________________
भवंबुणिहिमज्झे । परमत्थुवएसेणं, नित्थारसु मुणिवरिंदाणा ॥ ४७॥ इन पत्थिनो अ तेणं, जइधम्म उवइसेइ सो साहू। अह गिन्हइ पव्वजं, मुत्तिपुरीकुंचिभं कुमरो ॥४८॥ घोरं तवं तवतो, विसुद्धकिरिमाउ सो वि कुणमाणो। खेमपुरुजाणम्मी, चिट्ठइ पडिमाघरो साहू ।। ४९ ॥ अह तम्मि पुरे एगो, घणदुल्ललियो असमयक्खनरो । लोअम्मि जस्स कइमा, होई खो संमयं किं पि ।। ५० ॥ यो ममइ पिमरं यो, मायरमवि भावरं ग य सुगुरुणो । णो देवे महनत्यिम-वायवरोऽसंमभो सो म।। ५१ ॥ ण य जीवे ण य पुण्णं, ण य पावं व णारए ण सिवं । ण हु परलोमं किंची, इह पण भूए विणा इअरं ॥ ५२ ॥ युग्मम् ॥ जयमेसो वायाल-तणेण धणियाइ चेव परिसंतो। देवे गुरू अ धम्म, उत्थावितो धरइ गव्वं ॥ ५३॥ इचो बहि उजाणे, ललिअंगमुखीसरम्मि तम्मि ठिए । सुमहतो हु अकम्हा, नईई पूरो समुच्छलिओ ॥ ५४॥ पूरजलम्मि भवाम्बुनिधिमध्ये । परमार्योपदेशेन निस्तारय मुनिवरेन्द्र ! अधुना ॥ ४७ ॥ इति प्रार्थितश्च तेन यतिधर्ममुपदिशति स साधुः । अथ गृहाति प्रत्रज्यां मुक्तिपुरीकुञ्चिका कुमारः ।। ४८ ॥ घोरं तपस्तपन् विशुद्धक्रियाः सोऽपि कुर्वन् । क्षेमपुरोधाने तिष्ठति प्रतिमाधरः साधुः॥ ४६॥ अथ तस्मिन् पुर एको धनदुर्ललितोऽसंमताख्यनरः । लोके यस्य कदापि भवति नो सम्मतं किमपि ॥१०॥ न मन्यते पितरं नो मातरमपि भ्रातरं न च सुगुरून् । नो देवान्महानास्तिकवादधरोऽसंमतः स च ॥ ११ ॥ न च जीवान च पुण्य न च पापं नैव नारकान शिवम् । न हि परलोकं किञ्चिदिह पञ्च भूतानि विनेतरत् ॥ १२ ॥ जगदेष वाचालत्वेन धनितया चैव धर्षयन् । देवान् गुरूंश्च धर्ममुत्थापयन् धरति गर्वम् ॥ १३ ॥ इतो बहिरुद्याने ललिताङ्गमुनीश्वरे तस्मिन् स्थिते । सुमहान् हि अक
JainEducation International
For Private Personal Use Only
www.jainelibrary.org