________________
श्रीमबन्दिलगोत्रमण्डनमणिः श्रीराजमल्लाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती। तस्याभ्यर्थनयैव साधु विजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिनाधिकार एष जयतात् पुण्यैकपायोनिधिः ॥ १३५ ॥
॥ इति श्रीहेमाविमलसूरिविजयमानराज्ये पण्डितप्रकाण्डमण्डलीशिरोमणि पं० श्रीसाधुविजयगणिशिष्याणुना पं० शुभवर्धनगणिना प्रणीतायां श्रीवर्धमानदेशनायां श्रीतुल्लशतकश्रावकप्रतिवोधो नाम
पश्चम उल्लास ॥५॥
अथ षष्ठ उल्लासः।
अह सड्डकुंडकोलिम-गिहवइचरिअं कहेइ हयदुरि । मजसुहम्मो पंचम-गणहारी जंबुमुणिपुरमओ ॥१॥ कंपिल्लपुरं नयरं, भरहे वासम्मि सयललच्छिहरं । चेइमहरमहमणहर-मत्थि सिलावट्टयं तत्थ ॥ २ ॥ सहयारसहसकलि, सहसंबवणं समत्थि उज्जाणं । पयडप्पयावविभडो, जिअसत्तू अत्थि निवमउडो ॥३॥ बहुविहहड्डिसमिद्धो, गाहावइ कुंडको
अथ श्राद्धकुण्डकोलिकगृहपतिचरितं कथयति हतदुरितम् । भार्यसुधर्मा पञ्चमगणधारी जम्बूमुनिपुरतः ॥१॥ काम्पीक्यपुरं | नगरं भरते वर्षे सकललक्ष्मीगृहम् । चैत्यगृहमतिमनोहरमस्ति शिलापट्टकं तत्र ॥२॥ सहकारसहस्रकलितं सहस्राम्रवणं समस्त्युद्या
Jain Education International
For Private Personal Use Only
www.jainelibrary.org