SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अष्टम उलासः बधेमानदेशना। ॥६१॥ * योपित् , पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥११८॥ तम्हा चइऊण इम, वयं महाभाय! भयसु वरभोए । सद्धिं मए समग्गे, विसयसुहं दुल्लई लोए ॥ ११९ ॥ इअ साहंती निअए, दंसंती हावभावसिंगारे । खिप्पंती अ कडक्खे, चिट्ठइ सा से समीवम्मि ॥ १२० । इस तीसे वयणाई, सिंगारकडक्खहावभावाई। स मुणंतो अविसं पिव, निकंपो चिट्ठए झाणे ॥ १२१ ॥ एवं बीअं तइय, वारं सा रेवई प्रसाहेइ । पुवुत्तरहकहायो, मयणमहामोहजणयाओ | ॥१२२ ॥ तीसे वयणेहि मणं, मणपि न विभेइअं सि धनस्स । अहिप्रयरं सुहझाणे, लग्गं से माणसं तेहिं ।। १२३ ।। यत उक्तम-जिणवयणमुवगयाणं, न हह हिअयाई महिलिमा कावि । णिचंपि जा सरूवा, हविज जा जहणचवला य ॥१२४॥ तं दढचित्तं णाउं, पच्छा सा रेवई गया गेहे । महसयगो पडिमाओ, सव्वाओ कुणइ सुविहीए ।।१२५॥ पाणंदुतस्मात्त्यक्त्वेदं व्रतं महाभाग ! भज वरभोगान् । सार्ध मया समग्रान् विषयसुखं दुर्लभं लोके ॥ ११९॥ इति कथयन्ती निजकान् दर्शयन्ती हावभावशृङ्गारान् । क्षिपन्ती च कटाक्षान् तिष्ठति सा तस्य समीपे ।। १२० ॥ इति तस्या वचनानि शृङ्गारकटाक्षहावभावादीनि । स जानन च विषमिव निष्कम्पस्तिष्ठति ध्याने ॥ १२१ ॥ एवं द्वितीयं तृतीयं वारं सा रेवती कथयति । पूर्वोक्तरहःकथा मदनमहामोहजनकाः ॥ १२२ ॥ तस्या वचनैर्मनो मनागपि न विभेदितं तस्य धन्यस्य । अधिकतरं शुभध्याने लग्नं तस्य मानसं तैः ॥ १२३ ।। जिनवचनमुपगतानां न हरति हृदयानि महिला काऽपि । नित्यमपि या तुरूपा भवेत् या जघनचपला च ॥ १२४ ॥ तं दृढचित्तं ज्ञात्वा पश्चात्सा खेती गता गेहम् । महाशतकः प्रतिमाः सर्वाः करोति सुविधिना H६१॥ For Private Persone Use Only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy