________________
श्री
| वर्धमानदेशना।
भष्टम उद्धासः।
पमयाणं भत्तारं, विणा सिरी होइ गोव कहावि । गिहनाहेण विणा जह, गेहं पि ण सोहए गुरुमं ॥ १३४ ॥ तत्तो कुणसु पसायं, मुत्तूणं अणसणं महाभाय ! । पंच मणुने भोए, मुंजसु सद्धिं मए णाह! ।। १३५ ।। सग्गापवग्गसुक्खं, दिटुं केण त्थि ? कहसु मह णाह!। हत्थागया य कामा, तो तुमं वंचिोऽसि परं ॥ १३६ ॥ नवजुवणाइँ सद्धि, मए तुमं जइ भइन्ज पण विसए । सग्गापवग्गसुक्खं, इह लोए चेव तुह हवइ ॥ १३७ ॥ इन तीसे वयणाई, ण हु परिआणाई किं पि न सुणेइ । महसयगो अ परं चित्र, धम्मज्झाणं मणे कुणई ॥१३८ ॥ विइयं तइयं वारं, साहइ सा रेवई इमं जाव । ताव महासयगो पुण, सड्ढो रोसाउलो जाओ ॥ १३ ॥ रेवइए सो तीसे, नाऊण दुहगिहं नरयवासं । निमोहिनाणओ तं, इस परुसवएण भासेइ ॥ १४०॥ रे दुट्ठि! किं पि दुर्दु, पावं कम्मं कुणेसि तं चेव । अलसामएण घुकाः । यौवनभावान्मम मदनोऽपि च बाधतेऽधिकम् ॥ १३३ ॥ प्रमदानां भर्तारं विना श्रीभवति नैव कदापि । गृहनाथेन विना यथा गेहमपि न शोभते गुरुकम् ॥ १३४ ।। ततः कुरुष्व प्रसादं मुक्त्वाऽनशनं महाभाग !। पञ्च मनोज्ञान भोगान् भुग्धि साधं मया नाथ ! ॥ १३५ ॥ स्वर्गापवर्गसौख्यं दृष्टं केनास्ति ? कथय मम नाथ !। हस्तागताश्च कामास्ततस्त्वं वञ्चितोऽसि परम् ॥ १३६ ॥ नवयौवनया सार्ध मया त्वं यदि भजेः पञ्च विषयान् । स्वर्गापवर्गसौख्यमिह लोके चैव तव भवेत् ॥ १३७ ॥ इति तस्या वचनानि न खलु परिजानाति किमपि न शृणोति । महाशतकश्च परं चैव धर्मध्यानं मनसि करोति ॥ १३८ ।। द्वितीयं तृतीयं वारं कथयति सा रेवती यावत् । तावन्महाशतकः पुनः श्राद्धो रोषाकुलो जातः ॥ १३९॥ रेवत्याः स तस्या ज्ञात्वा दुःखगृहं नरकवासम् । निजावधिज्ञानतस्तामिति परुषवचसा भाषते ॥ १४०॥रे दुष्टे ! किमपि दुष्टं पापं कर्म करोषि तश्चैव ।
तावन्महाशतक: मुहारातकश्च परं चैव धर्मध्यानं मन व तव भवेत् ॥ १७ ॥ इति
Jain Education in
For Private Personal Use Only
W
inelibrary.org