SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education In +++*** योऽइदूरम्म । वन्हिपरिवेसमज्झट्ठियं सुझाणुज्जुनं सुहिश्रं ॥ ६३॥ तवमहिमं दहुं से, चमक्कियो नत्थिश्रोऽवि सो समणे । भर्त्ति घरे ण हुवा, अणुरजइ को तवेण भिसं १ ।। ६४ ।। निव्वाणे अणलम्मी, तचो गंतूणऽसंमओ सिग्धं । भूमितल - निहिअसिरओ, पएसु निवडेइ समणस्स || ६५ ॥ मुणिपाएस् निबद्धं, सुदढं घणलोसिंखलं सो । विच्छोडितो चिंतं, पत्तो एरिसं हिश्रए । ६६ ।। समणस्सेअस्स जहा, काभो नहपूरण य हु निबुडो । गहु दड्डो एएणं, अगले म पि तह चेव ।। ६७ ।। अन्नस्स वि मन्नेऽहं तवेण दूरेण जंति विग्धाई । सुक्खाइँ जाइँ लोए, ताई तवेण हवंति ध्रुवं ॥ ६८ ॥ एआरिसं तवं णो, कुर्णति जे हुंति दुक्खिया लोए । पकुणंति घणतवं जे, ते हुंति सुते संपन्ना ॥ ६९ ॥ अहि भवे व कथं, तवं परं जं पयाववं जीवो । पुव्वभवाइन्नस्स हु, तबस्स तं मुणसु माहप्पं ॥ ७० ॥ इह लोए जो जीवो, कुणइ तवं तृणादि तत्र । अनलेन रोममात्रं तपःप्रभावेण न हि तस्य ॥ ६२ ॥ मुनिमेनं पश्यति असंमतः संस्थितोऽतिदूरं । वाह्नपरिवेषमध्यस्थितं सुध्यानोद्यतं सुखितम् ॥ ६३ ॥ तपोमहिमानं दृष्ट्वा तस्य चमत्कृतो नास्तिकोऽपि स स्वमनसि । भक्ति धरति न हि वाऽनुरज्यते कः तपसा भृशम् १ ॥ ६४ ॥ निर्वाणेऽनले ततो गत्वाऽसंमतः शीघ्रम् । भूमितल निहितशिराः पादयोर्निपतति श्रमणस्य ।। ६५ ।। मुनिपादयोर्निबद्धां सुदृढां घनलोह शृङ्खलां स च । विच्छोदयन् चिन्तां प्राप्त एतादृशीं हृदये ॥ ६६ ॥ श्रमणस्यैतस्य यथा कायो नदीपूरेण न हि निब्रुडित: । न हि दुग्ध एतेनानलेन मनागपि तथा चैव ॥ ६७ ॥ अन्यस्यापि मन्येऽहं तपसा दूरेण यान्ति विघ्नाः । सुखानि यानि लोके तानि तपसा भवन्ति ध्रुवम् ॥ ६८ ॥ एतादृशं तपो नो कुर्वन्ति ये भवन्ति दुःखिता लोके । प्रकुर्वन्ति घनतपो ये ते भवन्ति सुतेजः संपन्नाः || ६९ ॥ अस्मिन् भवे नैव कृतं तपः परं यत्प्रतापवान् जीवः । पूर्वभवाचीर्णस्य हि तपसस्तज्जानीहि For Private & Personal Use Only +++*****03->**++****** ww.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy