SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ पोसहाई, मोए मंजसु जहिच्छाए ॥ ११९ ॥ अवह तुह गेहम्मी, जा अट्ठारस सुवण्णकोडीभो । तानो पालभिमाए, पुढो पुढो विप्पइण्णिस्सं ॥ १२० ।। इन कहिए वि न खुहिनो, सो समणोवासगो सुरगिरि व्व । ततो बिइमं तह, वारं इन साहए तिअसो ॥ १२१ ॥ चिंतह चुनसयगो, एस नरो को वि दुहृघिद्यमई । एएवं पारणं, चउरो चि विखासिमा पुत्ता ॥ १२२ ॥ संपयमिभ साहेइ, जं अट्ठारस सुवण्णकोडीनो । चच्चरचउमहाइसु, पुढो पुरीए वहस्सामि ॥१२।। ता निग्गहामि एणं, तुरिनं गंतूण चिंतए जाव । तावऽट्ठारस कोडी, आणीमा तेण तस्स मिहा ॥१२४ ॥ तो चुलसयगसढो, पहाविमो तस्स निग्गहकए । विज्जुजोउ व गो, सो वि सुरो मयणमग्गम्मि ॥ १२५ ॥ बहिआगंतूण तमो, कुण्ड कोलाहलं महाघोरं । ता बहुला निअमजा, आगंतूणं भणइ एवं ॥ १२६ ॥ महया सद्देण तुम, कुणेसि कोलाहलं कह बधात् ।। ११८ ॥ ज्ञात्वा जिनधर्मे दृढचित्तं तं भणति सोऽपि सुरः । मुक्त्वा पौषधादि मोगान मँच्च यथेच्छम् ।। ११६ ।। भ. न्यथा तव गेहे या अष्टादश सुवर्णकोट्यः । ता आलंभिकायां पृथक् पृथक् विप्रकरिष्यामि ॥ १२०॥ इति कथितेपि न क्षुब्धः स श्रमणोपासकः सुरगिरिरिव । ततो द्वितीय तृतीयं वारमिति कथयति त्रिदशः॥१२१॥ चिन्तयति क्षुल्लशतक एष नरः कोऽपि दुष्टधृष्टमतिः । एतेन पापेन चत्वारोऽपि विनाशिताः पुत्राः ॥१२२॥ साम्प्रतमिति कथयति यदष्टादश सुवर्णकोटीः । चत्वरचतुर्मुखादिषु पृथक् पुर्या व्ययिष्यामि ॥ १२३ ॥ ततो निगृहाम्येनं त्वरितं गत्वा ( इति )चिन्तयति यावत् । तावदष्टादश कोट्य आनीतास्तेन तस्य गृहात् ।। १२४ ॥ ततः क्षुल्लशतकश्राद्धः प्रधावितस्तस्य निग्रहकृते च । विद्युदुद्योत इव गतः सोऽपि सुरो गगनमार्गे ॥१२॥ बहिरागत्य ततः करोति कोलाहलं महाघोरम् । ततो बहुला निजभार्याऽऽगत्य भणयेवम् ॥ १२६॥ महता शब्देन त्वं करोषि JainEducation For Pres Personal use only
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy