________________
श्री वर्षमानदेशना।
उधासम्।
॥२१॥
किं जायमग्गो मो! करुणं काऊण पुण मणसु ॥८१॥ तत्तो रायप्पग्रहो, लोगो वि चमक्किो भाइ मद्द ! । एमाए आसं तं, पूरसु बिइमं च वाएसु ॥ २॥ खुञ्जो वि .मो जंपइ, लोभा! फलएण जलहिमुत्तरिउं । रयणपुरे वणवई, अहिदटुं निविसं किच्चा ॥३॥ तं परिणिऊण कुमरो, चडिओ महसायरे पुरखो झत्ति । रुद्दामच्चेणं जल-निहिमज्झे पाडिभो सरलो ॥ ८४ ॥ इम मणिय पुत्थयं सो, जा बंधह ता भइ रयणवई । किं जायमग्गो से, सुपुरिस ! इन मासु | करुणाए ॥ ८५॥ अइनिबंधे खुजो, मणेइ सो तावसासमे सीओ । केण वि तावसकन, स्ववई परिणई तत्थ ॥८६॥ तत्तो कथाखट्टा-जुभो कुमारो इहागमो संतो । अइतिसिममारिआजल-कए गमो कम्मि कुवम्मि ॥८७॥ सप्पेण तत्थ दट्ठो, इम मणिउं चिट्ठए उ जा खुज्जो । पुच्छह रूववई पुण. यो जंपड किं पि पडिवयणं ।। ८८॥ खुजो वि पुत्थिमं तं, स्वचरित्रं श्रुत्वा सा धन्या धनवती भणत्येवम् । किं जातमप्रतो भोः ! करुणां कृत्वा पुनर्भण ॥ ८१ ॥ ततो राजप्रमुखो लोकोऽपि चमत्कृतो भणति भद्र ।। एतस्या आशा त्वं पूरय द्वितीयां च वादय ॥२॥ कुब्जोऽपि ततो जल्पत्ति लोकाः ! फलकेन जलधिमुत्तीर्य । रत्नपुरे रत्नवतीमहिदष्टां निर्विषां कृत्वा ॥८३॥ तां परिणीय कुमारचटितो महासागरे पुनर्झटिति । रुद्रामात्येन जलनिधिमध्ये पातितः सरलः॥ ८४ ॥ इति भणित्वा पुस्तकं स यावदम्नाति वावद्भणति रलवती । किं जातमप्रतस्तस्य सुपुरुष ! इति भण करुणया ॥ ८५ ॥ प्रतिनिबन्धे कुब्जो भणति स वापसाश्रमे नीतः। केनापि तापसकन्यां रूपवर्ती परिणयति तत्र ॥८६॥ ततः कन्याखवायुतः कुमार इहागतः सन् । अतिवृषितभार्याजलकते गतः कस्मिन्नपि कृपे ॥८॥ सर्पण तत्र दष्ट इति भणित्वा तिष्ठति तु यावत्कुब्जः । पृच्छति रूपवती पुन! जल्पति किमपि प्रविवचनम् ॥ ८८॥ कुब्जोऽपि पुस्तिका तां
॥२१॥
Jan Education
For P
ate
Personal use only