SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ++****++++******+*0+00384 सा मज्झ जहा अज्झा || १७ || परोवयारिकमयेण तेणं, कावालिउत्तं पडिवनमेयं । कयाइ यो सप्पुरिसा जए जं, कुति मंगं परपत्थाए ॥ १८ ॥ समागए तम्मि दिणम्मि मंति-पुतेग वाढं विणिवारिभोऽवि । खग्गं गहिचा रयणीह भीमो, गमो मसायम्मि तम्रो इमागी ।। १९ ।। कावालिओ मंडलमा लिहिता, काऊ पूत्रं इह देवयाए । समुट्ठियो जाव कुमारसीसे, काउं सिहाबंध विधिं विहिन्नू ॥ २० ॥ कावालिअं तं श्रइदुट्टभावं नाऊण तत्तो कुमरो भणेइ । मुणेसु जोईसर ! सत्तमेव, तुमं सिहाबंधविहिं ममेह ।। २२ ।। कुणेसु तत्तो निचकजमेव, चिंता तर यो मह कारिश्रा भो ! । दुट्ठा सुरा वंतरजक्खभूभा, कयाइ णो हुंति पहू ममग्गे || २२ || जोईसरो चितइ एस भीमो, धिट्ठो बलिट्ठो मइमं गरिट्ठो | कहं पगिन्हेमि सिरं इमस्स, न तं विणा होइ सकज्जसिद्धी || २३ || गिन्देमि तत्तो सबलेण चैव, इमस्स हं मत्थयमत्थहेउं । विचिपरायण उत्तरसाधको मे । भव तत्रैव कुमार ! विद्या सिध्यति सा मम यथाऽसाध्या | १७ ॥ परोपकारैकमनसा तेन कापाल्युक्तं प्रतिपन्नमेतत् । कदापि नो सत्पुरुषा जगति यत्कुर्वन्ति भङ्गं परप्रार्थनायाः ॥ १८ ॥ समागते तस्मिन् दिने मन्त्रिपुत्रेण बाढ विनिवारितोऽपि । खङ्गं गृहीत्वा रजन्यां भीमो गतः स्मशाने तत एकाकी ॥ १९ ॥ कापालिको मण्डलमालिख्य कृत्वा पूजामिह देवतायाः । समुत्थितो यावत्कुमारशीर्षे कर्तुं शिखाबन्धविधि विधिज्ञः ॥ २० ॥ कापालिकं तमतिदुष्टभावं ज्ञात्वा ततः कुमारो भणति | जानीहि योगीश्वर ! सत्त्वमेव त्वं शिखाबन्धविधिं ममेह ॥ २१ ॥ कुरुष्व ततो निजकार्यमेव चिन्ता त्वया नो मम कार्या मोः ! | दुष्टाः सुरा व्यन्तरयक्षभूता कदापि नो भवन्ति प्रभवो ममाये || २२ || योगीश्वरश्चिन्तयत्येष भीमो घष्टो बलिष्ठो मतिमान् गरिष्ठः । कथं प्रगृह्णामि शिरोऽमुष्य न तद्विना भवति स्वकार्यसिद्धिः ॥ २३ ॥ गृह्णामि ततः स्वबज्ञेन चैवामुष्याइं १२ Jain Education International For Private & Personal Use Only *****************•»**<→→→← www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy