SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीमबन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधु विजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनाधिकार एष जयतात् पुण्यैकपायोनिधिः ॥ १३५ ॥ ॥ इति श्रीहेमाविमलसूरिविजयमानराज्ये पण्डितप्रकाण्डमण्डलीशिरोमणि पं० श्रीसाधुविजयगणिशिष्याणुना पं० शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रीतुल्लशतकश्रावकप्रतिवोधो नाम पश्चम उल्लास ॥५॥ अथ षष्ठ उल्लासः। अह सड्डकुंडकोलिम-गिहवइचरिअं कहेइ हयदुरि । मजसुहम्मो पंचम-गणहारी जंबुमुणिपुरमओ ॥१॥ कंपिल्लपुरं नयरं, भरहे वासम्मि सयललच्छिहरं । चेइमहरमहमणहर-मत्थि सिलावट्टयं तत्थ ॥ २ ॥ सहयारसहसकलि, सहसंबवणं समत्थि उज्जाणं । पयडप्पयावविभडो, जिअसत्तू अत्थि निवमउडो ॥३॥ बहुविहहड्डिसमिद्धो, गाहावइ कुंडको अथ श्राद्धकुण्डकोलिकगृहपतिचरितं कथयति हतदुरितम् । भार्यसुधर्मा पञ्चमगणधारी जम्बूमुनिपुरतः ॥१॥ काम्पीक्यपुरं | नगरं भरते वर्षे सकललक्ष्मीगृहम् । चैत्यगृहमतिमनोहरमस्ति शिलापट्टकं तत्र ॥२॥ सहकारसहस्रकलितं सहस्राम्रवणं समस्त्युद्या Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy