसाइ अग्गेमणवच्छरस्स, मज्झम्मि जाया इस चित्तचिंता । / 66 ॥ चिंता कया एव च कालं, मए कुडंबम्स घणाइएहिं । कुबेमि सड्ढप्पडिमातवं चे, तमो ततः पिता ददाति श्रिया सज्जम् ॥ 9 ॥ स्वयं गृहीत्वा हरिवाहनो नृपो दीक्षां सुशिक्षां जिनराजभाषिताम् । क्षपयित्वा कर्माणि भवार्जितान्यनन्तसौख्यां शिवसंपदं गतः ॥ 91 ॥ कृत्वा राज्यं सुचिरं नरेन्द्रो भीमो नयेन समये स्वपुत्रम् । राज्ये स्थापयित्वा प्रतिपद्य दीक्षां कर्मक्षयेण प्रगतश्च मोक्षम् ॥ 92 ॥ जिनोपदेशं श्रुत्वा भावत आनन्दश्राद्ध इव जातवासनः । सम्यक्त्वरम्यमेव नन्दिनीप्रियो गृहस्थधर्म प्रतिपद्यते सदा ॥ 13 ॥ संपृच्छय प्रभाननेकान् ज्ञात्वा जीवादिविचारसारम् । स्वं जीवितं स सफलं जानन् वन्दित्वा वीरं स्वगृहे प्राप्तः ॥ 94 ॥ जिनेन जातिमरणाधिव्याधिजराविमुक्तेन कृतो विहारः । जिनोक्तधर्म प्रकरोति सम्यक् सभार्यः स सकुटुम्बकश्च ॥ 95 ॥ चतुर्दशैवं वर्षाणि । गतानि तस्य सम्यकुर्वतो जिनेन्द्रधर्मम् । दोषायामप्रेतनवत्सरस्य मध्ये जातेति चित्तचिंता ॥ 66 ॥ चिन्ता कृतैतावन्तं च कालं ॥ 72 ॥ Jain Education the For Paes Personal use only Page #151 -------------------------------------------------------------------------- ________________ मणुस्सं सहलं हविजा ॥ 97 ॥ विमंसिऊणं इम सो पभाए, संतोसिऊयं सयले समग्गे । कुडंबमार गिहमारखिचो, जिम्मि पुचम्मि 'खिवेइ खिप्पं ॥ 18 ॥ स पोसहागारमशिंदणिजं, पमाजिऊणं कुससस्थरम्मि । ठिमो बहुत्वं पुण वीरधम्म, पवजिऊणं च जिथं सरंतो । / 66 ॥ कुण्ड सड्ढप्पडिमाउ सम्म, विसुद्धसद्धाइ पसंतचित्तो । नेओ अ सडप्पडिमाविमारो, सन्चो भाणंदचरित्तो ॥ 10 ॥ कयम्मि सन्चप्पडिमा तवम्मि, नाऊण दे किरिश्राविहीणं । तो स सड्ढोऽणसणं गहिता, संलेहणं चेव जिणं सरंतो ॥ 1.1 ॥ सब्बोवसग्गेहि समुझि सो, जिणिंदधम्मं वरिसाई वीसं । किच्चा तमो भावणमाविअप्पा, सरित्तु वीरं परमिद्विमंतं ॥ 102 ॥ ऐसुहजिबझासे वट्टमायो जिणायो, उपसमिप्रकसाओ मुक्कसानो ममो bh। इह चौपलियाऊ रम्मसोहम्मकप्पे, अरुणवरविमाणे सोऽवि जामो सुपब्बो ॥ 1.3 ॥ पुट्ठो जिमिंदो गणहारिणा मया कुटुम्बस्य धनादिकैः । करोमि श्राद्धप्रतिमातपश्चेत्ततो मानुष्यं सफलं भवेत् ॥ 7 ॥ विमृष्येति स प्रभाते संतोष्य स्वजनान् । समप्रान् । कुटुम्बमारं गृहभारक्षिप्तो ज्येष्ठे पुत्रे क्षिपति क्षिप्रम् ॥ 98 ॥ स पौषधागारमनिन्दनीयं प्रमृज्य कुशस्त्रस्तरे । स्थितो यथोकं पुनरिधर्म प्रपद्य च जिनं स्मरन् । / 99 / / करोति श्राद्धप्रतिमाः सम्यग्विशुद्धश्रद्धया प्रशान्तचित्तः । ज्ञेयश्च श्राद्धप्रतिमाविचारः सर्वश्वानन्दचरित्रतश्च ॥ 10 ॥ कृते सर्वप्रतिमातपसि ज्ञात्वा देहं क्रियाविहीनम् । ततः स श्राद्धोऽनशनं गृहीत्वा संलेखनां चैव FI जिनं स्मरन् ॥ 101 ॥ सर्वोपसर्गः समुज्झितं स जिनेन्द्रधर्म वर्षाणि विंशतिम् । कृत्वा ततो भावनाभावितात्मा स्मृत्वा वीर * परमेष्ठिमन्त्रम् ॥ 102 ॥ अतिशुभजिनध्याने वर्तमानो जिनाज्ञः, उपशामितकषायः मुक्तसादो मृतश्च । इह चतुःपक्ष्यायू ramyasaudharma Jan Education Intallonal For Private Personal Use Only www.iainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ भी नवम उदास्ः। बमान deshnaa। सभो, साहे से भाविगई अणुत्तरं । चुनो सुहम्माउ अ नंदिसीपिमा, सुरोऽपवगं गमिही अकम्मो ॥ 1.4 ॥ भवे । विरचो जिणधम्मरत्तभो, जाओ सुहम्म पसमेह मावो । जंबू मुर्णिदो इच नंदिशीपिया-चरितमे सणिऊण संजयो ॥ 105 ॥ इन सिरिलच्छीसापर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहिलं, चरिअं सिरिनंदिणिपिअस्स ॥ 106 ॥ श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ 107 ॥ ॥ इति श्रीवर्धमानदेशनायां paM0 शुभवर्धनगणिप्रणीतायां नन्दिनीप्रियश्रावकप्रतिबोधो नाम नवम उल्लासः समाप्तः ॥ ॥ 73 ॥ कल्पे, अरुणवरविमाने सोऽपि जातः सुपर्वा ॥ 103 ॥ पृष्टो जिनेन्द्रो गणधारिणा ततः कथयति तस्य भाषिगतिमनुत्तगम् । च्युतः सौधर्माच नन्दिनीप्रियः सुरोऽपवर्ग गमिष्यत्यकर्मकः । / 104 भवे विरक्तो जिनधर्मरक्तो जातः सुधर्माणं प्रणमति भावतः । जम्बूर्मनीन्द्र इति नन्दिनीप्रिय चरित्रमेतच्छुत्वा संयतः ॥ 105 ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाघुविजयशिध्येण । शुभवर्धनेन लिखितं चरितं श्रीनन्दिनीप्रियस्य । / 106 ॥ ॥ इति नवम उल्लासः ॥ ॥ 73 ॥ Jan Education in For Private BPersonal use Only Page #153 -------------------------------------------------------------------------- ________________ atha dazama उल्लासः मह पंचमो मणहरो, साहै सिरिअन्य्ज्ज्घुमुन्निपुरो। तेअतिपिल्स चरित्रं, भविभाणं बोहणडाए ॥ 1 ॥ इह भारहम्मि वासे, सावत्थी णाम अस्थि वस्नयरी । परकेउतजसीहि, तजेह सिरीइ जा सग्गं ॥ 1 ॥ तस्य पुरुज्माणवणे, * नामाविहकुसुमफलभराइण्णे । कुट्ठय अभिहागणं, मनोहरं चेहभं अस्थि ॥ 3 ॥ पडिवक्खलक्खपक्ख-प्पयरमहंमोधिमहहामेरूगिरी । नीईई कुखाइ रजं, जिनसत्तू नरबई व्ज्॥4॥ माहावई समिद्धो, सुपसिद्धो तेभलीपिमा तत्थ । चउसाहिगुणसमेना, नेमा से फग्गुणी भा॥5॥ अट्ठावचकोडीमो, चौरो व्व्साय्वाय्भूमिग्या। तह गौला य चौरो, पत्ते मंदिरे तस्स ॥ 6 ॥ अबाउ बहुविहामओ, आणंदस्सेव से समिद्धीभो । सो घनो निवममो, कयउभो भुंजए मोए ॥ 7 ॥ अथ पञ्चमो गणधरः कथयति श्रीचार्यजम्यूमुनि(नेः)पुरतः । तेतलिपितुः चरितं भविकानां बोधनार्थाय ॥ 1 ॥ इह भारते वर्षे श्रावस्ती नामास्ति वरनगरी । गृहकेतृतर्जनीभिस्त यति श्रिया या स्वर्गम् ॥ 2 ॥ तत्र पुरोद्यानवचे नानाविधकुसुमफलभराकर्णेइ । कोष्ठकमभिधानेन मनोहरं चैत्यमस्ति ॥ 3 ॥ प्रतिपक्षनक्षपक्षप्रकरमहाम्भोधिमथनमेरुगिरिः । नीत्या करोति राज्यं जितशत्रुर्नरपतिवर्यम् ॥ 4 ॥ गाथापतिः समृद्धः सुप्रसिद्धस्तेतलीपिता तत्र । चतुःषष्टिगुणसमेवा शेया तस्य फल्गुनी भार्या ॥ 5 ॥ अष्टापदकोट्यश्चतस्रो व्यवसायव्याजभूमिगताः । तथा गोकुलानि च चत्वारि प्रत्येक मन्दिरे तस्य ॥ 6 ॥ अन्या बहुविधा मानन्दस्येव nasya For Private Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ वर्धमान देशना दशम उल्लास ॥ 74 ॥ आलस अनुप्पी अह वद्धमाणसामी, समागओ समणसमणिपरिभरियो । देवेहिं पाडिहेरं, विणिम्मिश्र समवसरणाई ॥ 8 ॥ जिनसत्तुनिवप्पमुहा, नायरलोआ गया समोसरणे । वीरजिणवंदणत्यं, महामहेणं महिड्डीए ॥ 9 ॥ तेअलिपिमा जिणिंद,सोऊण समागयं फ्त्त्त्थ्म्न्नो। गंतूण समोसरणे, नंतूण निसमभो पुरभो ॥ 10 ॥ तिरिनरसुरसाहारण-भासाए विगयरागदोसाए । सिरिवद्धमाणसामी, धम्मुवएसं उविसेः॥ 11 ॥ भो भो महाणुमावा!, दुलई लहिऊण माणुसं जम्मं । मा कुणह कुगैजुवई-लीलालस्सं च आलस्सं ॥ 12 ॥ सुलह इहलोभसुह, सग्गसुहाणं च संपया मुल्हा। दुलहो जिणप्पणीमो, एगंतसुहावहो धम्मो ॥ 13 ॥ धम्मेण कुलुप्पत्ती, धम्मेणं divvruuvsNpttii| धम्मेण फरह किची, धम्मेणमणुत्तरा सची । ॥ 14 ॥ तम्हा पमायचाय, काऊण सुहाण साहणं परमं । भो ! इह करेह भन्या 1, सम्मं धम्मं पयत्तेणं ॥ 15 ॥ तस्स समृदयः । स धन्यो नृपमान्यः कृतपुण्यो भुनक्ति भोगान् ॥ 7॥अथ् वर्षमानस्वामी समागतः भ्रमणश्रमणीपरिकरितः । देवैः प्रातिहार्य विनिर्मितं समवसरणादि ॥ 8 ॥ जितशत्रुनृपप्रमुखा नागरनोका गताः smvsrnne। वीरजिनवन्दनार्थ महामहेन महा ॥ 9 ॥ तेतलीपिता जिनेन्द्र श्रुत्वा समागतं प्रष्टमनाः । गत्वा समवसरणे नत्वा निषण्णः पुरतः ॥ 10 ॥ तिर्यगूनरसुरसाधारणभाषया विगतरागद्वेषया । श्रीवर्धमानस्वामी धर्मोपदेशमुपदिशति ॥ 11 ॥ भो भो महानुभावाः ! दुर्लभं जब्या मानुषं जन्म । मा कुरुत कुगतियुवतिनीलालास्यं चालस्यम् ॥ 12 ॥ सुलभमिहलोकसुखं स्वर्गसुखानां च सम्पत् सुलभा । दुर्लभो जिनप्रणीत एकान्तसुखावहो धर्मः ॥ 13 ॥ धर्मेण कुलोत्पत्तिधर्मेण दिव्यरूपसंपत्तिः । धर्मेण स्फुरति कीर्तिधर्मेणानुत्तरा शक्तिः ॥ 14 ॥ वस्मात्प्रमादत्यागं कृत्वा सुखानां साधनं परमम् । भो ! इह कुरुत मव्याः! सम्यग्धर्म प्रयत्लेन ॥ 15 ॥ तस्य निदानं ज्ञानं ज्ञात्वा परमं । भो . 1 रह करेह भव्यम्मेण कर किसा, दुलदो जिगण वर्धमानस्वामी samavasara Jain Education For Private Personel Use Only inlibrary.org Page #155 -------------------------------------------------------------------------- ________________ (निभाणं नाणं, नाऊणं निमणम्मि भो भव्वा ! / सव्वपयत्तेणं चित्र, दढायरं कुणह तत्थेव ॥ 16 ॥ नाणेण पुण्णपावं, खजाखजं च पिजापिजं च । इहलोमं परलोभ, जाणिजह सग्गमुक्खाई ॥ 17 ॥ अवहरै कुगैदुक्खं, सिवसुक्खं कुणै भविप्रलोभाणं । नाणं सव्वगुणाणं, ठाणं समणे समाणेह ॥ 18 ॥ नाणेण महंतीओ, विविहाओ प्रावयाउ सब्बामो । सागरचंदु ब्व धुवं, hu~ti जए संपयानो bh॥ 16 ॥ तेअलिपिमा पजपइ, को सागरचंदभो इहं भ्न्नियो। नाणेणमावयाओ, जायाओ संपयानो से ॥ 20 ॥ सामी भणेह तेभलि-सुम! निसुणेसु मद्द ! साव्हान्न्म्न्नो। सागरचंदचरितं, अच्छरयकारयं चेव ॥ 21 ॥ इह भरहे मलयपुरे, राया निवसेहरो अमिअचंदो । साहुजणामिअचंदो, निमभुमजिप्रसवरिउविंदो ॥ 22 ॥ नामेणं निजमनसि भो भव्याः ! / सर्वप्रयत्नेनैव दृढादरं कुरुत तत्रैव ॥ 16 ॥ ज्ञानेन पुण्यपापं खाद्याखाद्यं च पेयापेयं च । इहलोकं परलोकं ज्ञायते स्वर्गमोक्षादि ॥ 17 ॥ अपहरति कुगतिदुःखं शिवसौख्यं करोति भविकलोकानाम् । ज्ञानं सर्वगुणानां स्थानं स्वमनसि समानय ॥ 18 ॥ ज्ञानेन महत्यो विविधा आपदः सर्वाः । सागरचन्द्रस्येव ध्रुवं भवन्ति जगात संपदश्च ॥ 16 ॥ तेतलीपिता प्रजल्पति कः सागरचन्द्र इह भणितः । ज्ञानेनापदो जाताः संपदस्तस्य ॥ 20 ॥ स्वामी भणति तेतलीसुत ! निशृणु भद्र ! सावधानमनाः । सागरचन्द्रचरित्रमाश्चर्यकारकं चैव ॥ 21 ॥ इह भरते मलयपुरे राजा nRpshekhro'mitcndrH| साधुजनामृतचन्द्रो निजभुजजितसर्वरिपुवृन्दः ॥ 22 ॥ नाना चन्द्रकला For Private Personel Use Only Page #156 -------------------------------------------------------------------------- ________________ श्री वर्षमान देशना । दशम उनास: ॥ 7 ॥ चंदकला, चंदकलाविमलसीलसंपन्ना । जाया जाया तस्स य, निम्मावा पत्तबहुसाया ॥ 23 ॥ सागरचंदो निल-लागरचंदो पसत्थगुणविंदो । तेसिं पुत्तो दित्तो, जुत्तो पयडप्पयावेण ॥ 24 ॥ तं रूवं तेऽवि गुणा, तं सोहग्गं भुनावलं तं च । तम्मि कुमारे जायं, अन्नस्थ ण दीसए जं च ॥ 25 ॥ लीलाइ महगइंदं, दमेइ उन्नालए बलीणं पि । रक्खसजक्खपिसायप्पमुहाणमगंजणिजो सो ॥ 26 ॥ अह अन्नया कुमारो, पक्कीलिंदो पुरे झिच्छाए। पिच्छह एगं पुरिसं, सग्गठिएगले. हजुनं ॥ 27 ॥ गंतूण तो कुमरो, पुच्छह लेहे इमम्मि किंअस्थि । सो भणा कुमर । एगा, गाहा इह अस्थि अप्पुव्वा । / 28 / / सो भणइ गाहमेअं, मज्झ समप्पेसु सो पसाहेइ । पणसयदीबारेहिं, गाहा लग्भइ इमा कुमर ! ॥ 26 ॥ दीवारपणसयाई, समप्पिऊणं तमो कुमारो से । पमुइमचित्तो गिन्है, तं गाई तिसरयणु व्व ॥ 30 ॥ सा चेयम्चन्द्रकलाविमलशीलसंपन्ना । जाता जाया तस्य च निर्माया प्राप्तबहुसाता ॥ 23 ॥ सागरचन्द्रो निजकुलसागरचन्द्रः प्रशस्तगुणवृन्दः । तयोः पुत्रो दीप्तो युक्तः प्रकटप्रतापेन ॥ 24 ॥ तद्रूपं तेऽपि गुणास्तत्सौभाग्यं भुजावलं तच्च । तस्मिन् कुमारे जातमन्यत्र न दृश्यते यश्च ॥ 25 ॥ लीलया महागजेन्द्र दाम्यति उमालयति बलिनमपि । राक्षसयक्षपिशाचप्रमुखानामगञ्जनीयः सः ॥ 26 ॥ अथान्यदा कुमारः प्रक्रीडन् पुरे यथेच्छम् । प्रेक्षत एकं पुरुष वंशाप्रस्थितैकलेखयुतम् ॥ 27 ॥ गत्वा ततः कुमारः पृच्छति लेखेऽमुष्मिन् किमस्ति । / स भणति कुमार ! एका गाथेहास्त्यपूर्वा ॥ 28 ॥ स भणति गाथामेतां मम समर्पय स प्रकथयति । पञ्चशतदीनारैर्गाथा सभ्यत इयं कुमार ! ॥ 26 ॥ दीनारपञ्चशतानि समर्प्य ततः कुमारस्तस्य । प्रमुदितचित्तो गृह्णाति तां गायां ॥ 75 ॥ Jain Education in For Private Personel Use Only m ainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ "अपत्थिमं चिम जहा, एइ दुई तह सुहं पि जीवाव्ण्। ता मुत्तुं संमोहं, धम्मे चित्र कुणह पडिबंधं ॥ 31 ॥ " तं गिन्हिऊण गाई, अत्थं से निअमणम्मि स्म्र्ण्तो। संपत्तो उजाणे, पक्कीलै विविहकीलाहिं । / 32 / / तकालं अवहरियो, केणवि कुमरो तमो पहे जंतो । महसायरम्मि पडिग्रो, महतिमिमगराइसकिण्णे ॥ 33 ॥ पुन्वकपपुण्णवसओ, लद्धं कुमरेण फलयमिहमौलं । नवमादणे संपत्तो, तेणेसो अमरदीवम्मि ॥ 34 ॥ अह नालिएरिफलजल-पयरन्मंगेण जायपडदेहो । गाहत्थं समरंतो, न मुणै सो ताई दुक्खाई ॥ 35 ॥ पकणेइ पाणजत्नं, फलपुष्फमरेण अमिअच्ण्द्सुभो। जं सप्पुरिसा काला-णुसारो चिअ पवट्ठति ॥ 36 ॥ तम्मि भरण्णे कुमरो, ममडंतो सुणै कत्थ वि पएसे । रुममाणीह कणीए, विलावसई तया रुदं ॥ 37 ॥ करुणाए कुमरो सो, तयभिमुहं पचलिमो सुणै एवं । सागरचंदकुमारो, हुजा भत्ता इह त्रिदशरलमिव ॥ 30 ॥ "भप्रार्थितमेव यथैति दुःखं तथा सुखमपि जीवानाम् । ततो मुक्त्वा संमोहं धर्म एव कुरुत प्रतिबन्धम् " ॥ 31 ॥ तां गृहीत्वा गाथामर्थ तस्या निजमनसि स्मरन् । संप्राप्त उद्याने प्रक्रीडति विविधक्रीडाभिः ॥ 32 ॥ तत्कालमपहृतः केनापि कुमारस्ततः पथि यान । महासागरे पतितो महातिमिमकरादिसंकीर्णे ॥ 33 ॥ पूर्वकृतपुण्यवशतो लब्धं कुमारेण फलकमिहातुलम् । नवमदिने संप्राप्तस्तेनैषोऽमरद्वीपे ॥ 34 ॥ अथ नालिकेरी फलजलप्रकाराभ्यनेन जातपटुवेदः । गाथार्थ स्मरन्न जानाति स तानि दुःखानि । / 35 ॥ प्रकरोति प्राणयात्रो फलपुष्पभरेणामितचन्द्रसुतः । यत्सत्पुरुषाः कालानुसारत एव प्रवर्तन्ते ॥ 36 ॥ तस्मिन्नरण्ये कुमारो भ्रभन् शृणोति कुत्रापि प्रदेशे । रुदन्त्याः कन्याया विलापशब्दं तदा रौद्रम् ॥ 37 ॥ करुणया कुमारः sa For Private Persone Use Only Page #158 -------------------------------------------------------------------------- ________________ श्री दशम उल्लास्:| वर्धमान deshnaa। ॥76 ॥ भवम्मि ॥ 38 ॥ परलोए एसु चिन, पाणपिनो होसु इन भणि बाला। पासं गले खवित्ता, अप्पाणं मोभए जाव ॥ 39 ॥ ताव तहिं पत्तेणं, कुमरेणं छेइओ दुकं पासो । पत्थावे तम्मि तया, पत्तो विजाहरो एगो ॥ 40 ॥ तीए कनाए सो, पुच्छइ विजाहरो सरूवामिणं । कुमरेणं तं सवं, पसाहिअं झत्ति से पुरओ ॥ 41 ॥ खयरो भणेइ सुपुरिस !, अम्हाण को तए महुवयारो । रक्खंतेणं पाणे, एमाए चेव कनाए ॥ 42 ॥ पुच्छइ कुमरो एसा, का कमा खयर !? सो भाइ एवं । इह अमरदीवमज्झे, अमरपुरं पुरवरं भत्थि ॥ 43 ॥ सिरिभुवणभाणु राया, रजं पकुणै तत्थ निरवजं । सरयसमचंदवयणा, पाणपिमा चंदवयणा से ॥ 44 ॥ चउसडिकलाकुसला, जाया सिं कमलमालिमा पुत्ती । तीए गुणे सुणिचा, तदभिमुखं प्रचलितः शृणोत्येवम् । सागरचन्द्रकुमारो भवतु भर्तेह भवे ॥ 38 ॥ परलोक एष एव प्राणप्रियो भवत्विति भणित्वा बाला । पाशं गले क्षिप्त्वाऽऽत्मानं मुञ्चति यावत् ॥ 39 ॥ तावत्तत्र प्राप्तेन कुमारेण च्छिन्नो द्रुतं पाशः । प्रस्तावे तस्मिंस्तदा प्राप्तो विद्याधर एकः ॥ 40 ॥ तस्याः कन्यायाः स पृच्छति विद्याधरः स्वरूपमिमम् । कुमारेण तत्सर्व प्रकथितं झटिति तस्य पुरतः ॥ 41 ॥ खचरो भणति सुपुरुष ! अस्माकं कृतस्त्वया महोपकारः । रक्षता प्राणानेतस्याश्चैव कन्यायाः ॥ 42 ॥ पृच्छति कुमार एषा का कन्या खचर ! ? स भवत्येवम् । इहामरद्वीपमध्येऽमरपुरं पुरवरमस्ति ॥ 43 ॥ श्रीभुवनभानू राजा राज्यं प्रकरोति तत्र निरवद्यम् । शारदसमचन्द्रवदना प्राणप्रिया चन्द्रवदना तस्य ॥ 44 ॥ चतुःषष्टिकलाकुशला जाता तयोः कमलमालिका पुत्री । तया 1 शारदचन्द्रसमवदना. For Privat p anuse only Page #159 -------------------------------------------------------------------------- ________________ सिरिसागरचंदकुमरस्स ॥ 45 ॥ एसा कया पइण्णा, जं इह जम्मम्मि हौ मह भत्ता । सागरचंदो कुमरो, अन्नह सरणं ममं अगणी ॥ 46 ॥ इम नाऊण पइण्णं, पुत्तीए भुवणमाणुनरनाहो । सागरचंदेण समं, संबंधं कुणै जा हिट्ठो ॥ 47 ॥ ताव सुसेणेण महा-विजाहरपुंगवेण अवहरिउं । रूवक्खित्तेणं सा, इह प्पएसे समाणीया ॥ 48 ॥ तावेमाए माउल-राया खयराहिवो अमिझ्तेया। पत्तो अभाइणिजी-विलावमिह सुणिअ ऐरुट्ठो ॥ 46 ॥ पित्तूण भाइणिआर्जि, बलेण तत्तो मिसं श्रमियतेत्रा । रुट्ठो सुसेणविजा-हरं विणासेइ झुन्झम्मि ॥ 50 ॥ एसा य कमलमाला, सा मह भइणीसुमा अहं तीसे । माउलोमिमतेत्रा, सो इन कुमरिंद! जाणेसु ॥ 51 ॥ कालम्मि तम्मि समरं, नाऊणं अमितेभनिवजणणी । विज्जुलया ससिवेग-प्पमुहेहिं जुत्रा तहिं पत्ता ॥ 52 ॥ अन्नुन्नं पडिवत्ती, सव्वेसि निम्मिश्रा य सव्वेहिं । सागरचंदं गुणान् श्रुत्वा श्रीसागरचन्द्रकुमारस्य ॥ 45 ॥ एषा कृता प्रतिज्ञा यदिह जन्मनि भवतु मम भर्ता । सागरचन्द्रः कुमारोऽन्यथा शरणं ममाग्निः ॥ 46 ॥ इति ज्ञात्वा प्रतिज्ञा पुच्या भुवनभानुनरनाथः । सागरचन्द्रेण समं संबन्धं करोति यावत् हृष्टः ॥ 47 ॥ तावत्सुसेनेन महाविद्याधरपुङ्गवेनापहृत्य । रूपाक्षिप्तेन सेह प्रदेशे समानीता ॥ 48 ॥ तावदेतस्या मातुलराजः खचराधिपोऽमिततेजाः । प्राप्तश्च भागिनेयीविलापमिह श्रुत्वाऽतिरुष्टः ॥ 46 ॥ गृहीत्वा भागिनेयीं बलेन ततो भृशममिततेजाः । रुष्टः सुसेनविद्याधरं विनाशयति युद्धे ॥ 50 ॥ एषा च कमलमाला सा मम भगिनीसुताऽहं तस्याः । मातुलोऽमिततेजाः स इति कुमारेन्द्र ! जानीहि ॥ 51 ॥ काले तस्मिन् समरं ज्ञात्वाऽमिततेजोनृपजननी । विद्युल्लता शशिवेगप्रमुखैर्युक्ता तत्र प्राप्ता ॥ 12 ॥ अन्योऽन्यं प्रतिपत्तिः Jan Education interna For Private Persone Use Only Page #160 -------------------------------------------------------------------------- ________________ श्री वर्षमान deshnaa। दशम उखास्ः। ॥ 77 ॥ पिच्छिम, विज्जुन्छया भणइ साणंदं ॥ 53 ॥ कः कम्पपादपो रत्न-निधिः को वा सुधारसः । अनन्तफलदो लब्धो, योग: सत्पुरुषर्यदि ॥ 54 ॥ अम्मो ! सागरचंदो, एसो चिम भ्मिम्च्ण्द्निव्पुत्तो। नंदीसरम्मि मलए, जंतीइ मए पुरा विडो ॥ 55 ॥ इन सुणिम कमलमाला, पाइभचित्ता मिस तहिं जाया । निचित्ते चिंचेई, महो! अहो! पुण्णपरिपागो. ॥ 56 ॥ कत्थ इमो कुमरवरो, कत्थाई ? कत्थिमो ममं जोगो । जामोइह अणुकूलो, विही वि किं किं ण हु घडेइ ? ॥ 57 ॥ अह अमिभतेअरण्णा, सकुडंबेणं महामहं किच्चा । तीसे पाणिग्गहणं, कराविध सह कुमारेण ॥ 8 ॥ तव्वयसोणं कुमरो, अमरपुरे मारिभाजुश्रो पत्तो । ससुरेण महपवेसु-छवो मिसं कारिभो तस्स ॥ 59 ॥ ससुराइविहिबहुविह-गौरवसहिमो तमो पुरे तत्थ । पुण्णपसाएणं चित्र, मुंजइ विविहार सुक्खाई ॥ 60 ॥ तीए भजाए सह, मोए मुचूण अन्नया कुम्रो। सर्वेषां निर्मिता च सर्वैः । सागरचन्द्रं प्रेक्ष्य विद्युल्लता भणति सानन्दम् ॥ 13 ॥ अम्ब ! सागरचन्द्र एष एवामितचन्द्रनृपपुत्रः । नन्दीश्वरे मलये यान्त्या मया पुरा दृष्टः ॥ 55 ॥ इति श्रुत्वा कमलमाला प्रमुदितचित्ता भृशं तत्र जाता । निजचित्ते चिन्तयत्यहो ! महो ! पुण्यपरिपाकः ॥ 16 ॥ कुत्राय कुमारवरः 1 कुत्राहं ? कुत्रायं मम योग्ः। जातः 1 इहानुकूलो विधिरपि किं किं न हि घटयति ? ॥ 17 ॥ अथामिततेजोराजेन सकुटुम्बेन महामहं कृत्वा । तस्याः प्राणिग्रहणं कारिवं सह कुमारेण ॥ 18 ॥ तद्वचनेन कुमारोऽमरपुरे भार्यायुक्तः प्राप्तः । श्वशुरेण महाप्रवेशोत्सवो भृशं कारितस्तस्य ॥ 59 ॥ श्वशुरादिविहितबहुविधगौरवसहितस्ततः पुरे तत्र । पुण्यप्रसादेनेव भुनक्ति विविधानि सौख्यानि ॥ 60 ॥ तया भार्यया सह भोगान भुक्त्वाऽन्यदा कुमार्ः। सुप्तो रजन्या. bhaa॥77॥ Jain Education in For Private & Personal use only a w.jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ sutto रयणीए मह, पडिबुद्धो जा पभायम्मि ॥ 61 ॥ ता अप्पाणं कम्मि चि, महसेलसिलायतमि दवणं । चिंता कस्थ गिह तं ?, कत्थ. पित्रा कमलमाला सा.1 ॥ 62 ॥ इत्थ गया सा सिजा, च्ण्प्ग्मालाइस्प्ल्साम्ग्गी। कत्थः गया? पुण विभडा, अडवी एसा कहिं ही ही ? ॥ 63 / / कुत्थ सिलायलमे, साबमसम्माहसंगमो कत्थ ? / खणमेगं इन: चिंतिम, गाहत्थं सो सरह झत्ति ॥ 64 ॥ तं गाहत्यं सरिउं, छुहाप्रिवासाइह्म्वेअण्तो|, विअर्3आए अडवीए, परिरुममा निम्भो संतो ॥ 65 ॥ कत्थ वि एगपएसे, कुमरो म असोगपायवस्स अहे । काउस्सग्गठि मुणि-मेगं ददृण संतुहो ॥ 66 ॥ उत्पन्न विवेगेणं, गंतूर्ण नमिम समणपयपोम्मे । पुच्छइ भय ! कत्तो, जीवाय मुहं भवे होई ? ॥ 67: विधएणं से जुग्ग-तणं मुणित्ता मुणी मुणिप्रसारो । धम्मासीसं दाउं, पसाहए तं इस हिअत्थं । / 68 ॥ सयलसुहमहिलसंतो, जीवो मथ प्रतिबुद्धो यावत्प्रभाते । / 61 ॥ तावदात्मानं कस्मिन्नपि महाशैलशिलातले दृष्ट्वा । चिन्तयति कुत्र गृहं तत् ? कुत्र प्रिया कमनमाला सा ? ॥ 62 / / कुत्र गता सा शय्या 1 चम्पकमालादि सकलसामग्री । कुत्र गता ? पुनर्विकटाऽटव्येषा कुत्र ही ही? ॥ 63 / / कुत्र शिलातलमेतत् श्वापदसदिसंगमः कुत्र ? / क्षणमेकमिति चिन्तयित्वा गाथार्थ स स्मरति झटिति ॥ 64 ॥ तं गाथार्थ स्मृत्वा क्षुधापिपासादिदुःखमविदन । विकटायामटव्यां परिभ्रमति निर्भयः सन् ॥ 65 ॥ कुत्राप्येकप्रदेशे कुमारश्चाशोकपादपस्याधः । कायोत्सर्गस्थितं मुनिमेकं दृष्ट्वा संतुष्टः ॥ 66 ॥ उत्पन्नविवेकेन गत्वा नत्वा श्रमणपादपद्मे । पृच्छति भगवन् ! कुतो जीवानां सुखं भवे भवति ? ॥ 67 ॥ विनयेन तस्य योग्यत्वं ज्ञात्वा मुनितिसारः । धर्माशिषं दत्त्वा प्रकथयति तमिति हितार्थम् Jain Education For Private Personal Use Only answw.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ dazama माउलास.. श्री वर्धमान देशना । ॥ 78 ॥ सम्म कुणेइ जिणधम्मं । धम्मेण विणा कत्तो, अत्थो कामो अ मुक्खो ? ॥ 66 ॥ धम्मदुमस्स हु मूलं, सम्मत्तं चित्र विवाहि लोए । सयलो वि को धम्मो, सम्मत्तेणं विणा विहलो । / 70 ॥ देवगुरुधम्मरूवं, तत्चतिगं सद्दहेइ जो जीवो। सम्म सम्मैंसण-मवखायं से सुपुण्णस्स ॥ 71 ॥ जिभरायामट्ठारस-दोसो म झ्द्दिअत्थ्स्ण्वाई। तेलुकपूणिजो, सवण्णू देवया ननो ॥ 72 ॥ पंचमहन्वयजुत्ता, सामाइअसंठिआ य निग्ग्ण्था। धम्मुवएसपरा तह, गुरुनो भणिया गयकसाया ॥ 73 ॥ दुग्गइपडतजिनगण-धरणामो भणिजए जो धम्मो । सो संजमाइदसविह-मेमो भणियो जिणिंदेहिं । / 74 ॥ इन जाणिम सम्म, तत्तं धम्मस्स मुणिसयासम्मि । पडिवजेइ कुमारो, जीवाजीवाइ पुण मुणई ॥ 75 ॥ पुण वि अ कुमरो किंचि वि, पुच्छिउमुञ्जमह जाव हिमयगयं । ता पुरओ मुणिरायं, णो पिच्छइ तिसरयणु व्व । / 76 ॥ तत्तो ॥ 68 ॥ सकलसुखमामिलषन् जीवः सम्यकरोति जिनधर्मम् । धर्मेण विना कुतोऽर्थः कामश्च मोक्षश्च 1 ॥ 66 ॥ धर्मद्रुमस्य हि मूलं सम्यक्त्वमेव व्याख्यातं लोके । सकलोऽपि कृतो धर्मः सम्यक्त्वेन विना विफलः ॥ 70 ॥ देवगुरुधर्मरूपं तत्त्वत्रिकं भवाति यो जीवः । सम्यक् सम्यग्दर्शनमाख्यातं तस्य सुपुण्यस्य ॥ 1 ॥ जितरागाष्टादशदोषश्च यथास्थितार्थसंवादी । त्रैलोक्यपूजनीयः सर्वज्ञो देवता नान्यः ॥ 72 ॥ पञ्चमहाव्रतयुक्ताः सामायिकसंस्थिताश्च निर्मेन्थाः । धर्मोपदेशपरास्तथा गुरवो भणिता गतकषायाः ॥ 73 ॥ दुर्गतिपतज्जीवगणधारणाद् भण्यते यतो ध्र्म्ः। स संयमादिदशविधभेदो भणितो जिनेन्द्रः ॥ 74 ॥ इति झात्वा सम्यक्त्वं तत्त्वं धर्मस्य मुनिसकाशे । प्रतिपद्यते कुमारो जीवाजीवादि पुनर्जानाति ॥ 75 ॥ पुनरपि च कुमारः किञ्चिदपि प्रष्टुमुद्य ॥ 78 ॥ Jain Education int o nal For Private Personal use only Page #163 -------------------------------------------------------------------------- ________________ धम्मुक्यारं, समरतो तस्स मुखिवारिंदैस्स । विम्हिअहिप्रमो चिट्ठइ, जाव अरण्णम्मि सो कुमरो ॥ 77 / / तत्थेव ताव कम्हा, कत्तो वि समागयं महासिन्नं । पारिवेढिऊण कुमरं, भोइ इन परुसभासाए । / 78 ॥रेरे! हणंत सुहडा 1, कुमरमिणं पावकारिणं सिग्धं । जं समरविजयकुमरो, रुट्ठो कालु व इमस्सुवरि ॥ 79 ॥ गाहत्थस्सरणाओ, कुमरो तं मीइमवगणितो bh। कस्स वि सुहडस्स रहे, गिन्है दुधमत्थसत्थजुमं ॥ 80 ॥ शुज्झते तम्मि महा-सुहडे सत्थाहया वि के व्द्दिआ। के वि पलाणा बाणा-हया हयासा खणणं पि ॥ 81 ॥ किंबहुणा ? सव्वं पि हु, तं सिनं सव्वो दुभं न्हूं। उग्गच्छंते सरे, किं चिदुइ अंधयारभरो 1 ॥ 2 ॥ निमसिनं भजंतं, दहणं समरविजयकुमरो सो । रोसेणं झुज्झौं, समुडिओ मत्तवालु ब्व । / 83 / / झुझताणं तेसिं, परुप्पर मत्तमयगलु ब्व मिसं । जयलच्छी चिंतेई, वरेमि के ? संसयं मते यावत् हृदयगतम् । तावत् पुरतो मुनिराजं नो प्रेक्षते त्रिदशरत्नमिव ॥ 76 ॥ ततो धर्मोपकारं स्मरन् तस्य मुनिवरेन्द्रस्य । विस्मितहृदयस्तिष्ठति यावदरण्ये स कुमारः । / 77 ॥ तत्रैव तावदकस्मात्कुतोऽपि समागतं महासैन्यम् । परिवेष्टय कुमारं भवतीति परुषभाषया ॥ 78 ॥रेरे! हत सुभटाः! कुमारमिमं पापकारिणं शीघ्रम् । यत्समरविजयकुमारो कष्टः काल इवामुष्योपरि ॥ 79 ॥ गाथार्थस्मरणात्कुमारस्ता भीतिमवगणयंश्च । कस्यापि सुभटस्य रथं गृहाति द्रुतमर्थशस्त्रयुतम् ॥ 8 ॥ युध्यमाने तस्मिन्महासुभटे शस्त्राइताः केऽपि पतिताः । केपि पलाविता बासाहता हताशाः पणेनापि ॥ 81 ॥ किंबहुना ? सर्वमपि हि तत्सैन्यं सर्वतो द्रुतं नष्टम् । उद्गच्छति सूरे किं तिष्ठत्यन्धकारभरः ॥ 82 ॥ निजसैन्यं भञ्जत् दृष्ट्वा समरविजयकुमारः sH। Jain Education in For Private Personal Use Only we.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ वर्षमान दशम उल्लास्:| deshnaa। ॥ 79 // पत्ता ॥ 84 ॥ अह सागरचंदेणं, तकालं निवडिऊण तस्स रहे । बद्धो म समरविजो, मिउ व हरिणाहिवेणं च । / 85 ॥ तो भयभीओ सागर-चंदस्स पएसु निवडिऊण मिसं । खामेइ सावराह, मुक्को कुमरेण सो झत्ति । / 86 ॥ पच्छावे तम्मि तया, कावि त्थी आगया भणइ कुमरं । भो कुमर ! कुसलवण-पुरे स्थि सिरिकमलचंदनिवो ॥ 87 ॥ तस्सामरकंता * विव, रूवई मारिमा अमरकंता । जिणवयणमाविमप्पा, पुची सिं भुवणकंत चि ॥ 88 ॥ कस्स वि मुहाउ तीए, तुज्झ । गुणे सुणि भुवणकताए । एसा कया पइण्णा, सागरचंदो ममं भत्ता ॥ 8 ॥ अन्ने सम्वे पुरिसा, सहोअरा मह इमम्मि जम्मम्मि । एनं दढप्पइण्णं, पालंती चिट्ठए कना ॥10॥अः अनया सुदंसण-राया रजं कुणेइ सेलपुरे । समरविजो रोषेण योध्धुं समुत्थितो मत्तव्याल इव ॥ 83 ॥ युध्यमानयोस्तयोः परस्परं मत्तमदकल (हस्ती) इव भृशम् । जयलक्ष्मीश्चिन्तयति वृणोमि के ? संशयं प्राप्ता ॥ 84 ॥ अथ सागरचन्द्रेण तत्कालं निपत्य तस्य र्थे। बद्धश्च समरविजयो मृग इव हरिणाधिपेन च । / 85 ॥ ततो भयभीतः सागरचन्द्रस्य पदयोर्निपत्य भृशम् । क्षामयति स्वापराध मुक्तः कुमारेण स झटिति ॥ 86 ॥ प्रस्तावे तस्मिंस्तदा काऽपि स्त्री आगता भणति कुमारम् । भोः कुमार ! कुशलवर्धनपुरेऽस्ति श्रीकमलचन्द्रनृपः । / 87 ॥ तस्यामरकान्तेव रूपवती भार्याऽमरकान्ता । जिनवचनभावितात्मा पुत्री तयोर्भुवनकान्तेति ॥ 88 ॥ कस्यापि मुखात्तया तव गुणान् श्रुत्वा भुवनकान्तया । एषा कृता प्रतिज्ञा सागरचन्द्रो मम भर्ता ॥ 89 ॥ अन्ये सर्वे पुरुषाः सहोदरा ममास्मिन् जन्मनि । एतां दृढप्रतिज्ञां पालयन्ती ॥ 79 Jain Education in For Private Personal Use Only Ww.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ kumaro ||, सिनेण जुओ भए तं दिट्टो, पुष्ण ॥ 5 ॥ सुओ से, तुह पडिवक्खो इमो कुमरो ॥ 31 ॥राएन्न् सुवणकता, तेण तमो पत्थिमा पिउसगासे । ण हु कमलचंदरण्णा, दिखा सा समरविजयस्स ॥ 12 ॥ तत्तो चौरंगणं, सिन्नण जुनो ठिमो समरविजओ । पच्छन नयरवणे, तं कवं अवहरह झत्ति ॥ 13 ॥ मोहेण पुट्ठिलग्गा, तीसे धाची अहं इहं पत्ता । ताव मए तं दिट्ठो, पुण्णेणुवलक्खिमो अधुवं ॥ 94 / / तत्तो काउमणुग्गह-मश्रो समरविजयो सुवणकंतं । मह पुत्ति गिण्हिता, परिणेसु अईव अणुरतं ॥ 65 ॥ तं सुणि समरविजो, तं कनं आणिऊण कुमरस्स । अप्पेह तो कुमरो, परिणइ तं कमगं झत्ति । / 66 ॥ सागरचंदकुमारो, संतोसिन समरविजयनिवपुत्रं । बहुमाणदाणपुचि, विसञ्जए सौरगमणथं ॥ 17 ॥ तम्मि रहे उपविट्ठो, कुमरो सह चेव भुवणकताए । कुसवद्धणनयरं पइ, चलिओ ससुरस्स मिलणत्थं । / 68 ॥ मग्गे जंतो दरे, सुणेइ वीणामयंगगीमाई । ऐविम्हयं गमो सो, तिष्ठति कन्या ॥ 90 ॥ अथान्यदा सुदर्शनराजो राज्यं करोति शैलपुरे । समरविजयः सुतस्तस्य तव प्रतिपक्षोऽयं कुमारः ॥ 91 / / रागेण भुवनकान्ता तेन ततः प्रार्थिता पितृसकाशे । न हि कमलचन्द्रराजेन दत्ता सा समरविजयस्य ॥ 92 ॥ ततश्चतुरजेण सैन्येन युतः स्थितः समरविजयः । प्रच्छन्नं नगरवने तां कन्यामपहरति झटिति ॥ 93 ॥ मोहेन पृष्ठिलमा तस्या धान्यहमिह प्राप्ता । तावन्मया त्वं दृष्टः पुण्येनोपलक्षितश्च ध्रुवम् ॥ 94 / / ततः कृत्वाऽनुग्रहमतः समरविजयतो भुवनकान्ताम् । मम पुत्रीं गृहीत्वा परिणयातीवानुरक्ताम् । / 95 ॥ तच्छ्रुत्वा समरविजयस्ता कन्यामानीय कुमारस्य । अर्पयति ततः कुमारः परिणयति तां कन्यकां झटिति ॥ 96 ॥ सागरचन्द्रकुमारः संतोष्य समरविजयनृपपुत्रम् । बहुमानदानपूर्व विसृजति स्वपुरगमनार्थम् ॥ 67 ॥ तस्मिन् रथे उपविष्टः कुमारः सहैव भुवनकान्तया । कुशवर्धननगरं प्रति चलितः श्वशुरस्य मिलनार्थम् ॥ 98 ॥ मार्गे यान् दूरे शृणोति Jain Education in For Private Personal Use Only jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ dazama उनासा वर्धमान deshnaa। चिंतै एवं कहि अस्थि ? ॥ 8 ॥ तत्तो कन्नाजुअरह-मुज्झिम कुमरो दिसं गहिता तं । खग्गसहाओ तुरि, विणिग्गो कौआइण्णो ॥ 10 ॥ ऐदूरे घणगुविले, विविणनिकुंजाम्म कम्मि निसुणंतो । पत्तो म सत्तभूयिम-मावासं पिच्छए गुरुग्रं ॥ 101 ॥ गीभाइ तत्थ सौं, सो सत्तमभूमिआइ sNptto। picchei पिच्छणिज-स्सिरीउ चित्र पंच कनाओ ॥ 102 / / जिअमच्छररूवाओ, ताओ दहण विम्हिओ कुम्रो। चिंतै काउ इमामो, धमाओ कन्नगाभो ? ॥ 103 ॥ आसणदाणेणं से, अन्मुट्ठाणाइए कए ताहि । पुच्छेइ किं सरूवं, तुम्हाणं ? इन कुमारो सो ॥ 104 ॥ ताओ भांति का सुंदर !, सुणेसु अम्हाणमेरिससरूवं । वेअड्डमहासले, सव्वसिरीयं कयामेले ॥ 105 ॥ सव्वेसिं खयरामां, चकहरो सिंघना दखयरिंदो । रज कुणै सजं, रिउमहणमहाभुआदंडो ॥ 106 ॥ तस्स महानरवहणो, अम्हे पंच वि सुभाउ एमाभो । वीणामृदङ्गगीतानि । प्रतिक्स्मियं गतः स चिन्तयत्येतत्कुत्रास्ति ? ॥ 99 ॥ ततः कन्यायुतरथमुज्झित्वा कुमारो दिशं गृहीत्वा ताम्। खङ्गमहायस्त्वरितं विनिर्गत: कौतुकाकीर्न्न्ः॥1.0॥ अतिदूरे घनगुपिले विपिननिकुञ्जे करिमश्विन्निशृण्वन् । प्राप्तश्च सप्तभूमिकमावासं प्रेक्षते गुरुकम् ॥ 1.1 ॥ गीतानि तत्र श्रुत्वा स सप्तमभूमिकायां संप्राप्तः । प्रेक्षते प्रेक्षणीयश्रिय एव पञ्च कन्याः ॥ 102 ॥ जिताप्सरोरूपास्ता दृष्ट्वा विस्मितः कुमारः । चिन्तयति का इमा धन्याः कन्यकाश्च ॥ 103 / / आसनदानेन तस्याभ्युत्थानादिके कृते ताभिः । पृच्छति किं स्वरूपं युष्माकं ? इति कुमारः सः ॥ 104 ॥ ता भसन्ति सुन्दर ! शृणु अस्माकमीहशस्वरूपम् । वैताध्यमहाशैले सर्वश्रीणां कृतमेले । / 105 ॥ सर्वेषां खचराणां चक्रधरः सिंहनादखेचरेन्द्रः । राज्यं करोति सज्जं रिपुमथनमहाभुजा ॥ 8 ॥ Jain Education inte For Private Personal Use Only Indiainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ | | कमला 1 सिरिमा रंभा 3, विमला 4 तारा 5 मिहाणेणं ॥ 107 ॥ अम्हाणं जणएणं, अहमया पुच्छिमो निमित्त्न्न्न्नू। एमासिं पुचीणं, को होही बल्लहो भद्द । 1 ॥ 108 ॥ नेमित्तिएण भणिअं, सामित्र ! होही सुआवरो तुज्झ । सागरचंदकुमारो, भूमिभरो अमिभचंदसुनो ॥ 10 ॥ घोरंधवारविविणे, मिलिस्सई सो पिमा इस सुणिचा । सकारिऊण नेमित्ति विसज्जेइ तत्कालं ॥ 110 ॥ तत्तो उ सिंहनाओ, राया घोरंधयारविविणम्मि । कारेइ सत्तभूमिम-मावासं दिव्वसिरिवासं ॥ 111 ॥ तत्थ सुश्रामो तामो, मुक्कामो खेअरेण जणएणं । तामो अम्हे सुंदर !, सो आवासो वणं तं च ॥ 112 / / अम्हाणं पुण्णेणं, नेमित्तिप्रसाहियो तमिह पत्तो । पकुष्णसु पाणिग्गहणं, काऊण अणुग्गहं कुमर 1 ॥ 113 ॥ इविम्हि भो सरंतो, गाहत्थं तं कुणेइ पंचन्हं । पाणिग्गहणं तासिं, सब्बसुहाणं गुणावासं । / 114 / / पाणिग्गहणं किच्चा, जा चिट्ठइ दण्डः ॥ 106 ॥ तस्य महानरपतेर्वयं पञ्चापि सुता एताः। कमलो श्रीको रम्भौ विमला तारों 'भिधानेन । 107 ॥ अस्माकं जनकेनाथान्यदा पृष्टो निमित्तज्ञः । एतासां पुत्रीणां को भविष्यति वल्लभो भद्र !? ॥ 108 ॥ नैमित्तिकेन भणितं स्वामिन् ! भविध्यति सुतावरस्तव । सागरचन्द्रकुमारो भूमिचरोऽमितचन्द्रसुतः । / 109 ॥ घोरान्धकारविपिने मिलिष्यति स पितेति श्रुत्वा । सत्कृत्य नैमित्तिकं विसृजति तत्कालम् ॥ 110 / / ततस्तु सिंहनादो राजा घोरान्धकारविपिने । कारयति सप्तभूमिकमावासं दिव्यश्रीवासम् ॥ 111 ॥ तत्र सुतास्ता मुक्ता खेचरेण जनकेन । ता वयं सुन्दर ! स आवासो वनं तच ॥ 112 ॥ भस्माकं पुण्येन नैमित्तिककथितस्त्वमिह प्राप्तः । प्रकुरु पाणिग्रहणं कृत्वाऽनुग्रहं कुमार ! ॥ 113 ॥ अतिविस्मितः स्मरन् गाथार्थ तं करोति पश्चानाम् । पाणिग्रहणं तासां सर्वसुखानां गुणावासम् ॥ 114 ॥ पाणिग्रहणं कृत्वा यावत्तिष्ठत्यमितचन्द्रनृपपुत्रः । तावन्न प्रेक्षते भवनं For Private Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ भी दशम उन्नास्ः। वर्धमान deshnaa। ॥ 1 ॥ अमिअचंदनिवपुत्तो । ताव न पिच्छइ भवणं, तं ण य कमाउ ताओ वि ॥ 115 ॥ चिन्तै मणे कुमारो, किं मोहो ? चिचविन्ममो किं वा ? | किंवा सुराणुभावो ?, हीही विहिविलसि एअण्॥ 116 ॥ यतः-जानात्येव जनो छुपार्जितुमलं लक्ष्मी प्रभु सेवितुं, मित्रं स्नेहयितुं गदं शमयितुं वक्तुं सदस्युद्धतम् । न्यकर्तुं रिपुमुत्तरीतुमुदधिं किं किं विधातुं न वा?, किंतु स्वरविजृम्भिणो यदि मतं स्यात्कमेंणो मर्षिणः ॥ 117 ॥ पुणरवि तं गाइत्थं, सरिऊणं झचि जाव तम्मि रहे । संपत्तो ण हु पिच्छइ, तं भजं भुवणकंतक्खं ॥ 118 ॥ तचो मिसं विसायं, गो अ गाहत्थसरणओ पुण वि । जा जाह निब्बिसाओ, महाडबीए कुमारो सो ॥ 116 ॥ तावुत्तुंगं जिणहरं, रयणमयप्पडिममंडियं दई । पूअइ कमलेहि जिणं, भत्तीए अमिभचंदसुश्री ॥ 120 ॥ थोऊण धुईहि जिणं, गाहत्थं सरिम चिट्ठए जा सो। ता मंगलापुरीए, सुहम्मराया तहिं पत्तो ॥ 121 ॥ सो कुमरजणयमिचो, जिणरायं पूइऊण भत्तीए । सागरचंदं पिच्छइ, उवलक्खइ पमुइमो पुणवि तन्न च कन्यास्ता अपि ॥ 115 ॥ चिन्तयति मनसि कुमारः किं मोहः ? चित्तविभ्रमः किं वा ? / किं वा सुरानुभावो 1 ही ही विधिविलसितमेतत् ॥ 116 ॥ पुनरपि तं गाथार्थ स्मृत्वा झटिति यावत्तस्मिन् रथे । संप्राप्तो न हि प्रेक्षते तां भायों भुवनकान्ताख्याम् । / 118 ॥ ततो भृशं विषादं गतश्च गाथार्थस्मरणतः पुनरपि । यावद्याति निर्विषादो महाटव्यां कुमारः सः ॥ 119 ॥ तावदुत्तुङ्गं जिनगृहं रत्नमयप्रतिमामाण्डितं दृष्ट्वा । पूजयति कमलेर्जिनं भक्त्याऽमितचन्द्रसुतः ॥ 120 ॥ स्तुत्वा स्तुतिभिर्जिनं । गाथार्थ स्मृत्वा तिष्ठति यावत्सः । तावन्मङ्गलापुयोः सुधर्मराजस्तत्र प्राप्तः । / 121 ॥ स कुमारजनकमित्रं जिनराजं पूजयित्वा M ॥ 81 ॥ Jain Education in For Private Personal Use Only mainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ // 122 // पिउणा सद्धिं पत्ता, जिणनमणत्थं च सुंदरी क्मा। नेमित्तिउत्तसागर-चंदवरं पिच्छिउं हिट्ठा ॥ 123 ॥ सिरिसिंहनायचक्की, पच्छावे तम्मि आगो तत्थ । निमपणपुचीजुत्तो, जिणपडिमं पणमए हिट्ठो ॥ 124 ॥ ससिणेहं तं कुमरं, आलावै सबहुमाणमित्र चक्की । वच्छ! तुम खेमेणं, इहागमो मज्झ पुनेणं । / 125 / / कुमरो भै सामिम, परिणीआओ इमाउ कनाओ । कत्थ गयाओ अतहा, सो आवासो गो कत्थ ? ॥ 126 ॥ चक्की साहै सुंदर !, जलहितडे अमितेप्रखयरिंदो । जो पुचि दिट्ठो तह, भजा से कणगमाल त्ति । / 127 ॥ तकच्छिकमलहंसा, पुत्ता कमलुप्पला कुलवयंसा । कमलेण सुवणकता, दहमा हरिमा तुह रहाभो ॥ 128 / / तत्तो तं हरिऊणं, वेअड्डे पव्वए गमो झत्ति । संपह तत्थ वि चिट्ठइ, परं सुसीला भुवणकता । / 129 ॥ अह उप्पलेण पंच वि, हरियाओ कन्नगाउ एमाओ। आवासो म भक्त्या । सागरचन्द्रं प्रेक्षत उपलक्षयति प्रमुदितः पुनरपि ॥ 122 ॥ पित्रा सार्द्ध प्राप्ता जिननमनार्थ च सुन्दरी क्न्या। नैमित्तिकोक्तसागरचन्द्रवरं प्रेक्ष्य हृष्टा ॥ 123 / / श्रीसिंहनादचक्री प्रस्तावे तस्मिन्नागतस्तत्र । निजपश्चपुत्रीयुक्तो जिनप्रतिमां प्रणमति हृष्टः ॥ 