SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ नवम उखासः। वर्धमानदेशना। सत्तं । अणंतदुक्खस्स हवेउ मूलं, तं चेत्र सत्तं करुणाविउत्तं ॥११॥ तो कि जो पकुणेह सत्तं, कद्वेऽवि णो मुंचइ नितए । हिअं परेसिं च हवेइ सो दु, भीमुच देवाण वि माणणिजो ॥ १२ ॥ इहेव दीवे कमलाभिहाणे, पुरम्मि राया हरिवाहणोऽथि । भजाऽणवजा चित्र मालई से, सत्ताहिओ सिं तणुप्रो अ भीमो ॥ १३ ॥ अहऽनया भीमकुमारो सो, वणम्मि पत्तो कुसुमाकरम्मि । धम्मं सुणित्ता अरविंदसाहु-पासम्मि सम्म पडिवजए अ॥१४॥ कावालिओ कोऽवि कुमारगेहे, गंतूण किच्चा विअणं कयाई । मुत्तूणमग्गे फलपुप्फयाई, भीम कुमारं इह विनवेइ ।। १५ ।। मए जयक्खोहकरीइ पुव्व-सेवा कया बारस वच्छराई । विजाइ ता किण्हचउद्दसीए, साहेउमिच्छमि कुमार ! तं च ॥ १६ ॥ तो तुम सबजणावयार-परायणो उत्तरसाहगो मे हवेसु तत्थेव कुमार ! विजा, सिज्झेइ सत्त्रम् । अनन्तदुःखस्य भवेन्मूलं तदेव सत्त्वं करुणावियुक्तम् ॥ ११ ॥ ततः कृपां यः प्रकरोति सत्त्वं कष्टेऽपि नो मुश्चति चिन्तयेच्च । हितं परेषां च भवेत्स हि भीम इव देवानामपि माननीयः ।। १२ ॥ इहैव द्वीपे कमलाभिधाने पुरे राजा हरिवाहनोऽस्ति । भार्याऽनवद्या चैव मालती तस्य सत्त्वाधिकस्तयोस्तनुजश्च भीमः ॥१३॥ अथान्यदा भीमकुमारकः स वने प्राप्तः कुसुमाकरे । धर्म श्रुत्वाऽरविन्दसाधुपाचे सम्यक् प्रतिपद्यते च ॥ १४ ॥ कापालिकः कोऽपि कुमारगेहे गत्वा कृत्वा विजनं कदाचित् । मुक्त्वाऽमे फलपुष्पाणि भीमं कुमारमिति विज्ञपयति ॥ १५ ॥ मया जगत्क्षोभकर्याः पूर्वसेवा कृता द्वादश वर्षाणि । विद्यायास्ततः कृष्णचतुर्दश्यां साधयितुमिच्छामि कुमार ! तां च ॥ १६ ॥ ततस्त्वं सर्वजनोपकार Jain Education in For Private Personal Use Only inlibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy