SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पा उल्लास: बचेमानदेशना। ॥२५॥ -mm लिम्रो अस्थिः। पूसा सीलविभूसा-विभूतिमा भारित्रा तस्स ॥४॥ वायववसायभूमी-गया हिरण्णाण छच्च कोडीओ। छग्गोउला घरे से, इन. रिद्धीयो बहू भत्थि ॥५॥ सो धणधसमिद्धो, दुद्धोदहिसुद्धकित्तिपम्भारो माणुस्सए अमोप, झुंजइ पूसाइ भजाए ॥ ६ ॥ सिरिगोनमाइमणहर-परिपरिको अन्नबा. समोसरिमो। सालामुदामुपसमिम चलो तहिं बद्धमाणजियो ॥ ७॥ सोऊण समोसरणं जिणास्सःसो कुंडकोलियो तथा । रोमंचकंचुइनो, महमा इट्टीद संपतो॥८॥ तिपयाहिणाइ वीरं, नमिऊणं उचिमठास मुत्रविसई । साहेद तमो वीरो, धम्मुवएस. पुरो तस्स || कुसम्गलमांअनि हि जीविभ, लच्छी समुदंबुतरंगचंचला। पुत्वाइपिम्मं सुवियोकम इम, नाऊण धम्म कुणह पहाणयं ॥१०॥ तस्स जिणमणिभधम्म-स्साहरणं परममस्थि सीलवयं । सत्यवयाय पर दुमहालक्खभयहरणं ॥११॥ तं सव्वेणं तिहुमणनम् । प्रकटप्रतापविकटो जितशत्रुरस्ति नृपमुकुटः ॥ ३ ॥ बहुविधर्द्धिसमुद्रो गाथापति: कुण्डकोलिकोऽस्ति । पूषा (पुष्या) शीलविभूषाविभूषिता भार्या तस्य ॥ ४ ॥ व्याजव्यवसायभूमिगता हिरण्यानां षट् कोट्यः । षड् गोकुलानि गृहे तस्येति ऋद्धयो बहवः सन्ति ॥५॥ स धनधान्यसमृद्धो दुग्धोदधिशुद्धकीर्तिप्राग्भारः । मानुष्यकांश्च भोगान् भुनक्ति पूषया.(.पुष्यया.) भार्यया ॥ ६॥ श्रीगौतमादिगणधरपरिकरितोऽन्यदा समवसृतः । सकलसुरासुरप्रणतचरणस्तत्र वर्धमान जितः ॥ ७॥ श्रुत्वा समवसरणं, जिनस्य, स, कुण्डकोलिकस्तत्र । रोमाञ्चकन्चुकित्तो महत्या ऋद्ध्या संप्राप्तः ॥ ८॥ त्रिप्रदक्षिणया वीरं नत्वोचितस्थानमुपविशति । कथयति ततो। बीरो धर्मोपदेशं पुरस्तस्य ॥ ६॥ कुशाग्रलमाम्भोनिक हि जीवितं लक्ष्मीः समुद्राम्बुतरङ्गचञ्चला । पुत्रादिप्रेस स्वमोपममिदं ज्ञात्वा धर्म कुरुत प्रधानम् ॥ १० ॥ तस्य जिनमणितधर्मस्याभरणं परममस्ति शीलवतम् । सर्वत्रतानां प्रवरं दुर्गतिदुःखलक्षभयहरणम् Perman ॥२५॥ Jain Education For Private Personel Use Only ainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy