SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ DI भी पञ्चम उन्नासः। बर्षमान देशना। ॥२३॥ कुणेमि मंसस्स सगसूले ॥ १११ ॥ पचिऊण ते उ तत्तो, आयाणकडायम्मि तुह देहं । मंसेणं रुहिरेणं, तह सिंचिस्सामि हैं सिग्धं ॥ ११२ ॥ भइबहुलसोगसागर-पडिभो मरिऊण तो अकालम्मि । रे चुल्नसयगसावय, तं लहिही दुग्गई दुग्गं ॥ ११३ ॥ निमसवणमूलपाय-प्पायं सोऊण सो वि सुरवयणं । थिरमभयं दहणं, तं देवो भणइ चितिवारं ॥ ११४॥ दढचित्तं गाउं, कोवेणं आणिऊण जिडसुनं । सो दुट्टो तस्स पुरो, वहेइ प्रइकरुषकदंतं ।। ११५ ॥ मंसस्स सत्त सले, काऊण कडाहए पचिन तत्वो । लित्तं तस्स सरीरं, रुहिरेणं मंससहिएणं ॥ ११६ । अहिआसंतो घोरं, उवसग्गं सो वि चुनसयगगिही। गाढयरं संजामो, धम्मज्झाणम्मि संलीयो ॥ ११७॥ मंतण तारिसं तं, चुलणिपिनासावगस्स व भभग्गं । पुणरवि उवसग्गेई, वितिचउपुत्ताण वि बहाओ ॥ ११८ ॥ नाऊणं जिराधम्मे, दढचित भइ सो वि सुरो । मुत्तूण त्वं नो ब्रतादि खण्डयसि । ततो हत्वा ज्येष्ठपुत्रं करोमि मांसस्य सप्त शूलानि ॥११॥पक्त्वा तानि तु ततः आद्रहणकटाहे तव देहम् । मांसेन रुधिरेण तथा सेक्ष्याम्यहं शीघ्रम् ॥११२॥ अतिबहुलशोकसागरपतितो मृत्वा ततोऽकाले । रेतुल्लशतकश्रावक ! त्वं लप्स्यसे दुर्गतिं दुर्गाम् ॥ ११३ ॥ निजश्रवणशूलपाकप्रायं श्रुत्वा सोऽपि सुरवचनम् । स्थिरमभयं दृष्ट्वा तं देवो भणति द्वित्रवारम् ॥११४॥ दृढचित्तं तं ज्ञात्वा कोपेनानीय ज्येष्ठसुतम् । स दुष्टस्तस्य पुरो हन्ति भतिकरुणं क्रन्दन्तम् ॥ ११५ ॥ मांसस्य सप्त शूलानि कृत्वा कटाहे पक्त्वा ततः । लिप्तं तस्य शरीरं रुधिरेण मांससहितेन ॥११६॥ अध्यासमानो घोरमुपसर्ग सोऽपि क्षुल्लशतकगृही । गाढतरं संजातो धर्मध्याने संलीनः ॥११७॥ मत्वा तादृशं तं चुलिनीपिताश्रावकस्येवाभग्नम् । पुनरप्युपसर्गयति द्वितीयतृतीयचतुर्थपुत्राणामपि ॥२३॥ Jan Education in For Private Personel Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy