________________
श्री
वर्धमान
-देशना ।
।। ५६ ।।
Jain Education In
महमंती । पिच्छावर पुरिसेहिं परं ग दिट्ठाऽगडे तेहिं ॥ ३६ ॥ जाया पुरस्मि वत्ता, एसा नायं निवेण तं वृत्तं । इत्थी - चापावी, इरण्णा बंधिओ मंती ॥ ४० ॥ गिहसव्वस्सं लुटिय, सन्वकुडंबं विडंबियं तस्स । इअ दट्ठूणं कुमरो, ग्रह चित्ते चितए एवं ॥ ४१ ॥ धिद्धी गयावराहो, अमुणितेण निषेण महमंती । ही ही विविध मह - अवराहे थीनिमित्तम्मि ॥ ४२ ॥ धिद्धी ममत्थु जेणं, परइत्थी पत्थिय मए पावा । धिद्धी इमीह जीए, निनदइओ पाडिओ कट्ठे ॥ ४३ ॥ इह दुत्तरगिहवा से, अउ प्परं यो मए वसेव्वं । इत्थीजाले पडियो, मच्छु ब्व को बज्झए इ ॥ ४४ ॥ इश्र चिंतिऊण कुमरो, तमणालाविश्रमिदेव सुचतो । जुवरजं चइऊणं, नयराओ निग्गओ झति ॥ ४५ ॥ एगागी विधरंतो, पिच्छा कत्थवि वणे मुणि कुमरो । तं नंतूर्णं वेग्ग- रंगिभप्पा इमं भगइ || ४६ ॥ वसणभरेणकंतं, मजंतं मं प्रेक्षयति पुरुपैः परं न दृष्टाऽवटे तैः || ३९ ॥ जाता पुरे वार्तेषा ज्ञातं नृपेण तद्वृत्तम् । स्त्रीहत्यापापीति राज्ञा बन्धितो मन्त्री ॥४०॥ गृहसर्वस्वं लुंटित्वा सर्वकुटुम्बं विडम्बितं तस्य । इति दृष्ट्वा कुमारोऽथ चित्ते चिन्तयत्येवम् ॥ ४१ ॥ धिग्धिग्गतापराधोऽजानता नृपेण महामन्त्री | ही ही विडम्बितो ममापराधे स्त्रीनिमित्ते ॥ ४२ ॥ धिग्धिग्मामस्तु येन परस्त्री प्रार्थिता मया पापा । धिग्धिगस्यै ( इमां ) यथा निजदयितः पातितः कष्टे ॥ ४३ ॥ इह दुस्तरगृहवासेऽतः परं न मया वसितव्यम् । स्त्रीजाले पतितो मत्स्य इव को बध्यते नेह ॥ ४४ ॥ इति चिन्तयित्वा कुमारस्तामनालापितामिहैव मुञ्चन् । यौवराज्यं त्वक्त्वा नगरान्निर्गतो ज्ञटिति ॥ ४५ ॥ एकाकी विचरन् प्रेक्ष्य कुत्रापि वने मुनिं कुमारः । तं नत्वा वैराग्यरङ्गितारमेदं भणति ॥ ४६ ॥ व्यसनभरेणाक्रान्तं मज्जन्तं मां
For Private & Personal Use Only
***++COK++****COK+++*CK++CG+K
अष्टम
उन्नासः ।
॥ ५६ ॥
ww.jainelibrary.org