________________
अष्टम उल्लास:।
वर्धमानदेशना।
इमं भणइ । गोश्रम ! रायगिहम्मी, महसयगो सावनो अस्थि ॥ १४६ ॥ तेणोवासगपडिमा-तवं कुणंतेण खीणदेहेण । ममं सरतेणऽहुणा, धनेणं अणसणं गहिरं ॥ १५॥ मोहुप्पायगकामु-दीवगवयणेहि खोहिओ संतो । सो रेवइभजाए, धम्मज्झाणाउ ण हु चलिओ ॥ १५१ ॥ एवं बिइमं तह, वारं सा साहए जया मत्ता । रुद्रुण तेण एवं, पसाहिआ सा इमं तदा ॥ १५२ ॥ सत्तमदिवसम्मि तुम, रे दुढे अलसवाहिणा मरिउं । रयणप्पहपुढवीए, अइदुहिओ नारो होही ॥१५३ ।। गोश्रम ! एरिसवयणं, वुत्तुं जुत्तं न होइ एअस्स । सवजयजीववग्गे, खमाविए अणसणे गहिए।१५४॥ सच्चं पि तं न सच्चं, जं परपीडाकरं हवइ लोए । सच्चं तं चिन भण्णइ, जं सवहिनं पिअं तत्थं ॥ १५५ ॥ यत उक्तम्
प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् ॥ १५६ ॥ वयणेणं जेण परो, श्रीवीरजिनवरेन्द्रः श्रीगौतमगणधरमिदं भणति । गौतम ! राजगृहे महाशतकः श्रावकोऽस्ति ।। १४९ ।। तेनोपासकप्रतिमातपः कुर्वता क्षीणदेहेन । मम स्मरताऽधुना धन्येनानशनं गृहीतम् ॥ १५० ॥ मोहोत्पादककामोद्दीपकवचनैः क्षोभितः सन् । स रेवतीभार्यया धर्मध्यानान्न हि चलितः ॥ १५१ ॥ एवं द्वितीय तृतीयं वारं सा कथयति यदा मत्ता । रुष्टेन तेनैवं कथिता सेदं तदा ॥ १५२ ॥ सप्तमदिवसे त्वं रे दुष्ट ! अलसव्याधिना मृत्वा । रत्नप्रभापृथिव्यामतिदुःखितो नारको भविष्यसि ॥ १५३ ॥ गौतम ! ईदृशवचनं वक्तुं युक्तं न भवत्येतस्य । सर्वजगजीववर्गे क्षामितेऽनशने गृहीते ।।१५४॥ सत्यमपि तन्न सत्यं यत्परपीडाकर भवति लोके । सत्यं तदेव भण्यते यत्सर्वहितं प्रियं तथ्यम् ॥ १५५ ।।
॥६३॥
Jain Education
For Private Porn Use Only
Paww.jainelibrary.org