124 ॥ सस्नेहं तं कुमारमालापयति सबहुमानमिति चक्री । वत्स ! त्वं मेणेहागतो मम पुण्येन । / 125 ॥ कुमारो भणति स्वामिन् ! परिणीता इमाः कन्याः । कुत्र गताश्च तथा स भावासो गतः कुत्र 1 ॥ 126 ॥ चक्री कथयति सुन्दर ! जलधितटेऽमिततेजःखचरेन्द्रः । यः पूर्व दृष्टस्त्वया भार्या तस्य कनकमालेति ॥ 127 ॥ तत्कुक्षिकमलहंसौ पुत्री कमलोत्पलौ कुलावतंसौ । कमलेन भुवनकान्ता दयिता हृता तव रथात् ॥ 128 ॥ ततस्तां हत्वा वैतात्ये पर्वते गतो झटिति । संप्रति तत्रापि तिष्ठति परं For Private Person Use Only Miainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ dazama उद्धास्ः। वर्धमान देशना अदिस्सो, कमो महीए तुम मुत्तो ॥ 130 / / विजाबलेण सवं, तं नाउं हणि उप्पलं दुढे । कनाओ एआओ, गहिऊणमिहागमोऽम्हि अहं ॥ 131 ॥ इम सुणिम कुमारो सो, रोसाउलमाणसो भणइ ससुरं । ताय ! ममं वेअड्डे, णेसु जहा तं हणेमि दुभं ॥ 132 ॥ पिउमित्तसुहम्मनिवा-वरोहओ सुंदरिं तो कर्म । परिणित्ता चित्र कुमरो, गाहत्थं सरह मंतु व्य ॥ 133 ॥ तत्तो भ सिंहणाओ, चकी वेअड्डि विमलदारपुरे । कुमरं खेऊण कर-ग्गहणं पुत्तीहि कारेइ ॥ 134 ॥ बहुरूविणिपमुहाओ, विजाओ अप्पिआओ ससुरेण । सागरचंदो जाओ, साहित्ता खेअराहिवई । / 135 / / तत्तारिसविजाबल-भुभावलेहि ऐप्पयंडो सो । जा जाइ भुवणकता-कताए वालणत्थं च ॥ 136 ॥ ता अमितेखयरो, गिण्हित्ता झत्ति भुवणकंतं तं । कुमरम्स समप्पेई, सुआवराह खमावेई ॥ 137 ॥ पुणवि निभाइसिजं, पढमकलत्तं च कमलमालं तं । आणित्ता कुमरस्स सुशीला भुवनकान्ता । / 129 ॥ अथोत्पलेन पञ्चापि हृताः कन्यका एताः । आवासश्चादृश्यः कृतो मह्यां त्वं मुक्तः ॥ 13 ॥ विद्याबलेन सर्व तज्ज्ञात्वा हत्वोत्पलं दुष्टम् । कन्या एता गृहीत्वेहागतोऽस्म्यहम् ॥ 131 ॥ इति श्रुत्वा कुमारः स रोषाकुलमानसो भणति श्वशुरम् । तात ! मां वैताब्ये नय यथा तं हन्मि द्रुतम् ॥ 132 ॥ पितृमित्रसुधर्मनृपोपरोधतः सुन्दरी ततः कन्याम् । परिणीयैव कुमारो गाथार्थ स्मरति मन्त्र इव ॥ 133 ॥ ततश्च सिंहनादश्चक्री वैतान्ये विमलद्वारपुरे । कुमारं नीत्वा करग्रहणं पुत्रीभिः कारयति । / 134 ॥ बहुरूपिणीप्रमुखा विद्या अर्पिताः श्वशुरेण । सागरचन्द्रो जातः साधयित्वा खेचराधिपतिः ॥ 13 ॥ तत्साहशविद्यावतभुजाबलैरतिप्रचण्डः सः । यावद्याति भुवनकान्ताकान्ताया वालनार्थ च ॥ 136 ॥ तावदमिततेजःखचरो गृहीत्वा झटिति भुवनकान्तां ताम् । कुमारस्य समर्पयति सुतापरावं क्षामयति । / 137 ॥ पुनरपि निजभागिनेयां प्रथमकलत्रं च कमलमाला 82 ॥ Jan Education in For Private Porn Use Only malayong Page #171 -------------------------------------------------------------------------- ________________ ya, samappae bhamizratemanivo / / 138 // सवाउ भारिभाओ, मिलिमाओ अट्ट तस्स पासम्मि । सोहद ताहिं कुमरो दिसाहि जह मंदरगिरिंदो ॥ 139 ॥ ततो असिंहणाय, विजाहरचकिणं च पुच्छित्ता । भट्ठहि भजाहि समं, विजाहरपयरपरिभरिभो ॥ 140 ॥ दिप्पंतविमाणठिओ , घणवाइअनिभरणायभरिअजयो । संपत्तो निभनयरे, तकालं गयणमग्गेणं ॥ 141 ॥ दणं तं इड्डि, पमुहाचित्रेण अमित्रचंदेण । पिउणा नयरपवेसो, कराविमो महमहेणं से । / 142 ॥ मायपिउपायपोम्मे, पणमिश्र कुमरो निभं गिहं प्त्तो। भट्ठकलत्तेहि समं, झुंजइ विविहाइ~ सुक्खाई ॥ 143 ॥ तत्थत्रया पुरम्मी, उजाणे भुवणचंदसव्वविऊ । संपत्तो तव्वंदण-हेउं पत्तो निवो ससुभो ॥ 144 ॥ मत्तीए तिपयाहिण-पुचि नमिऊण गुरुपए राया । धम्मुवएसं सुच्चा, पुच्छेह कयंजली एवं ॥ 145 ॥ सागरचंदकुमारो, अवहरिभो केणिमो ? भणह भयवं । / ताम् । भानीय कुमारस्य च समर्पयत्यमिततेजोनृपः ॥ 138 / सर्वा भार्या मिलिता अष्ट तस्य पार्थे । शोभते ताभिः कुमारो दिशाभिर्यथा म्न्द्र्गिरीन्द्र्ः॥ 139 ॥ ततश्च सिंहनादं विद्याधरचक्रिणं च पृष्ट्वा । अष्टाभिर्भार्याभिः समं विद्याधरप्रकरपरिकरितः । / 140 / / दीप्यमानविमानस्थितो घनवादित्रनिकरनादभृतजगत् । संप्राप्तो निजनगरे तत्कालं गगनमार्गेण । / 141 ॥ दृष्ट्वा तामृद्धिं प्रमुक्तिचित्तेनामितचन्द्रेण । पित्रा नगरप्रवेशः कारितो महामहेन तस्य । / 142 ॥ मातापितृपादपो प्रणम्य कुमारो निजं गृहं प्राप्त्ः। अष्टकलत्रैः समं भुनक्ति विविधानि सौख्यानि ॥ 143 ॥ तत्रान्यदा पुर उद्याने भुवनचन्द्रसर्ववित् । संप्राप्तस्तद्वन्दनहेतोः प्राप्तो नृपः ससुतः ॥ 144 ॥ भक्त्या त्रिप्रदक्षिणापूर्व नत्वा गुरुपादौ राजा । धर्मोपदेशं श्रुत्वा पृच्छति कृताञ्जलिरेवम् ॥ 145 / / Jan Education intonal For Private Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ zrI varSamAna dezanA / // 83 // Jain Education In -113K **** -**--**()*+- साहेइ केवली तो, सुखेसु एअस्स निव ! चरित्रं ॥ 146 ॥ खित्ते महाविदेहे, सहोरा दुनि अस्थि वणिअसुश्रा । भगवंता गुणवंता, विवेभवंता विसयरत्ता ॥ 147 ॥ वुस्स भारिश्रा श्रह - सिणेहजुत्ता सवलहे बाढं । पालै पइव्वयाए, धम्मं सम्मं कुणेमाणी ॥ 148 गामंतरम्म पत्ते, बुढम्मि सहोअरम्मि लड्डुभाया । दासं कुणेइ भाउअ - भजाए अन्या एवं ॥ 146 ॥ निसुखेसु भाउजाए !, मह भाया इह पहम्मि गच्छंतो । दुट्ठेहिं तकरेहिं विद्यासियो ही ! किमिह जायं 1 ॥ 150 ॥ तकालं तब्वयणं, सुच्चा से भारिभ्रा मया झति । तत्तो सो लहुभाया, पच्छातावं गो गाढं । / 151 / / जाए कियंतकाले, बुड्डो माया समागमो तत्थ । लहुभायहासजणिधं, सुणेइ भज्जासरूषमिणं । / 152 / / पच्छा कुविभो लहुबं-धवेण बुड्डो खमाविभो गाढं । कोइममुंचंतो सो, दुक्खेणं सागरचन्द्रकुमारोऽपहृतः केनेतो ? भण भगवन् ! / कथयति केवली ततः शृण्वेतस्य नृप ! चरितम् ॥ 146 ॥ क्षेत्रे महाविदेहे सहोदरौ द्वौ स्तो वणिक्सुतौ । धनवन्तौ गुणवन्तौ विवेकवन्तौ विषयरक्तौ ॥ 147 ॥ वृद्धस्य भार्याऽतिस्नेहयुक्ता स्ववल्लभे बाढम् । पालयति पतिव्रताया धर्म सम्यक् कुर्वती ॥ 148 ॥ प्रामान्तरे प्राप्ते वृद्धे सहोदरे लघुभ्राता । हास्यं करोति भ्रातृभार्याया अन्यदैवम् ॥ 146 ॥ निशृणु भ्रातृजाये ! मम भ्रातेह पथि गच्छन् । दुष्टैस्तस्करैर्विनाशितो ही ! किमिह जातम् ? ॥ 190 ॥ तत्कालं तद्वचनं श्रुत्वा तस्य भार्या मृता झटिति । ततः स लघुभ्राता पश्चात्तापं गतो गाढम् ॥ 111 ॥ कियत्काले वृद्धो भ्राता समागतस्तत्र । लघुभ्रातृहासजनितं शृणोति भार्यास्वरूपमिदम् ॥ 112 ॥ पश्चात् कुपितो लघुबांधवेन वृद्धः दशम उल्लासः । ॥ 83 ॥ ww.jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ तावसो जामो॥ 153 ॥ घोरं अनाणतवं, काऊणं कोहकलुसिअप्पा सो । असुरकुमारे देवो, वुड्डो भाया तो जाओ ॥ 154 ॥ लघुमाया वि जिणुतं, धम्मं सोऊण जायवेरग्गो । पडिवजह पब्वज, वजिअसावजसंजोगो ॥ 155 ॥ पालंतो पब्वज्जं, असुरकुमारेण तेण रोसेणं । हणिमो सिलाइ साहू, उप्पमो पाणए कप्पे ॥ 156 / सो असुरकुमारसुरो, संसारे * भमिश्र पुण वि असुरसुरो । जामो बीओ सागर-चंदो तुह पाणयाउ चुओ ॥ 157 ॥ पुन्बमववेरवसमो, असुरकुमारेण तेण अव्ह्रिउण्। मुको महासमुद्दे, सागरचंदो सुओ तुज्झ ॥ 158 ॥ पुष्वकयपुण्णमो सो, फलयं लहिऊण niggamo sNto। एरिसइड्डिसमेभो, समागमो तुह घरे रायं ! 159 ॥ पुण वि सरोसो असुरो, एअस्सुवसग्गयं सई काही । एआयो कुमरामो, पडिबोहं पाविही तत्तो ॥ 160 ॥ क्षामितो गाढम् । क्रोधममुश्चन् स दुःखेन तापसो जातः । / 153 ॥ घोरमज्ञानतपः कृत्वा क्रोधकलुषितात्मा स: / असुरकुमारे देवो वृद्धो भ्राता ततो जातः ॥ 154 ॥ लघुभ्राताऽपि जिनोक्तं धर्म श्रुत्वा जातवैराग्यः । प्रतिपद्यते प्रव्रज्यां वर्जितसावद्यसंयोगः ॥ 15 ॥ पालयन् प्रव्रज्यामसुरकुमारेण तेन रोषेण । इतः शिलया साधुरुत्पन्नः प्राणते कल्पे ॥ 156 ॥ सोऽसुरकुमारसुरः संसारे भ्रान्त्वा पुनरप्यसुरसुरः । जातो द्वितीयः सागरचन्द्रस्तव प्राणतात् च्युत्ः॥ 157 ॥ पूर्वभववैरवशतोऽसुरकुमारेण तेनापहृत्य । मुक्तो महासमुद्रे सागरचन्द्रः सुतस्तव ॥ 158 ॥ पूर्वकृतपुण्यतः स फलकं लब्ध्वा निर्गतः सन् । ईदृशर्द्धिसमेतः समागतस्तव गृहे राजन् ! ॥ 156 ॥ पुनरपि सरोषोऽसुर एतस्योपसर्ग सदा करिष्यति । एतस्मात्कुमारात प्रतिबोधं प्राप्स्यति ततः ॥ 160 ॥ Jan Education inte For Private Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ zrI vardhamAna dezanA / || 28 || Jain Education Inte - इब्बभवं सौं, जाईसरणेण जायसंवेगो । वारिअंतो जणय-मुहेहिं जणेहिं सो कुमरो ॥ 161 ॥ पुतं ठवि रजे, जगणीजण याहसंजुआ खियं । केवलिपासे दिक्खं, गिण्डिता चितए एवं ॥ 162 ॥ एगा वि इमा गाहा, भणिश्रा महसुक्खदाइणी जाया । ग्रह सब्वसुअम्मासं, कुणेमि जमणंतफलजणयं ॥ 163 ॥ सव्वायरेण तत्तो, तेण भगतेय सयलपुवाई । गणैरपयवी पत्ता, विवोहिया बहुविहा मव्वा ॥ 164 ॥ पुण्णं वयपज्जायं, पालिता पायवावगमणं सो । अयसणमंते गिण्डै, खामिभजयजीवरासीओ ॥ 165 ॥ पुब्वभवसंगएणं, असुरेणं तेण वैरतुंडाई । पक्खिभरूवाई तमो, काऊणं तोडिओ स मुणी । / 166 / / पच्छा सीहमगंगा -इसहि उवसग्गओ वि बहुअपरं । स हु खोहिओ महप्पा, ते मुखीसो मं पि मणे ॥ 167 / / उवसमिमकसायभरो, सो असुरो पिच्छिऊण जैवेसं । पडिबुद्धो मत्तीए, महूसवं कुण इति पूर्वभवं श्रुत्वा जातिस्मरणेन जातसंवेगः । वार्यमाणो जनकप्रमुखैर्जनैः स कुमारः ॥ 161 ॥ पुत्रं स्थापयित्वा राज्ये जननीजनकादिसंयुतः क्षिप्रम् । केवलिपार्श्वे दक्षिआं गृहीत्वा चिन्तयत्येवम् ॥ 162 ॥ एकाऽपीयं गाथा भाणता महासौख्यदायिनी जाता । अथ सर्वश्रुताभ्यासं करोमि यदनन्तफलजनकम् ॥ 163 ॥ सर्वादरेण ततस्तेन भणता सकलपूर्वाणि । गणधरपदवी प्राप्ता विबोधिता बहुविधा भव्याः ॥ 164 ॥ पूर्ण व्रतपर्यायं पालयित्वा पादपोपगमनं सः । अनशनमन्ते गृह्णाति क्षामितजगज्जीवराशिक: ॥ 165 ॥ पूर्वभवसंगतेनासुरेण तेन वज्रतुण्डानि । पक्षिरूपाणि ततः कृत्वा त्रोटितः स मुनिः ॥ 166 ॥ पश्चात् सिंहमतङ्गजा - दिकैरुपसर्गितोऽपि बहुतरम् । न हि क्षुब्धो महात्मा तेन मुनीशो मनागपि मनसि ॥ 167 ॥ उपशान्तकषायभरः सोऽसुरः प्रेत्य +++9184) दशम उल्लासः ॥ ॥ 84 ॥ jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ जाव तहिं ॥ 168 ॥ सागरचंदमुणिंदो, संपावि केवलं महानाणं । कम्मक्खयं करिता, संपत्तो सासयं ठाणं ॥ 169 ॥ सिरिअमित्रचंदपमुहा, सम्वे वि हु साहुसाहुणीवग्गा । केवि गया सुरलो, केवि गया सासयं ठाणं ॥ 170 / / जह सागरचंदेणं, नाणेणं वसणवारिहिं त्रिउण्। इह संपत्ता इट्टी, परलोए मुत्तिसंपत्ती ॥ 171 / / तत्तो नाणं सब-स्सिरीनिमा विप्राणिऊण जणा! | आणेह निश्रमणम्मी, जह पावह संपयं विउलं ॥ 172 ॥ इन उवएसं सम्म, सोऊणं तेभलीपिमा स्द्द्द्धो। पाणंदु व्व दुवालस-विहं पवज्जेइ गिहिधर्म ॥ 173 ॥ पसिणाई पुच्छिऊणं, नवतत्तविआरए विप्रान्नित्ता। सम्मं सम्मैंसण-मूलं धम्म विहावितो ॥ 174 ॥ नमिऊण बद्धमाणं पपुइअचिचो गिहम्मि संपत्तो । सकुडंबो जिणधम्मं, कुणै विसुद्धण भावेण ॥ 175 ॥ तेअलिपिअस्स सावय-धम्म सम्म यतिवेषम् । प्रतिबुद्धो भक्त्या महोत्सवं करोति यावत्तत्र ॥ 168 ॥ सागरचन्द्रमुनीन्द्रः संप्राप्य केवलं महाज्ञानम् । कर्मक्षयं कृत्वा संप्राप्तः शाश्वतं स्थानम् ॥ 169 ॥ श्रीअमितचन्द्रप्रमुखाः सर्वेऽपि हि साधुसाध्वीवर्गाः । केऽपि गताः सुरलोकं केऽपि गताः शाश्वतं स्थानम् ॥ 170 ॥ यथा सागरचन्द्रेण ज्ञानेन व्यसनवारिधि तीवा । इह संप्राप्ता ऋद्धिः परलोके मुक्तिसंपत्तिः ॥ 171 ॥ ततो |ज्ञानं सर्वश्रीनिदानं विज्ञाय जनाः ! / आनयत निजमनमि यथा प्राप्नुथ संपदं वियुलाम् ॥ 172 ॥ इत्युपदेशं सम्यक् श्रुत्वा तेतलीपिता shraaddhH। आनन्द इव द्वादशाविधं प्रपद्यते गृहिधर्मम् ॥ 173 ॥ प्रश्नान् पृष्टा नवतत्त्वविचारान् विज्ञाय । सम्यक् सम्यग्दर्शनमूलं धर्म विदधत् ॥ 174 / नत्वा वर्धमानं प्रमुदितचित्तो गृहे sNpraaptH। सकुटुम्बो जिनधर्म करोति विशुद्धेन भावेन ॥ 175 / / सेतलीपितुः श्रावकधर्म सम्यक् सदा कुर्वतः । चतुर्दश वर्षाणि ततो गतानि tasya zuddha For Private Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ dazama उच्चास्ः। vrssmaandeshnaa| // 5 // सया कुणंतस्स । चौदस वरिसाई तो, गयाई से सुद्धहिमयस्स ॥ 176 ॥ पनरसमसमस्संतर-पवट्टमाणस्स तस्स स्द्द्द्ध्स्स्। जाया चिंत्ता जागर-माणस्सिम धम्मजागरिमं ॥ 177 ॥ सहणेण समुद्धारो, मए कमओ दीणदुत्थिमजणाणं । पडिपोसि समग्गं, मए कुडंबं सविहवेण । / 178 ॥ जिण मवणापडिमपुत्थय-लिहणाइ कयं मए सुकयममिभं । अह सावयपडिमानो, कुणेमि ता मे वरं हुजा ॥ 176 / इन चिंतिऊण चिचे, पोसहसालं पमजिऊण पए । पारोहिऊण विहिणा, kussNthaarN। ca so dhanno // 180 // सिरिवद्धमाणसाहिब-धम्म पडिवजिऊण मावेणं । इक्कारस पडिमानो, पालै आणंदसड्ड ब्व ॥ 181 ॥ ऐउग्गसङ्कपडिमा-तवेण जाम्रो भईव खीणतणू । संलेहणं कुणंतो, पडिवाइ भणसणं सोऽवि ॥ 182 ॥ भावित्तु भावणाओ, खमावैत्ता य जीवरासीओ । पाराहणापडागं, पडिवनो सो महासत्तो । / 183 ॥ पडिपालिऊण सम्म, सावगधम्मं च बीसवरिसाई । सुहझाणं झायंतो, समरंतो पंचपरमिट्टि । / 184 ॥ सोहम्मपढमकप्पे, समाहिमरणेण so mamo sNto। हृदयस्य ॥ 176 ॥ पञ्चदशसमाया अन्तरे प्रवर्तमानस्य तस्य श्राद्धस्य । जाता चिन्ता जाग्रत इति धर्मजागरिकाम् ॥ 177 ॥ स्वधनेन समुद्धारो मया कृतो दीनदुःस्थितजनानाम् । प्रतिपोषितं समयं मया कुटुम्ब स्वविभवेन ॥ 178 ॥ जिनभवनप्रतिमापुस्तकलिखनादि कृतं मया सुकृतममितम् । अथ श्रावकप्रतिमाः करोमि ततो मे वरं भवेत् ॥ 176 ॥ इति चिन्तयित्वा चित्ते पौषधशाला प्रमृज्य प्र्गे। पारुह्य विधिना कुशसंस्तारं च स धन्यः ॥ 180 ॥ श्रीवर्धमान कथितधर्म प्रतिपद्य भावेन । एकादश प्रतिमाः पालयत्यानन्दश्राद्ध इव ॥ 181 ॥ अत्युप्रश्राद्धप्रतिमातपसा जातोऽतीव क्षीणतनुः । संलेखनां कुर्वन् प्रतिपद्यतेऽनशनं सोऽपि ॥ 182 ॥ भावयित्वा भावनाः क्षामयित्वा च जीवराशीन् । आराधनापताका प्रतिपन्नः स महासत्त्वः ॥ 183 ॥ प्रतिपाल्य सम्यक् श्रावक ॥ 5 ॥ Jain Education For Private Personel Use Only Einbrary.org Page #177 -------------------------------------------------------------------------- ________________ चौपलिआऊ तिअसो,जाभोऽरुणकीलिअविमाणे ॥ 185 ॥ तत्तो गोममसामी, वीरजिणं पथमिऊण भत्तीए । पुच्छेद तेमलीपिन-भाविगई भविभबोहत्थं ॥ 186 ॥ साहेइ जियो गोश्रम!, चुरो तमो तेभलीपिप्रातिप्रसो । मितूण कम्मगंठिं, लहिस्सइ सासयं सुक्खं ॥ 187 ॥ सोऊण तेअलीपिन-चरिमं सिरिमजवुमुणिवसहो । वेरग्गभाविअप्पा, पणमेइ सुहम्मगणहारि ॥ 188 ॥ इम सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धोण लिहिलं, चरिअं सिरितेप्रलिपिमस्स ॥ 14 ॥ दस सावया य एए, वीरजिणिंदस्स सासणे भणिमा । अक्खोहिमा सुरासुर-नरतिरिघोरोवसग्गेहिं ॥ 160 / / sance दढसम्मत्ता, परिपालिभवीसवरिसगिहधम्मा । सोहम्मपढमकप्पे, महिड्डिमा सुरवरा जाया ॥ 11 ॥ caiUNa to sabve, dharma ca विंशतिवर्षाणि । शुमध्यानं ध्यायन स्मरन् पश्चपरमेष्ठिनम् ॥ 184 ॥ सौधर्मप्रथमकल्पे समाधिमरणेन स मृतः सन् । चतुःपल्यायुत्रिदशो जातोऽरुणक्रीडितविमाने ॥ 185 ॥ ततो गौतमस्वामी वीरजिनं प्रणम्य भन्या । पृच्छति तेतलीपितृभाविगतिं भविकबोधार्थम् ॥ 186 / / कथयति जिनो गौतम ! च्युतस्ततस्तेतलीपितृत्रिदशः । भित्त्वा कर्मप्रन्थि लप्स्यते शाश्वतं सौख्यम् ॥ 18 ॥ श्रुत्वा तेतलीपितृचरितं श्रीचार्यजम्बूमुनिवृषभः । वैराग्यमावितात्मा प्रणमति सुधर्मगणधारिणम् ॥ 188 / / इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं श्रीतेतलीपितुः । / 186 ॥ दश श्रावकाश्चैते वीरजिनेन्द्रस्य शासने भणिताः । अक्षुब्धाः सुरासुरनरतिर्यग्योरोपसर्गः ॥ 160 ॥ सर्वे दृढसम्यक्त्वाः परिपालितविंशतिवर्षगृहधर्माः । सौधर्मप्रथमकरूपे महर्डिकाः सुरवरा जाताः॥ 191 / / च्युत्वा ततः सर्वे महाविदहे लब्धशुद्धकलाः । लम्ध्वा केवलश्रियं सेत्स्यन्ति विगतकर्माणः ॥ 192 ॥ एतेषां श्राद्धानां चरितं shrutvaa''ryjmbuumuniH| समभावभावितात्मा धर्मे परा Jain Education inte For Private Personel Use Only alaw.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ श्री दशम उद्धासा vrssmaandeshnaa| // 86 // महाविदेहम्मि लद्धसुद्धकुला । लहिऊण केवलसिरिं, सिज्झिस्संती विगयकम्मा ॥ 192 ॥ एएसिं सट्टाणं, चरिमं सोऊण अजंबुमुखी । समभावभाविअप्पा, धम्मम्मि परायणो जामो ॥ 193 ॥ दससड्डाणं चरिश्र, पढेइ निसुणेइ जो सया गुणै । सो सव्वपावमुक्को, लहेइ भैरेण सिवसुक्खं ॥ 164 / / दससड्डाणं चरिश्र, इह परमं मंगलं मुणेअव्वं । सवणेऽवि जस्स विउलं, भवाणं मगलं होइ ॥ 165 ॥ उस्सुत्चाई जं किंचि, दूसणं इह हविज तं सव्वं । सोहंतु सुमहरा खलु, अणभिनिवेसी अमछरियो ॥ 196 ॥ तवगणगयणदिणिंदा, जुगपवरा सोम्सुण्द्र्मुर्न्निदा। जेसि जयम्मि भज वि, जसपडहो विजए सजो ॥ 197 ॥ तत्तो भैसयनिहिणो, मुणिसुंदरसारिणो जुगपहाणा । सतिगरत्थवणणं, मारी विशिवारिमा बेहिं ॥ 198 ॥ असि सया सहस्सा-भिहाणविरुदं परिप्फुरद ( इति पाठान्तरम् ) / ततो तिहुणचंदा, सिरिजयचंदा ग(गु)णे मुणियरिंदा । सामसरस्सइविरुदं, संपत्वं जेहिं वायम्मि ॥ 166 ॥ सिरिरयणसेहरक्खा, गुरुणो गुणस्यणसेहरा यणो जातः ॥ 193 ॥ दशश्राद्धानां चरितं पठति निशृणोति यः सदा गणयति । स सर्वपापमुक्तो लभतेऽचिरेण शिवसौख्यम् ॥ 194 ॥ दशश्राद्धानां चरितमिह परमं मङ्गलं ज्ञातव्यम् । श्रवणेऽपि यस्य विपुलं भव्यानां मङ्गलं भवति । / 195 ॥ उत्सूत्रादि यत्किश्चिहूषणमिह भवेत्तत्सर्वम् । शोधयन्तु श्रुतधराः खल्वनभिनिवेशिनोऽमत्सरिणः ॥ 166 ॥ तपगणगगनदिनेन्द्रा युगप्रवराः सोमसुन्दरमुनीन्द्राः । येषां जगत्यद्यापि यशःपटहो विद्यते सनः । 197 ॥ ततोऽतिशयनिधयो मुनिसुन्दरसूरयो युगप्रधानाः । शान्तिकरस्तवनेन मारी विनिवारिता यैः ॥ 198 ॥ येषां सदा सहस्राभिधानविरुवं परिस्फुरति (इति पाठान्तरम् ) / ततत्रिभुवनचन्द्राः श्रीजयचन्द्रा ग (गुणे मुनिवरेन्द्राः । श्यामसरस्वतीविरुदं संप्राप्तं यैर्वादे ॥ 169 ॥ श्रीरत्नशेखराख्या गुरवो गुणरत्न ॥ 86 ॥ Jain Education in For Private Personal Use Only inelibrary.org Page #179 -------------------------------------------------------------------------- ________________ tatto / सङ्कविहिपमुहगंथा, रहमा नाणाविहा जेहिं ॥ 20 ॥ सोहग्गसिरीपवरा, सिरिलच्छीसायरा तो जाया । जेसि मुणीसराणं, महिमं को वण्णिउं तरई ॥ 201 ॥ तप्पट्टपुन्वपब्वय-दिप्पंतदिणेसरा जुगप्पवरा । सिरिसुमैसाहुसरी-सरा य गुरुणो जयंति जए ॥ 202 ॥ सोहग्गजुग्गविजा-किरिआसंविग्गयापहाणेहिं । मूरिगुणेहिं सरिसो, जेसि न हुदीसए अन्नो ॥ 203 / / तप्पट्टे गणवैयो, गुरुणो सिरिहेमविमलसूरिंदा । संपइ जयंति गुरुगुण-संजुत्ता विस्सुमा लोए ॥ 204 ॥ | सिरिजिणहरिसमुणीसा, पंडिअसिरसेहरा विणेअवरा । जणहरिसं जणयंता, तेसिं जाया निश्रगुणेहिं ॥ 205 ॥ तेसिं महामुखीणं, उवमाणं कह समेह सुरसूरी । चउवीसं मुणियो जं, जेसिं विबुहाहिवा जाया ॥ 206 ॥ तेसिं सीसवयंसा, वायंगणवाइलद्धसुद्धजसा । सिरिसाहुविजयविबुहा, जयंति जयजणिअपडिबोहा । / 207 ॥ तं तेसिं पुजाणं, माहप्पमणुत्तरं शेखरास्ततः । श्राद्धविधिप्रमुखग्रन्था रचिता. नानाविधा यैः ॥ 20 ॥ सौभाग्यश्रीप्रवराः श्रीलक्ष्मीसागरास्ततो जाताः । येषां । मुनीश्वराणां महिमानं को वर्णयितुं तरति ( शक्नोति ) ? ॥ 201 ॥ तत्पट्टपूर्वपर्वतदीप्यमानदिनेश्वरा युगप्रवराः । श्रीसुमतिसाधुसूरीश्वराश्व गुरवो जयन्ति जगति ॥ 202 ॥ सौभाग्ययुग्यविद्याक्रियासविग्नताप्रधानैः । सूरिगुणैः सदृशो येषां न हि दृश्यतेऽन्यः ॥ 203 ॥ तत्पट्टे गणपतयो गुरवः श्रीहेमविमलसूरीन्द्राः । सम्प्रति जयन्ति गुरुगुणसंयुक्ता विश्रुता लोके ॥ 204 ॥ श्रीजिनहर्षमुनीशाः पण्डितशिरःशेखरा विनेय्व्राः। जनहर्षे जनयन्तस्तेषां जाता निजगुणैः । / 205 / / तेषां महामुनीनामुपमानं कथं समेति सुरसूरिः । चतुर्विशतिर्मुनयो यद्येषां विबुधाधिपा जाताः । / 206 ॥ तेषां शिष्यावतंसा वादाङ्गणवादिलब्धशुद्धयशसः । श्रीसाधुविजयविबुधा जयन्ति जगज्जनितप्रतिबोधाः ॥ 207 ॥ तत्तेषां पूज्यानां माहात्म्यमनुत्तरं परिस्फुरति । अस्मादृशा जडा Jain Education int o nal For Private Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ भी वर्षमान दशम उन्नास्। deshnaa। परिप्फुरई । अम्हारिसा जडा जं, कुणंति हरिसं निभवएहिं ॥ 20 ॥ सुहवद्धणेण तेसिं, सीसवयंसेण अप्प्मिएन्न्। सिरिवद्धमाबदेसण-गंथो विहिमो हिभट्ठाए ॥ 206 ॥ पनरसवावमम्मी, भद्दवयकिण्हतेरसीदिवसे । सुहवारिरिक्खजोए, विहिनी गंथो पवित्थरभो ॥ 210 ॥ श्रीमन्नन्दिलगोत्रमण्डनमणिः श्रीराजमवाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ 211 ॥ यत्कुर्वन्ति हर्ष निजव्रतैः ॥ 208 ॥ शुभवर्धनेन तेषां शिष्यावतंसेनाल्पमतिकेन । श्रीवर्धमानदेशनामन्थो विहितो हितार्थाय ॥ 20 ॥ पञ्चदशद्वापश्चाशति (1552) भाद्रपदकृष्ण त्रयोदशीदिवसे । शुभवार ऋक्षयोगे विहिती प्रन्थ: प्रविस्तरतः ॥ 21 ॥ इति श्रीतपागच्छाधिराजपरमगुरुश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरत्नशेखरसूरिश्रीलक्ष्मीसागरसूरिश्रीसुमतिसाधुरारिपट्टालङ्करणसम्प्रतिमानविजयमानपरमगुरुश्रीहेमविमलमूरिविजयमानराज्ये श्रीमालकुलकमलकलहंसमालवाधिपश्रीखलचीश्रीगयासदीननृपकोशाधिकारिलघुशालिभद्रविरुदधारिश्रीजावडाभ्यर्थनया पण्डितप्रकाण्डमण्डलीशिरोमणि paM0श्रीसाधुविजयगणिशिष्याणुना paM0शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रावकप्रतिबोधो नाम दशम उल्लासः । / ॥ इति श्रीवर्धमानदेशना समाप्ता । ॥ 7 ॥ JanEducation int For Private & Personal use only Plainelibrary.org