SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ गोउलाई, करेइ सो पंचमवयम्मि ॥ ७९ ॥ तेरसमज्जावजं, पच्चक्खइ मेहुणं तया सव्वं । इअरो परिमाणविही, भो आणंदसड व्व ॥ ८० ॥ इअ जिणधम्म सम्म, पडिवजिन पुच्छिऊण पुण पसिणे । नव जीवाइविआरे, लहिऊणं नमिम वीरजिणं ।। ८१॥ अप्पाणं सुकयत्थं, मन्नतो भावणाउ भावतो । महसयगो निअगेह, पत्तो सम्म कुणइ धम्म ॥२॥ मविभहिमभूमिश्राए, वविऊणं सम्मघम्मतरुबीअं । विहरह वीरजिणिंदो, तो इअरम्मि देसम्मि ॥ ८३ ॥ अह से वुड्डा रेवइ, भजा चिंतेह रत्तिसमयम्मि । वणपुप्फ पिव विहलं, हा ! एमं जुब्बणं वयइ ॥ ८४ ॥ महसयगेणं सद्धि, विसयसुहं तेरसम्मि दिवसम्मि । भुजेमि अ समवाए, दुवालसहं सवत्तीणं ॥८५ ॥ जइ सम्बाउ इमाओ, मरंति केण वि तो उवाएणं । विसयसुहं मह विउलं, हविज निअवलहेण समं ॥ ८६ ॥ इक्किका कणयाणं, कोडीओ गोउलाई सम्बाई । अहिद्वादशवतं धर्म प्रपद्यते ॥ ७८ ॥ अष्टसकांस्यसुकाञ्चनकोट्यो मुत्कलाश्च व्यवसाये | अष्टैव गोकुलानि करोति स पञ्चमवते ॥७९|| त्रयोदशभार्यावर्ज प्रत्याख्याति मैथुनं तदा सर्वम् । इतरः परिमाणविधिज्ञेय आनन्दश्राद्ध इव ॥४०॥ इति जिनधर्म सम्यक् प्रतिपद्य पृष्ट्या पुनः प्रश्नान् । नव जीवादिविचारान् लब्ध्वा नत्वा वीरजिनम् ।।८१॥ आत्मानं सुकृतार्थ मन्यमानो भावना भावयन् । महाशतको निजगेहं प्राप्तः सम्यक्करोति धर्मम् ॥२॥ भविकहृदयभूमिकायां उप्त्वा सम्यग्धर्मतरुबीजम् । विहरति वरिजिनेन्द्रस्तत इतरस्मिन् देशे ॥४॥ अथ तस्य वृद्धा रेवती भार्या चिन्तयति रात्रिसमये । वनपुष्पमिव विफलं हा ! एतत् यौवनं ब्रजति ॥ ८४ ॥ महाशतकेन सार्ध विषयसुखं त्रयोदशे दिवसे । भुनज्मि च समवाये द्वादशानां सपत्नीनाम् ॥ ८५ ॥ यदि सर्वा इमा म्रियन्ते केनापि तत उपायेन । Jan Education int onal For Private & Personal use only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy