________________
श्री
अष्टम उद्धासः॥
वर्धमान देशना।
| सुइरं भुत्ताउ पण विसया ॥ १०३ ॥ दाणाइ कयं सुकयं, उद्धरिभा दीणदुत्थिा लोमा। पुत्ता कुडंबभारु-द्धरणसमत्था
य मे जाया ॥ १०४ ॥ अह सावयपडिमतवं, करिजए जइ तया वर होइ । इस चिंतिऊण जिहूँ, पुत्तं ठावेइ गिहमारे *॥ १०५ ॥ पडिलेहि सुपमजिअ, पोसहसालाइ दम्भसंथारे । पडिवजिम जिणधम्मं, पडिमत सो कुणइ सम्मं ॥ १०६ ॥
अह विउलसुरापाणं, काऊणं रेवई मोम्मत्ता । घुम्मंती अलुलंती, विइण्णकेसा य निवडती ॥१०७॥ पोसहसालाइ गया, सिंगारमयाइँ कामजणयाई । मोहुम्मायकराई, वयाइँ साहेइ महसयगं ॥१०८॥ सग्गापवग्गसुक्खं, तुमं समग्गं सया समीहंतो । अइधम्मकम्मतसिओ, कुणेसि महसयग ! जिणधम्मं ॥१०६ ॥ विसयसुहा अन्नयरं, सग्गम्मि सुहं न वट्टए किंचि । तं इहयं बहुप्रयरं, विसयसुहं विजए अज ॥ ११० ॥ लट्ठयरमेरिसं पुण, विसयसुहं दुल्लहं मुअंतो मे । पत्थितो अ अलद्धं, भुक्ताः पञ्च विषयाः ॥१०३॥ दानादि कृतं सुकृतमुध्धृता दीनदुःस्थिता लोकाः। पुत्राः कुटुम्बभारोद्धरणसमर्थाश्च मे जाताः ॥१०४॥ अथ श्रावकप्रतिमातपः क्रियेत यदि तदा वरं भवति । इति चिन्तयित्वा ज्येष्ठं पुत्रं स्थापयति गृहमारे ॥ १०५ ॥ प्रतिलिख्य सुप्रमृज्य पौषधशालायां दर्भसंस्तारे । प्रतिपद्य जिनधर्म प्रतिमातपः स करोति सम्यक् ॥ १०६ ॥ अथ विपुलसुरापानं कृत्वा रेवती मदोन्मत्ता । घूर्णयन्ती च लुठन्ती विकीर्णकेशा च निपतन्ती ॥ १०७ ॥ पौषधशालायां गता शृङ्गारमयानि कामजनकानि । मोहोन्मादकराणि वांसि कथयति महाशतकम् ॥ १०८ ॥ स्वर्गापवर्गसौख्यं त्वं समग्रं सदा समीहमानः । अतिधर्मकर्मतृषितः करोषि महाशतक ! जिनधर्मम् ॥ १०६ ॥ विषयसुखादन्यतरत् स्वर्गे सुखं न वर्तते किञ्चित् । तदिह बहुतरं विषयसुखं विद्यतेऽद्य
॥६
॥
Jan Education in
For Private Porn Use Only
Tiww.jainelibrary.org