________________
बंषित्ता मम्गए भकुसुमबई । रायसमीवे राया, देइ सुझं से पहनाए ॥६॥करमोबणम्मि खुज्जो, जा पत्थइ सालगो तया भाइ । फुकारं कुणमा, सप्पं मिण्हेसु मो खुजा ! ॥९॥ सो भगाइ पन्नगं चिम, अप्पेसु तुमं च तेण पाणीयो। सप्पो डसेइ खुजं, पडियो भूमीइ सो सत्तो॥११॥ तामो चितंति तमो, जइ एस मरिस्सई महामागो। को भम्हाणं वनह-सुद्धिं साहिस्सई धरो ?॥१२॥ ताओ तमो सहिमयं, छुस्मिाइ विभारयति दुहिमामो । ता दिवरूवधारी, जामो कुमरो सरुवस्थो॥१३॥ ___को वि सुपब्बो पयडी-होऊणं कुमरपुत्वभवचरिअं । साहइ सव्वसमक्खं, धणंजयो घणपुरे सिट्ठी ॥ ३४॥ पसवाकुच्छीजाया, मुणजुत्ता सुधनदेवघणमिचा । पुत्वा तस्स पविचा-याररवण्णा सुकयपुण्णा ॥६५॥ गिम्हम्मि सक्कराजुभ-दुद्धं बद्ध्वा मार्गयति च कुसुमवतीम् । गजसमीपे राजा ददाति सुतां तस्य प्रतिज्ञायाः॥ ८९॥ करमोचने कुब्जो यावत्प्रार्थयति श्यालकस्तदा भणति । फूत्कारं कुर्वन्तं सपं गृहाण भोः कुब्ज! ॥ ९० ॥ स भणति पन्नगं चैवार्पय त्वं च तेनानीतः। सर्पो दशति कुब्जं पतितो भूम्यां स ततः ॥९१॥ ताश्चिन्तयन्ति ततो यद्येष मरिष्यति महाभागः । कोऽस्माकं वल्लभशुद्धिं कथयिष्यति धन्यः ? ॥ ९२ ।। तास्ततः स्वहृदयं छुरिकया विदारयन्ति दु:खिताः । तावदिव्यरूपधारी जावः कुमारः स्वरूपस्थः ॥१३॥ ___ कोऽपि सुपर्वा प्रकटीभूय कुमारपूर्वभवचरित्रम् । कथयति सर्वसमक्ष धनंजयो धनपुरे श्रेष्ठी ॥ ९४ ॥ धनवतीकुरिजातौ गुणयुक्तौ सुधनदेवधनमित्रो। पुत्रो तस्य पवित्राचाररम्यौ सुकृतपुण्यौ ॥९५ ॥ प्रीष्मे शर्करायुतदुग्धं साधुभ्यो ददाति धनदेवः ।
Jan Education in
For Private Personal Use Only