SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मृढ व्व मणम्मि पडिहासि ।। १११ ॥ जस्स कए जिसवग्गो, घोरतवं कुणइ किटकट्ठयरं । तं सव्वं तुह सुक्खं, अस्थि मुहा कुणसि किट्ठतवं ॥ ११२ ॥ अच्चम्भुप्रसोहग्ग-स्सिरीहरामो सुवण्णवण्णाओ। पीणथणसालिणीओ, जत्थ न बढ़ति महिलामो ॥ ११३॥ जत्थ य लहूं नई, गीअं गाणं च मणहरं नस्थि । दिव्या य कामभोगा, खजं पिजं च यो संति ॥ ११४ ।। मुक्खम्मि तम्मि सुक्खं, किमत्थि ? महसयग ! कहसु मह पुरो। जस्स कए एवइ, तबाइकट्ठ कुणसि वाह ! ॥ ११५ ॥ यत उक्तम्जइ नत्थि तत्थ सीम-तिणीउ मणहरपि अंगुवण्णाओ । ता सिद्धिं ति अबंधणं, सुखुमुक्खो न सो मुक्खो ॥११६॥ तथा–सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ।। ११७ ॥ द्विरेष्टवार्षिका |॥ ११० ।। लष्टतरमीदृशं पुनर्विषयसुखं दुर्लभं मुञ्चन् मे । प्रार्थयंश्चालब्धं मूढ इव मनसि प्रतिभासि ॥ १११ ।। यस्य कृते जीव. वर्गो घोरतपः करोति क्लिष्टकष्टतरम् । तत्सर्व तव सौख्यमस्ति मुधा करोषि क्लिष्टतपः ।। ११२ ॥ अत्यद्भुतसौभाग्यश्रीहराः सुवर्णवर्णाः। पीनस्तनशालिन्यो यत्र न वर्तन्ते महिलाः ॥११३।। यत्र च लष्टं नृत्यं गीतं गानं च मनोहरं नास्ति । दिव्याश्च कामभोगाः खाद्यं पेयं च नो सन्ति ।।११४॥ मोक्षे तस्मिन् सौख्यं किमस्ति ? महाशतक! कथय मम पुरतः। यस्य कृत एतावत् तपादिकष्टं करोषि नाथ ! ॥११॥ यदि न सन्ति तत्र सीमन्तिन्यो मनोहरप्रियङ्गवर्णाः। तर्हि सिद्धिरिति च बंधनं सुखमोक्षः न स मोक्षः ॥११६।। षोडशवार्षिकेत्यर्थः । ११ Jan Education Intallonal For Privat p anuse only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy