________________
इड्डीउ अणेगहा उ ॥४॥ पाणप्पिा अस्सिणिणामधिज्जा, तस्सऽस्थि लजाविणयाइसज्जा। विक्खायकित्ती सकुडंबमुक्खो, मुंजेइ सुक्खाइ विसुद्धपवखो ॥ ५॥ एअम्मि काले सिरिवद्धमाणो, सावस्थिणामे गयरम्मि पत्तो। से वंदगात्थं जिसतुगुत्ता-वईमुहो तत्थ गो अलोओ ॥ ६ ॥ सोऊण गाहावइनंदिखीपिमा, जिणागमं हट्ठमणो सहिं गो। महामहेणं । नमिऊण तं जिणं, धम्मोवएसं निसुणेइ भावो॥७॥ सया सुपवा विसयप्पसत्ता, विवेअचत्ता तिरि दुहत्ता । जं नारया दूसहवेमणत्ता, धम्मुञ्जमं तेण कुणेह सत्ता!॥८ | धम्माउ रम्मा विसयाभिसंगा, दिब्बा य इड्डी तिमसासुराणं । जयम्मि कित्ती निदेहसत्ती, हवेउ जीवेसु जिणिंदमत्ती ।।६। तस्सेव धम्मस्स रहस्सभूत्रा, विआहिया जीवदया जिणेहिं । तं चेव काऊण जिआ अणंता, गया गमिस्संति अति मुक्खं ॥ १० ॥ तपालणे कारणमेगमेश्र, पसाडि सव्वविऊहि कनकानां व्याजवाणिज्यभूमिषु गतं पृथगस्ति । तस्यैव चत्वारि तु गोकुलान्यन्या ऋद्धयोऽनेकधास्तु ॥ ४ ॥प्राणप्रियाऽश्विनीनामधेया तस्यास्ति लज्जाविनयादिसज्जा । विख्यातकीर्तिः स कुटुम्बमुख्यो भुनक्ति सौख्यानि विशुद्धपक्षः ||५|| एतस्मिन् काले श्रीवर्धमानः थावस्तिनानि नगरे प्राप्तः । तस्य वन्दनार्थ जितशत्रुगोत्रापति(पृथ्वीपति )मुखस्तत्र गतश्च लोकः ॥६॥ श्रुत्वा गाथापतिनन्दिनीप्रियो जिनागमं दृष्टमनास्तत्र गतः । महामहेन नत्वा तं जिनं धर्मोपदेशं निशृणोति भावतः ॥ ७॥ सदा सुपर्वाणो विषयप्रसक्ता * विवेकत्यक्तास्तियश्चो दुःखार्ताः । यन्नारका दुस्सहवेदनार्ता धर्मोद्यमं तेन कुरुत सत्त्वाः!॥८॥धर्माद्रम्या विषयाभिष्वङ्गा दिव्याश्च ऋद्धयनिशाऽसुराणाम् । जगति कीर्तिर्निजदेहशक्तिर्मवेज्जीवेषु जिनेन्द्रभक्तिः ॥ ६॥ तस्यैव धर्मस्य रहस्यभूता व्याख्याता जीवदया जिनैः | a चैव कृत्वा जीवा अनन्ता गता गमिष्यन्ति च यान्ति मोक्षम् ।। १०॥ तत्पालने कारणमेकमेतत्कथितं सर्वविद्भिः
Jan Education inte
For Private Personal Use Only
ainelibrary.org