SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ *O***********++03+18 Jain Education International सामिश्र ! कणीओ । कामो वि तवंति तवं, ण मुणिअइ केहि हेऊहिं ॥ ७३ ॥ कोऊहलेय राया, तत्थागंतूय वायए ताओ । ताहिं सम्मुहमत्तं, ण पिच्छित्रं जंपिअं येव ॥ ७४ ॥ भयभीओ तो राया, पडदं वाएइ इभ पुरीमज्झे । एभाओ कमाओ, पवायए जो महापुरिसो || ७५ ॥ कुसुमवहं नित्रपुत्तिं, धयकोडीसंजुधं धुवं देमि । इअ कुमरेणं पडहो, पुट्ठो महखुजरूवेण ॥ ७६ ॥ कोरगपत्ताणि तमो, वत्थेय वरेण बंधिऊणं सो । रायसमक्खं तत्था - गंतूणं साहए कुमरो ॥ ७७ ॥ जो होइ दुह जाओ, सो इअ पत्तक्खराई वाएइ । सव्वे भणति भो भो !, भव्वा वण्णा इमे संति ॥ ७८ ॥ तत्तो खुज्जो कुमरो, कोरगपत्ताहँ वायए एवं । सिंहलदीवे सिंहल सिंहो घणवद्दजुओ चलिभो ॥ ७६ ॥ भग्गम्मि पवहणम्मी, महासमुद्दम्मि निवडियो झति । जंपिस्समग्गओ हं, कल्ले इत्र चिट्ठए मोणं ॥ ८० ॥ सचरितं सोऊणं, सा धन्ना धणवई भगह एवं । कन्याः । का अपि तपन्ति तपो न ज्ञायते कैर्हेतुभि: १ || ७३ ॥ कुतूहलेन राजा तत्रागत्य वादयति ताः । ताभिः संमुखमात्रं न प्रेक्षितं जल्पितं नैव || ७४ ॥ भयभीतस्ततो राजा पटहं वादयतीति पुरीमध्ये । एताः कन्याः प्रवादयति यो महापुरुषः ।। ७५ ।। कुसुमवतीं निजपुत्र धनकोटिसंयुतां ध्रुवं ददामि । इति कुमारेण पटहः स्पृष्टोऽतिकुब्जरूपेण ॥ ७६ ॥ कोरकपत्राणि ततो वस्त्रेण वरेण बद्ध्वा सः | राजसमक्षं तत्रागत्य कथयति कुमारः ॥ ७७ ॥ यो भवति द्वाभ्यां जातः स इति (एव) पत्राक्षराणि वाचयति । सर्वे भणन्ति भो भो ! भव्या वर्षा इमे सन्ति ॥ ७८ ॥ ततः कुब्जः कुमारः कोरकपत्राणि वाचयत्येवम् । सिंहलद्वीपे सिंहलसिंहो धनवतीयुतश्चलितः ॥ ७६ ॥ भग्ने प्रवहणे महासमुद्रे निपतितो झटिति । जल्पिष्याम्यप्रतोऽहं कल्ये इति तिष्ठति मौनम् ॥ ८० ॥ For Private & Personal Use Only ********@+→**< www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy