________________
श्री
वर्धमान
श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात्पुण्यैकपाथोनिधिः ॥ १७ ॥ ॥ इति श्रीवर्द्धमानदेशनायां पं० शुभवर्धनगणिप्रणीतायां महाशतकश्रावकप्रतिबोधो
नामाष्टमोल्लास समाप्तः ॥
नवम उल्लास:।
देशना।
॥ अथ नवम उल्लासः॥
समग्गसिद्धतसमुद्दपारो, सुहम्मसामी गणहारिसेहरो। भयंतजंबूपुरोऽह नंदिणी-पिनस्स सव्वं चरिअं पसाहए ॥१॥ सावत्थि णाम णयरी समत्थ-वत्थुप्पसस्था इह भारहेऽस्थि । चेईहरं कुट्ठयणामधिज्जं, तत्थथि सव्वंगगुणोक्वेअं ॥ २॥ इहेच विच्छिन्नबलो महज्जुई, कुणेइ रज्जं जिअसत्तुभूबई । जयम्मि विक्खायजसो गुणायरो, महड्डियो तस्थ य नंदिणीपिया ।। ३ ॥ कोडीचउकं कणयाण वाय-वाणिज्जभूमीसु गयं पुढोऽस्थि । तस्सेव चत्तारि उ गोउलाई, अनाउ
समप्रसिद्धान्तसमुद्रपारगः सुधर्मस्वामी गणधारिशेखरः । भगवज्जम्बूपुरतोऽथ नन्दिनीप्रियस्य सर्व परित्रं कथयति ॥ १ ॥ भावस्तिर्नाम नगरी समस्तवस्तुप्रशस्तेह भारतेऽस्ति । चैत्यगृहं कोष्ठकनामधेयं तत्रास्ति सर्वाङ्गगुणोपपेतम् ॥२॥ इहैव विस्तीर्णबलो महाद्युतिः करोति राज्यं जितशत्रुभूपतिः । जगति विख्यातयशा गुणाकरो महर्द्धिकस्तत्र च नन्दिनीप्रियः ॥३॥ कोटिचतुष्कं
॥६५॥
Jain Education
For Private Personal Use Only
Mww.jainelibrary.org