SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वर्धमान उल्लास:। देशना। ॥२२॥ साहूण देह धणदेवो । तप्पुण्णेण सुरो इं, जामो दिवविसंजुत्तो ॥६६॥धणदत्तो साहूणं, अहनया देह सुद्धाक्खुरसं । निममेण भावखंडण-तएण कुमरो तुम जानो ॥ ६७ ॥ मुणिदाणपभावेणं, लद्धा चउमारिआजुमा इड्डी । मज्झम्मि भावखंडण-तएण विरहो तुहं जाओ ॥९८ ॥ महसायरम्मि पडिओ, मए समुप्पाडिऊण उम्मुक्को । महतावसासमेतं, मए कुरूवी को पुण वि ॥ ९९ ॥ इह तुह सत्तू मंती, वढइ बलियो जो मए तेणं । खुजो को कुरूवी, इन मणिभ गो सुरो गयणे ।। १००॥ इन सोऊणं जाई-सरणं कुमरस्स तक्खणा जायं । रण्णा वि पमुहएणं, को विवाहो महमहेणं ॥ १०१॥ कोवेणं सो मंती, निवेण निकासिमो सदेसामो। दिमंच हयगयाइ-पमुहं कुमरस्स हरिसेण ।। १०२ ॥ मञ्जाचउकजुत्तो, खई आरुहिन गयणमग्गेण । सिंहलदीवम्मि गमो, पकुणइ पिउदत्तरखं च ॥ १०३ ॥ कंथापभावो सो, भदरिदं करिम सयलमवि तत्पुण्येन सुरोऽहं जातो दिव्यर्द्धिसंयुक्तः ॥९६ ॥ धनदत्तः साधुभ्योऽथान्यदा ददाति शुद्धेचुरसम् । नियमेन भावखण्डनत्वेन कुमारस्त्वं जातः ॥ ९॥ मुनिदानप्रभावेण लब्धा चतुर्भार्यायुता ऋद्धिः। मध्ये भावखण्डनत्वेन विरहस्तव जातः ॥९८॥ महासागरे पतितो मया समुत्पाट्योन्मुक्तः । महातापसाश्रमे त्वं मया कुरूपी कृतः पुनरपि || ६६ ॥ इह तव शत्रुर्मन्त्री वर्तते बली यतो मया तेन । कुब्जः कृतः कुरूपीति भणित्वा गतः सुरो गगने ॥१०॥ इति श्रुत्वा जातिस्मरणं कुमारस्य तत्क्षणाजातम् । राज्ञापि प्रमुदितेन कृतो विवाहो महामहेन ॥१.१॥ कोपेन स मन्त्री नृपेण निष्कासितः स्वदेशात् । दत्तं च हयगजाविप्रमुखं कुमाराय हर्षेण ॥१.२॥ भार्याचतुष्कयुक्तः खट्टामारुह्य गगनमार्गेण । सिंहल भा॥२२॥ Jain Education in For Private Personal Use Only dwwjainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy