SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानदेशना । ॥ ६४ ॥ 1039K+K+-* Jain Education Inte स कए संतो । सङ्ग्रावि रेवईए, सव्वं पि तए जहा भाणअं || १६४ || आलो असू तं मिच्छा - दुकडयं देसु सव्वपच्छित्ते । गुरुदत्तं पितवं तह, कुसु तत्तो महासयग ! ।। १६५ ।। यत उक्तं श्री उपदेशमालायाम् । पागडि सब्वसन्नो, गुरुपामूलम्मि लहइ साहुपयं । अविसुद्धस्स न वडइ, गुणसेढी तत्चित्रा ठाइ ॥ १६६ ॥ इ गोश्रमेण भणिश्रं, तह त्ति काऊख सो महासत्तो । आलोअए खमावइ, पच्छित्ततवं कुणइ सम्मं ॥ १६७ ॥ सिरिइंदभूई भयवं, सामिसगासम्मि झत्ति संपत्ती । देवगणसंपरिवुडो, अन्नत्थ जिणो सोसरियो ॥ १६८ ॥ अह गिहिधम्मं सम्म, काऊणं सोऽवि वीसवारसाई । सब्बाओ पडिमाओ, पडिपालि सुद्धभावेण । १६९ ।। इगमासमणसणं, पारिश्र संलेहणं च काऊ । वहंतो सुहझाणे, समरंतो पंचपरमिट्ठ ॥ १७० ॥ सुहपरिणामेण मत्रो, महसयगो पढमदेवलोगम्मि । वीरजिनो गतवृजिनः कथयति स्वमुखेनेति वचनम् ।। १६३ || परपीडाकरवचनं वदन्ति नोऽनशने कृते सन्तः । (हे ) श्राद्ध ! अ रेवत्याः सर्वमपि त्वया यथा भणितम् ॥ १६४ ॥ झालोचय तत् मिथ्यादुष्कृतं दत्स्व सर्वप्रायश्चित्ते । गुरुदत्तमपि तपस्तथा कुरु ततो महाशतक ! ॥ १६९ ॥ प्रकटितसर्वशल्यो गुरुपादमूले लभते साधुपदम् । अविशुद्धस्य न वर्धते गुणश्रेणिस्तावती तिष्ठति || १६६ ।। इति गौतमेन भणितं तथेति कृत्वा स महासत्त्वः | आलोचयति क्षामयति प्रायश्चित्ततपः करोति सम्यक् ॥ १६७ ॥ श्रीइन्द्रभूतिर्भगवान् स्वामिसकाशे झटिति संप्राप्तः । देवगणसंपरिवृतोऽन्यत्र जिनः समवसृतः ॥ १६८ ॥ अथ गृहिधर्म सम्यक्कृत्वा सोऽपि वंशवर्षाणि । सर्वाः प्रतिमाः प्रतिपाल्य शुद्धभावेन ॥ १६६ ॥ एकमासमनशनेन पारयित्वा संलेखनां च कृत्वा । वर्तमानः शुभध्याने For Private & Personal Use Only अष्टम उल्लासः । ॥ ६४ ॥ www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy