SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वर्धमानदेशना। पश्चम उल्लास:। ॥२४॥ नाह ! | तो सम्यो वि अतीए, पसाहिओ वइअरो तेण ॥१२७॥ सा भणइ कोइ पुरिसो, ण होइ पुण देवदाणवो वा वि । तुह उवसग्गं कुणई, पुत्ता य धणं सुहेण त्थि ॥१२८|आलोइसु अइआरं, गरिहसु एअं तो तुमं नाह! आलोइत्ता एअं, धम्मं च कुणेइ सो सम्मं ॥ १२६ ।। आणंदसावगस्स क, पडिमाओ पालिऊण सुविहीए । चुलिणिपिमस्स व सवं, भाराहणमाइ काऊणं ॥१३० ॥ मासक्खमणेण मओ, सोहम्मे अरुणसिट्ठसुविमाणे। जाओ अचुल्लसयगो, चउपलिआउठिई देवो ॥ १३१ ॥ गोश्रमपुट्ठो भयवं, वीरो साहेइ चुल्लसयगसुरो । सिन्झिस्सई विदेहे, लब्धृणं केवलं नाणं ॥ १३२ ॥ इथ चुन्नसयगसावय-चरिअं सुणिऊण जंबुमुणिवसहो। पणमइ सुहम्मगणहर-पाए भत्तीइ निरवाए ॥१३३ ॥ इन | सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहबद्धणेण लिहिअं, चरिमं सिरिचुल्नसयगस्स ॥ १३४ ॥ | कोलाहलं कथं नाथ ! ? । ततः सर्वोऽपि च तस्यै कथितो व्यतिकरस्तेन ॥१२७॥ सा भणति कोऽपि पुरुषो न भवति पुनर्देवो दानवो वाऽपि । तवोपसर्ग करोति पुत्राश्च धनं सुखेन सन्ति ॥ १२८॥ आलोचयातिचारं गर्हयैतत्ततस्त्वं नाथ !| आलोच्यैतत् धर्म च करोति स सम्यक् ॥ १२९ ।। आनन्दश्रावक इव प्रतिमाः पालयित्वा सुविधिना | चुलिनीपिता इव सर्वमाराधनादि कृत्वा ॥ १३० । मासक्षपणेन मृतः सौधर्मेऽरुणश्रेष्ठसुविमाने । जातश्च क्षुल्लशतकश्चतुःपल्यायुःस्थितिर्देवः ॥ १३१ ।। गौतमपृष्टो भगवान् वीरः कथयति तुल्लशतकसुरः । सेत्स्यति विदेहे लब्ध्वा केवलं ज्ञानम् ॥ १३२ ।। इति तुल्लशतकश्रावक चरित्रं श्रुत्वा जम्बूमुनिवृषमः । प्रणमति सुधर्मगणधरपादान भक्त्या निरपायान् ॥ १३३ ॥ इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविनयशिष्यण । शुभवर्धनेन लिखितं चरित्रं श्रीचुल्लशतकस्य ॥ १३४ ॥ ॥२४॥ Jan Education in For Private Porn Use Only Finelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy