SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अरुणवयंसविमाणे, चउपलिभाऊ सुरो जाभो ॥ १७१ ॥ सो दिब्वनाडयविहि, पिच्छंतो अच्छराहि विलसंतो। इच्छाए विहरतो, भुजह विविहाइ सुक्खाई ॥ १७२ ॥ यत उक्तम् देवाण देवलोए, जं सुक्खं तं नरो सुभणियो वि । न भणइ वाससएण वि, जस्स वि जीहासयं हुजा ॥ १७३ ।। सिरिइंदभूहगणहर-पुट्ठो सिरिवद्धमाणजिणचंदो । साहेइ महासयगा-मरभाविगई च मुक्खगई ॥१७४ ॥ गोभम ! महसयगसुरो, चइऊण तो विदेहवासम्मि। केवलनाणमणंत, लध्धूणं सिवपयं लहिही ॥१७५॥ इम महसयगसुसावय-चरिमं सोऊण भवविरत्तमणो । जंबू कुणेइ सम्म, धम्मं सिवसाहगं सुहयं ॥ १७६ ॥ इन सिरिलच्छीसायर-सूरीसरसाधुविजयसीसेण । सुइवद्धणेण लिहिलं, चरिमं महसयगसड्ढस्स ।। १७७ ॥ श्रीमनन्दिलगोत्रमण्डनमाणः श्रीराजमल्लाङ्गजा, स्मरन् पञ्चपरमेष्ठिनम् ।। १७० ।। शुभपरिणामेन मृतो महाशतकः प्रथमदेवलोके । अरुणावतंसविमाने चतुःपल्यायुः सुरो जातः ॥ १७१ ॥ स दिव्यनाटकविधि पश्यन्नप्सरोभिर्विलसन् । इच्छया विहरन् भुनक्ति विविधानि सौख्यानि ।। १७२ ॥ देवानां देवलोके यत्सौख्यं तन्नरः सुभणितोऽपि । न भणति वासशतेनापि यस्यापि जिलाशतं भवेत् ।। १७३ ।। श्रीइन्द्रभूतिगणधरपृष्टः श्रीवर्धमानजिनचन्द्रः । कथयति महाशतकामरभाषिगतिं च मोक्षगतिम् ॥ १७४ ।। गौतम ! महाशतकसुरश्युत्वा ततो विदेहवर्षे । केवलज्ञानमनन्तं लब्ध्वा शिवपदं लप्स्यते ॥ १७५ ॥ इति महाशतकसुश्रावकचरितं श्रुत्वा भवविरक्तमनाः । जम्बूः करोति सम्यग्धर्म शिवसाधकं सुखदम् ॥ १७६ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुभिजयशिष्येण । शुभवर्धनेन लिखितं चरितं महाशतकश्राद्धस्य ॥ १७७ ॥ ॥ इत्यष्टमोल्लासः ॥ Jan Edon For Pres Personal use only ainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy