________________
खणं पि सक्कमि णो महाभाग ! | ईसालुओ वई मह, बहिया गंतुं च णो देह ॥ ३१ ॥ परमेगो हि उवाओ, अत्ताणं संगमे अइदुसज्झो । मह गिहुपंते कुवो, इत्थ सुरंग दवावेसु ॥ ३२ ॥ कूवंतरम्मि पुरिसा, ठावेअन्धा तो सुरंगासे । तत्तो कुडंबसद्धि, कलहं काऊण हं झत्ति ॥ ३३ ॥ निवडेमि जाव कूवे, ताच सुरंगामुहडिएहि अहं । कड्डेअव्वा वंचित्र, जणदिहि तक्खणाउ तो॥ ३४ ॥ कूवामओ नीसरिया, झत्ति सुरंगाइ तो कुमारस्स । ललिअंगस्स मिलिस्सं, पुवकयसुकयजोएण ॥३५ ।। भणिऊणि संके, तं मित्तं से विसजिऊणं सा । रमिऊणं उजाणे, संपत्ता निअगिहे सिग्धं ॥ ३६ ॥ कित्तिमकलहं काउं, केणावि अलक्खिया सइवपत्ती । संझाइ अनया सा, जा झंपं देइ कूवम्मी ॥३७ ।। निवडंती चि गहिया, ताव सुरंगानरेहि सा झत्ति । नीश्रा उ कुमारगिहे, कहि कुमरस्स तकालं ॥ ३८ ॥ इत्तो कूवे पडिअं, तं नाऊणं जणाउ भावी ? कुत्र वा ? इति भणति सा हृष्टा ॥३०॥ निःसतुं गेहात् क्षणमपि शक्नोमि नो महाभाग ! । ईर्ष्यालुः पतिर्मम बहिर्गन्तुं च नो ददाति ॥ ३१ ॥ परमेको छुपाय आत्मनोः सङ्गमेऽतिदुःसाध्यः । मम गृहोपान्ते कूपोऽत्र सुरङ्गां दापय ॥ ३२॥ कूपान्तरे पुरुषाः स्थापयितव्यास्ततः सुरङ्गास्ये । ततः कुटुम्बसाध कलहं कृत्वाऽहं झटिति ॥ ३३ ॥ निपतामि यावत् कूपे तावत्सुरङ्गामुखस्थितैरहम् । कर्षितव्या वञ्चयित्वा जनदृष्टिं तत्क्षणात्ततः ।। ३४ ।। कूपानिःमृता झटिति सुरङ्गया ततः कुमारस्य । ललिताङ्गस्य मिलिध्यामि पूर्वकृतसुकृतयोगेन ॥ ३५ ॥ भणित्वा सङ्केतं तं मित्रं तस्य विसृज्य सा । रन्त्वोद्याने संप्राप्ता निजगृहे शीघ्रम् ॥ ३६ ॥ कृत्रिमकलहं कृत्वा केनाप्यलक्षिता सचिवपत्नी । सन्ध्यायामन्यदा सा यावज्झम्पां ददाति कूपे ॥ ३७॥ निपतन्ती चैव गृहीता तावत्सुरङ्गानरैः सा झटिति | नीता तु कुमारगृहे कथितं कुमारस्य तत्कालम् ॥ ३८ ॥ इत: कूपे पतितां तां ज्ञात्वा जनान्महामन्त्री।
Jan Education in
For Private Personal Use Only