________________
वीसं । जिणधम्म पालिता, छ8 सग्गं गयो कुमरो ॥ १०४ ॥
इम मुणिदाणं भोग-प्पसाहणं होइ सम्बजीवाणं । मुक्खस्सावि निआणं, कमेण इन मुणह भो मव्वा! ॥१०५ ॥ | सुच्चा इन उवएस, आणंदस्सेव वीरजिणवयणा । पडिवजह जिणधर्म, मनंतो अप्पयं सहलं ॥ १०६ ॥ नवतत्वाइविभारे,
पुच्छिन पसिणे अ लद्धपरमत्थो । सो चुल्लसयगसड्ढो, बंदिन वीरं गमो सगिहं ॥१०७॥ कुणमाणस्स जिणुत्तं, धम्म तस्सेव सह कुडंबेण । सुद्धाए सद्धाए, चउदस वरिसा वइकंता ॥१०८।। अह पनरसवरिसस्स य, मज्झे पाणंदसावगस्सेव । जिदुसुमं गिहभारे, ठवित्तु पडिमाउ स बहेह ।।१०६॥ को वि सुपव्वो तस्स-ऽनया निसाए उ जाउ पच्चक्खो । तिक्खग्गखग्गहत्थो, साहइ तं चुनसयगमिणं ॥ ११ ॥ भो चुल्लसयगसावय 1, इमं तुम णो वयाइ खंडेसि । तो हशिम जिट्ठपुत्तं, द्वीपे गतः प्रकरोति पितृदत्तराज्यं च ॥ १०३ ।। कन्थाप्रभावतः सोऽदरिद्रं कृत्वा सकलमपि विश्वम् । जिनधर्म पालयित्वा षष्ठं स्वर्ग | गतः कुमारः ॥ १०४ ॥
इति मुनिदानं भोगप्रसाधनं भवति सर्वजीवानाम् । मोक्षस्यापि निदानं क्रमेणेति जानीत भो भव्या:! १०५॥ श्रुत्वेत्युपदेशमानन्दस्येव वीरजिनवचनात् । प्रतिपद्यते जिनधर्म मन्यमान आत्मानं सफलम् ॥ १०६ ॥ नवतत्त्वादिविचारे पृष्ट्वा प्रश्नांश्च लब्धपरमार्थः। स चुल्झशतकश्राद्धो वंदित्वा वीरं गतः स्वगृहम् ॥१०७॥ कुर्वाणस्य जिनोक्तं धर्म तस्यैवं सह कुटुम्बेन । शुद्धया श्रद्धया चतुर्दश वर्षाणि व्यतिक्रान्तानि॥१०८॥ अथ पञ्चदशवर्षस्य च मध्ये मानन्दश्रावकस्येव । ज्येष्ठपुत्रं गृहमारे स्थापयित्वा प्रतिमा: स वहति ॥१०९॥ कोऽपि सुपर्वा तस्यान्यदा निशायां तु जातः प्रत्यक्षः। तीक्ष्णाप्रखगहस्तः कथयति तं तुझशतकमिदम् ॥११०॥ भोः चुञ्जशतक श्रावक ! इदं
JainEducation International
For Private Personal Use Only
www.jainelibrary.org