________________
जेणं, मरिस्ससी सत्तमे दिवसे ॥ १४१ ॥ रयणप्पहपुहवीए, नरयावासम्मि लोलुए तत्तो। होही तं नेहमओ, चुलसीइ. सहस्सवारिसाऊ ॥ १४२ ॥ निअबल्लहवयणामो, भयभीत्रा रेवई तहिं जाया। गंतूण तो तुरिमं, निगेहं सा विचिंतेई ॥१४३॥ महसयगो धम्माओ, णिो मए एरिसं अवज्झाणं । हा! केण कुमारेणं, मारिजिस्सामि भयभीमा १ ॥ १४३ ।। अट्टज्झाणे पडिया, सत्तमदिवसम्मि अलसरोगेण । मरिऊण पढमनरए,सा दूसहवेअणं सहई ॥ १४५॥ यत उक्तम्--- निच्चंधयारतमसा, ववगयगहचंदसरनक्खत्ता । नरया अणंतविणा, अणिद्वसदाइविसया य ॥ १४६ ॥ संपुण्णचंदवयणो, वीरजिणो तत्थ तम्मि समयम्मि । पत्तो सेणिराय-प्पमुहजणो सुणइ उवएसं ॥१४७॥ धम्मोवएसमेनं, सोऊणं सेणिअप्पमुहलोप्रा । नमिऊण जिणवरिंद, निअनिअठाणं गया सब्वे ।। १४८॥ सिरिवीरजिणवरिंदो, सिरिगोप्रमगणहरं अलसामयेन येन मरिष्यसि सप्तमे दिवसे ॥ १४१ ॥ रत्नप्रभापृथिव्यां नरकावासे लोलुके ततः । भविष्यसि त्वं नैरयिकश्चतुरशीतिसहस्रवर्षायुः॥ १४२ ॥ निजवल्लभवचनात् भयभीता रेवती तत्र जाता । गत्वा ततस्त्वरित निजगेहं सा विचिन्तयति ॥१४॥ महाशतको धर्मात् नीतो मयेदृशमपध्यानम् । हा ! केन कुमारेण मारयिध्ये भयभीता ? ।। १४४ ॥ आर्तध्याने पतिता सप्तमदिवसेऽलसरोगेण । मृत्वा प्रथमनरके सा दुःसहवेदनां सहते ॥ १४५ ॥ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः । नरका अनन्तवेदना अनिष्टशब्दादिविषयाश्च ॥ १४६ ।। संपूर्णचन्द्रवदनो वीरजिनस्तत्र तस्मिन् समये । प्राप्तः श्रेणिकराजप्रमुखजन: शृणोत्युपदेशम् ॥ १४७॥ धर्मोपदेशमेतं श्रुत्वा श्रेणिकप्रमुखलोकाः । नत्वा जिनवरेन्द्र निजनिजस्थानं गताः सर्वे ।। १४८ ॥
१ विसूचिकाव्याधिना.
Jan Education Intallonal
For Privat p
anuse only
www.jainelibrary.org