SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अष्टम उद्धासः। वर्धमान देशना। ॥५४॥ पचुअंति मज्झं, सुहेण तासिं सवत्तीणं ॥ ८७॥ तत्तो कमवि उवाय, सत्थग्गिविसाइभं कुणेमि तहा । झत्ति सवत्तीउ जहा, मरति एआउ सव्वाश्रो॥८॥ तत्तो तासि छिद्दे, पेहंतीए विदुचिसाए । गाहावइणीइ तए, रेवइए विसयलुद्धाए ॥८॥ हणिऊण सवचीण, छकं सत्थप्पभोगमो खिप्पं । छकं विसप्पओगा, गहिआमो सवइड्डीओ ।। ६०॥ युग्मम् ।। तं नत्थि किंपि पावं, जए अकिचं च नत्थितं किं पिज कामविसयगिद्धा, लोहंधा नेव कुव्वंति ॥ १॥ अइलोहो अ१ अली २, असुइ ३ साहसं ४ छलं ५ जडया ६ । निस्संसया ७य थीणं, सहावया सत्त दोसाओ ।। ६२ ॥ तत्तो महसयगेणं, सद्धि सा रेवई जहिच्छाए । हरिसेण झुंजमाणी, विहरइ पणविसयसुक्खाई॥ ९३ ॥ पावा पावायारा, पावमई मंसलोलुआ संती । मंसं मजं च तहा, अहोणिसं झुंजए एसा ॥ १४ ॥ समयम्मि तम्मि सेणि-महराया वद्धमाणजिणभत्तो । घोसाविषयसुखं मम विपुलं भवेन्निजवल्लभेन समम् ।। ८६ ॥ एकैकाः कनकानां कोटयो गोकुलानि सर्वाणि । मागच्छन्ति मम सुखेन तासां सपत्नीनाम् ।। ८७ ॥ ततः कमप्युपायं शस्त्रामिविषादिकं करोमि तथा । झटिति सपन्यो यथा म्रियन्त एताः सर्वाः ॥ ८॥ ततस्तासां छिद्राणि प्रेक्षमाणया विद्विष्टचित्तया । गाथापतिन्या तया रेवत्या विषयलुब्धया ॥ ८९ ।। हत्वा सपत्नीनां षट्कं शस्त्रप्रयोगतः क्षिप्रम् । षट्कं विषप्रयोगाद् गृहीताः सर्वर्द्धयः॥ ९॥ तन्नास्ति किमपि पापं जगति अकृत्यं च नास्ति तत्किमपि । यत्कामविषयगृद्धा लोभान्धा नैव कुर्वन्ति ।। ६१ ॥ अतिलोभ १ श्वालीक २ मशुचित्वं ३ साहसं ४ छलं ५ जडता ६ । नृशंसता ७ च स्त्रीणां स्वभावजाः सप्त दोषाः ।।६२ ॥ ततो महाशतकेन सार्घ सा रेवती यथेच्छम् । हर्षेण भुञ्जमाना विहरति पञ्चविषय| सौख्यानि ।। ९३ ॥ पापा पापाचारा पापमतिर्मासलोलुपा सती । मांसं मद्यं च तथाऽहर्निशं भुत एषा ॥९४ ॥ समये तस्मिन् ॥५६॥ Jain Education in For Private Personal Use Only inelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy