SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अष्टम उन्नासः। निम्मलं फलं तस्स । मुंजइ मवंतरे तं, पुष्णं साहिजइ जणेहिं ॥७१।। पुण्णायो जाणिजइ, सग्गो सग्गाउ चित्र तहवाणो । वर्धमान अत्ताणं जो मुक्खो, साहिजइ सो धुर्व अस्थि ।। ७२ ।। इन तत्तम्मि निलीणं, चित्तं तह तस्स पुण्णवंतस्स । जह घाइकम्मदेशना । घाओ, जाओ से तक्खणा चेव ।। ७३ ।। मुक्खपडिहारभूत्रं, केवलनाणं समजलं तस्स । पाउन्भूअं तत्तो, देवेहिं समप्पियं लिंग ।। ७४ ।। तत्तो सुरकयकंचण-कमलम्मि असंमो सयलणाणी । उवविट्ठो देवासुर-नरेहि पणओ सुभत्तीए ।। ७५ ॥ ॥ ८॥ समणेणं तेण पुणो, पणो सो धम्मदेसणं कुणई । तं सोऊणं भवा, धम्मम्मि दढायरा जाया ॥ ७६ ॥ भाविति भावणं Hजे, भवसायरतारणेगवरतरणि । केवलनाणं लहिउं, पावंति असंमओ व सिवं ।। ७७॥ इन उवएसं जिणवर-मुहाउ सोऊण जायसंवेगो । महसयगो अदुवालस-वइ धम्म पवजेई ।। ७८ ॥ अट्ठसकंससुकंचण-कोडीमो मुकला य ववसाए । भट्टेव माहात्म्यम् ॥ ७० ॥ इह लोके यो जीवः करोति तपो निर्मल फलं तस्य । भुनक्ति भवान्तरे तत् पुण्यं कथ्यते जनः ॥ १ ॥ पुण्याज्ज्ञायते स्वर्गः स्वर्गाश्चैव तथाऽऽत्मा । धात्मनां यो मोक्षः कथ्यते स ध्रुवमस्ति ।। ७२ ।। इति तत्त्वे निलीनं चित्तं तथा तस्य पुण्यवतः । यथा घातिकर्मघातो ज्ञातस्तस्य तत्क्षणाचैव ॥ ७३ ॥ मोक्षप्रतिहारभूतं केवलज्ञानं समुज्ज्वलं वस्य । प्रादुर्भूतं ततो देवैः समर्पित लिङ्गम् ।। ७४ ॥ ततः सुरकृतकाञ्चनकमलेऽसंमतः सकल ज्ञानी । उपविष्टो देवासुरनरैः प्रणतः सुभक्त्या ।। ७५ ॥ श्रमणेन तेन पुनः प्रणतः स धर्मदेशनां करोति । तां श्रुत्वा भव्या धर्मे दृढतरा जाताः।। ७६॥ भावयन्ति भावना ये भवसागरतारणैकवरतरणीम् । केवलज्ञानं लब्ध्वा प्राप्नुवन्ति असंमत इव शिवम् ॥ ७७ ॥ इत्युपदेशं जिनवरमुखाच्छ्रुत्वा जातसंवेगः । महाशतकश्च ॥५८॥ Jain Education in For Private Personal Use Only ww.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy