________________
श्री . वर्षमान देशना।
अष्टम उल्लास:।
॥ ५७॥
अगाहे, तम्मि निबुझुति पायवा सव्वे । कीलासेला य तहा, ण दु बुड्डो सो महासमणो ॥५५॥ अइविम्हिओ जणोहो, दळूण परिट्टि मुणिवरं तं । चिंता तवप्पहावो, एस मुणी जं जले उड्डो ॥५६॥ पूरम्मि पवुत्तम्मी, मुणिणो पासेसु सधनो चेव । आसनवंतरा से, दंसति तवस्स माहप्पं ॥ ५७ ॥ पणमंति तं मुर्णिदं, नयरजणा दिद्रुपच्चया सव्वे । तप्पायरएणावि
हु, सव्वे रोगा विलयमिति ॥ ५८ ।। नस्थिअभावाउ भिसं, तम्मि धरितो मुणीसरेऽणुसयं । चिंतइ असंमो मुणि-तवप्पहै। हावं विलोएमि ॥ ५ ॥ ततो गंतूण वणे, बंधित्ता सिंखलाहि मुणिपाए । पज्जालेइ निसाए, असंमत्रो दारुणं अगणिं ॥६॥
उजालो उ जलंतो, सो अगणी तरुगणे दहतो । पायाहिणीकुणेई, तं साहुं सब्बो चेव ।। ६१ ॥ अन्नं अद्दमण, सव्वं पज्जालिअंतिणाइ तहिं । अणलेण रोममतं, तवप्पहावेण ण हु तस्स ॥ ६२ ॥ मुणिमेणं पिच्छेई, असंमो संठिस्मानद्याः पूरः समुच्छलितः ॥ १४ ॥ पूरजलेऽगाधे तस्मिन्निब्रुडन्ति पादपाः सर्वे । क्रीडाशैलाश्च तथा न हि त्रुडितः स महाश्रमणः ॥ ५५ ॥ अतिविस्मितो जनौधो दृष्ट्वा परिष्ठितं मुनिवरं तम् । चिन्तयति तपःप्रभाव एष मुनिर्यजले ऊर्ध्वः ॥ १६ ॥ पूरे प्रवृत्ते मुनेः पार्थेषु सर्वतश्चैव । आसन्नव्यन्तरास्तस्य दर्शयन्ति तपसो माहात्म्यम् ॥ १७ ॥ प्रणमन्ति तं मुनीन्द्र नगरजना दृष्टप्रत्ययाः सर्वे । तत्पादरजसाऽपि खलु सर्वे रोगा विलयं यन्ति ॥ १८ ॥ नास्तिकभावाभृशं तस्मिन् धरन्मुनीश्वरेऽनुशयम् । चिन्तयत्यसं. मतो मुनितपःप्रभावं विलोकयामि ॥ १६ ॥ ततो गत्वा वने बध्ध्वा शृङ्खलाभिमुनिपादौ । प्रज्वालयति निशायामसंमतो दारुणमग्निम् ।। ६० ॥ उज्ज्वालस्तु ज्वलन् सोऽग्निस्तरुगणं दहश्च । प्रदक्षिणीकरोति तं साधु सर्वतश्चैव ।। ६१॥ अन्यदामना सर्व प्रज्वालितं
*
॥५॥
Jan Education inte
For Private Personal Use Only
aaim.jainelibrary.org