SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ है। दमिजइ अवितहेण जिनवग्गो । तं तं वञ्जरिपब्ब, कयावि धम्मस्थिणा णेव ॥ १५७ ॥ यत उक्तम् जेण परो मिजइ, पाणिवहो होइ जेण भणिएण । अप्पा पडइ किलेसे, तं ण हु जंपति गीयत्था ॥ १५८॥ तथा दशवकालिके-मुहुत्तदुक्खाउ हवंति कंटया, मनोमया ते उ तम्रो सुउद्धरा । वाया दुरुत्वाणि दुरुद्धराणि, वेराणुबंधीणि महब्भयाणि ॥ १५ ॥ गंतूण तो गोअम!, तं समणोवासगं महासयगं । साहसु तुम इमं सो, जह तं पालोपए पावं ॥१६० ॥ सिरिगोश्रमो महप्पा, तह त्ति काऊण वीरजिणवयणं । रायगिहे नयरम्मि अ, संपत्तो पोसहागारे ॥१६१॥ तमयंतं ददृणं, महसयगो हरिसपुलइअसरीरो । वंदणनमंसणासण-दाणाइ कुणेइ भावेणं ॥ १६२ ।। भयवं पि इंदभूई, साहइ. महसयग सावयवयंस !। वीरजियो गयविजिणो, कहेइ समुहेण इन वयणं ।। १६३ ।। परपीडायरवयणं, वयंति णो अण वचनेन येन परो दूयतेऽपितथेन जीववर्गः । तत्तत् कथनीयं कदापि धर्मार्थिना नैव ।। १५७ ।। येन परो दूयते प्राणिवधो भवति येन भणितेन । आत्मा पतति क्लेशे तन्न हि जल्पन्ति गीतार्थाः ॥ १५८॥ मुहूर्त्तदुःखा भवन्ति कण्टका अयोमयास्ते तु ततः सूद्धराः । वाचा दुरुक्तानि दुरुद्धराणि वैरानुबन्धीनि महाभयानि ॥ १५६॥ गत्वा ततो गौतम ! तं श्रमणोपासक महाशतकम् । कथय त्वमिदं स यथा तदालोचयति पापम् ॥ १६ ॥ श्रीगौतमो महात्मा तथेति कृत्वा वीरजिनवचनम् । राजगृहे नगरे च संप्राप्तः पौषधागारे ॥ १६१ ॥ तमायान्तं दृष्ट्वा महाशतको हर्षपुलकित. शरीरः । वन्दननमस्यनासनदानादि करोति भावेन ॥ १६२ ॥ भगवानपीन्द्रभूतिः कथयति महाशतक ! श्रावकावतंस !। Jan Education inte For Private para Use Only Einbrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy