SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte ******************* व्विक्कारस- पडिमतवं घोरमेस काऊखं । दीसंतधमणिनिअरो, जाओ अइदुब्बलसरीरो ॥ १२६ ॥ निश्रदेहे श्रइखीये, जाए सरिऊण वद्धमाणजिणं । संलेहणं करिता, गिन्दर सो असणं सड्डो ॥ १२७ ॥ मुत्तूण भट्टरुद्दे, से गं आणंद सावगस्सेव । उप्पनमोहिनाणं, सुहझाणं झायमाणस्स ॥ १२८ ॥ एगं सहस्सजोअण - माणं खित्तं मुणेइ पासेइ । पुव्वादाहिणपच्छिम - दिसासु लवणम्मि पत्तेचं ।। १२६ । सो चुल्लं हिमवंतं, उत्तरयो पासए अ जाणे । अहलोए रयणप्पह-लोलुच्चुअनरयवासं च ।। १३० ॥ काऊण मजपासं, सा मत्ता रेवई तथा काले । कामुद्दीनगमोहु-पायगवयणेहि तं भगव ।। १३१ ।। हा पाणनाह ! बल्लह !, किमेरिलं मंडियं तए अज १ । अम्हारिसाय हिश्रए, वहरनिवाश्वमं एवं ॥ १३२ ॥ पुता विविणयजुत्ता, अज वि तुह अस्थि नाह ! अइलहुआ । जुव्वखभावाश्रो मम, मयणो विअ बाहए अहिअं ॥ १३३ ॥ ॥ १२९ ॥ आनन्द इवैकादशप्रतिमातपो घोरमेष कृत्वा । दृश्यमानधमनीनिकरो जातोऽतिदुर्बलशरीरः || १२६ || निजदेद्देऽतिक्षीणे जाते स्मृत्वा वर्धमानजिनम् । संलेखनां कृत्वा गृह्णाति सोऽनशनं श्राद्धः ॥ १२७ ॥ मुक्त्वाऽऽर्त्तरौद्रे तस्य आनन्दश्रावकस्येव | उत्पन्नमवधिज्ञानं शुभध्यानं ध्यायतः ॥ १२८ ॥ एकं सहस्रयोजनमानं क्षेत्रं जानाति पश्यति । पूर्वदक्षिणपश्चिमदितु लवणं प्रत्येकम् ॥ १२९ ॥ स चुनं हिमवन्तमुत्तरतः पश्यति च जानाति । अधोलोके रत्नप्रभा लोलाच्युतनरकावासं च ॥ १३० ॥ कृत्वा मद्यपानं सा मत्ता रेवती तदा काले । कामोद्दीपक मोहोत्पादकवचनैस्तं भणति ॥ १३१ ॥ हा प्राणनाथ! वल्लभ ! किमीदृशं मण्डितं त्वयाऽद्य ? | अस्मादृशानां हृदये वज्रनिपातोपममेतत् ॥ १३२ ॥ पुत्रा अपि विनययुक्ता अद्यापि तव सन्ति नाथ ! तिल For Private & Personal Use Only 9803 **** wjainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy