SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पञ्चम उन्नास वर्षमानदेशना। ॥२०॥ साईतो मणुप्रभासाए । ६५ ॥ करुणाए कुमरेणं, मुत्तूणं झत्ति उत्तरासंगं । कूवाउ कड्डिोऽही, डसेइ कुमरस्स हत्थम्मि ॥ ६६ ॥ तकालं अइखुजो, जामो कुमरो भणेइ तं सप्पं । पच्चुवयारो तुमए, कमो दुजीहिंद ! भो! भयो ॥ ६७ ॥ सप्पो भणेइ एसो, पच्चुवयारं करिस्सई दंसो। सरणिज्जु संकडेऽहं, इन भणि अदिस्सो जामो ॥ ६८॥ किमिभं? विम्हिअहिमो, गहिअ जलं भणइ भदि ! पिवसु जलं । परपुरिस ति मुणिता, तं खुज्जं सा ण पिच्छेह ॥६६॥ तो उद्विऊण वाला, सव्वत्थ गवेसए निभं दइन । कत्थ वि अपिच्छिऊणं, विप्रोगविहुरा मिसं जाया ॥७॥ पिप्रमेलगम्मि तित्थे, गंतूण तहेव तवह तिव्वत । चिट्ठति मीलिअक्खा, ताउ तमो मोणवयजुत्ता ॥ ७१ ॥ विगइविवजिअमसणं, तामो गिण्हंति धम्मिबाणीनं । स य केण समं विगहा-लावाइ कयाइ कुवंति ॥७२॥ विनत्तो नरनाहो, कयाइ मंतीहि ॥ ६४ ॥ भो उपकारपरायण ! कृषैतस्मादन्धकूपात् । तेनाहिदृष्ट इति कथयन्मनुजभाषया ॥६५॥ करुणया कुमारेण मुक्त्वा झटिति उत्तरासंगम् । कृपात् कृष्टोऽहिर्दशति कुमारस्य हस्ते ॥ ६६ ॥ तत्कालमतिकुब्जो जातः कुमारो भणति तं सर्पम् । प्रत्युपकारस्त्वया कृतो द्विजिरेन्द्र ! भो ! भव्यः ॥ ६७ ॥ सर्पो भणत्येष प्रत्युपकारं करिष्यति दंशः। स्मरणीयः संकटेऽहमिति भणित्वाऽदृश्यो जातः ॥ ६॥ किमिदं ? विस्मितहदयो गृहीत्वा जलं भणति भद्रे! पिब जलम् । परपुरुष इति ज्ञात्वा तं कुज सा न प्रेक्षते ॥६६॥ तत उत्थाय बाला सर्वत्र गवेषयति निजं दयितम् । कुत्राप्यप्रेक्ष्य वियोगविधुरा भृशं जाता ॥ ७० ॥ प्रियमेलके तीर्थे गत्वा तथैव तपति तीव्रतपः । तिष्ठन्ति मीलिताक्ष्यस्तास्ततो मौनव्रतयुक्ताः ॥ ७१ ॥ विकृतिविवर्जितमशनं ता गृह्णन्ति धार्मिकानीतम् । न च केनापि समं विकथालापादि कदाचित् कुर्वन्ति ।। ७२ ॥ विज्ञप्तो नरनाथः कदाचिन्मन्त्रिभिः स्वामिन् ! ॥२०॥ हा Jain Education inte For Private Personal Use Only in library.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy