SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ वह निअनयरे, अमारिपडई इन दयाए ॥ १५ ॥ भो भो ! सुणेह लोआ !, जो जीववहं करिस्सई कोऽवि । अइयोरो महदंडो, भविस्सई से नरिंदस्स ॥ १६ ॥ इन सोऊणं तीए, निअगोउलवालया इमं भणिमा । हंतूण घेणुवच्छा, आणेवा सया दोऽपि ॥ १७॥ ते गोउलाण वाला, तह त्ति काऊण से वयं तत्तो । गोवच्छा हंतूणं, दुन्नि समपंति पइदिअहं ॥१८॥ अइपिसिअपिंडगिद्धा. विसयविलुद्धा य मञ्जपडिबद्धा। पचिऊण ओसहेहिं, तं मंसं भक्खए एसा ।। 88॥ भक्खंतीए तीए, गोमसं तह सुरं पिवंतीए । अजंतीए भोए, पंचविहे जाह इन कालो ॥ १.०॥ मह महसयगस्स सया, पालंतस्स वि दुवालस वयाई । वेरग्गभावणाए, चउदस वरिसा वइकंता ॥१०१।। पनरसमसमस्संतर-पवट्टमाणस्स तस्स रयणीए । धर्म जागरमाण-स्सेसा चिंता समुप्पन्ना ॥ १०२ ॥ सहमजिआउ अत्था, एवइमामो सुवण्णकोडीओ । संतोसिआ य सयणा, श्रेणिक महाराजो वर्धमानजिनभक्तः । घोषयति निजनगरेऽमारिपटइमिति दयया ॥ ४५ ॥ भो भोः ! शृणुत लोकाः ! यो जीववधं करिष्यति कोऽपि । अतिघोरो महादण्डो भविष्यति तस्य नरेन्द्रस्य ॥६६॥ इति श्रुत्वा तया निजगोकुलपालका इदं भणिताः । हत्वा धेनुवत्सा आनेतव्यो सदा द्वावपि ॥ ९७ ॥ ते गोकुलानां पालास्तथेति कृत्वा तस्या वचस्तत: । गोवत्सौ हत्वा द्वौ समर्पयन्ति प्रतिदिवसम् ।। ९८ ।। अतिपिशितपिण्डगृद्धा विषयविलुब्धा च मद्यप्रतिबद्धा । पक्त्वौषधैस्तन्मांसं भक्षयत्येषा ।। ९९ ॥ भक्षयन्त्यास्तस्या गोमांस तथा सुरां पिबन्त्याः। भुञ्जन्त्या भोगान् पश्चविधान् यातीति कालः ॥१००॥ अथ महाशतकस्य सदा पालयतोऽपि द्वादश व्रतानि | वैराग्यभावनया चतुर्दश वर्षाणि व्यतिक्रान्तानि ॥ १०१॥ पञ्चदशसमाया अन्तरे प्रवर्तमानस्य तस्य रजन्याम् । धर्म जाग्रत एषा चिन्ता समुत्पन्ना ॥ १०२ ॥ स्वयमर्जिता अर्था एतावत्यः सुवर्णकोटयः । संतोषिताश्च स्वजना: सुचिरं Jan Education International For Private Persone Use Only wow.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy