________________
सम्वित्थीपजण सादृष। परदारवजणेणं, सड्डाणं होइ देसेयं ।। १२॥ तिरिमत्तणं णपुंसग-मावं, दोहामुग्गदुहवग्यं । परकंतासत्ताणं, जीवाण मवे भवे हुँति ॥ १३ ॥ जो वजए पसत्थं, परइत्थि, सावभो हु तिविहेणं । सो इमरलोभम्मी, || पावेह कुशल्झउ व्व सुहं ॥ १४ ॥
इह दाहिणभरहड्डे, मस्थि अउन्झा पुरी पुरविभूसा। रजं कुणइ संखो, तत्थ निवों धारिणीदइभो ॥ १५॥ प्रत्तो । कुलज्ज्ञमो से; कुलज्जो सब्वतारिसगुणेहि । कीलत्थमन्त्रया बहि-वणम्मि पत्तो सिरीजुत्तो ॥ १६ ॥ कीलंतो विविहादि, कीलाहि सो विसालसिहरितले । पिच्छेइ माणतुंगा-मिहं गुरुं मुणिगणोवें ॥ १७ ॥ भइप्रमुइयो कुमारो, दहणं तं गुरूं गुणगरिष्टुं । श्रागंतुण पयाहिण-पुव्वं पणमेइ भत्तीए ॥१८॥ उमट्ठाणम्मि समा-सीये कुमरम्म तम्मि सो सुगुरू । पोह ॥ ११॥ तत् सर्वेण त्रिभुवनसर्वस्त्रीवर्जनेन साधूनाम् । परदारवर्जनेन श्राद्धानां भवति देशेन ॥ १२ ॥ तिर्यक्त्वं नपुंसकभावं दौर्भाग्यमुप्रदुःखवर्ग: । परकान्तासक्तानां जीवानां भवे मवे भवन्ति ।। १३ ।। यो वर्जयति प्रशस्तं परस्त्रियं श्रावको हि त्रिविधेन । स इहपरलोके प्राप्नोति कुलध्वज इव सुखम् ॥ १४ ॥
इह दक्षिणभरतार्धेऽस्त्ययोध्या पुरी पुरविभूषा । राज्यं करोति शङ्खस्तत्र नृपो धारिणीदयितः ॥ १५॥ पुत्रः कुलध्वजस्तस्य कुलध्वजः सर्वतादृशगुणैः । क्रीडार्थमन्यदा बहिर्वने प्राप्तः श्रीयुक्तः ॥ १६॥ क्रीडन् विविधाभिः क्रीडाभिः स विशालशिखरितले । प्रेक्षते मानतुङ्गाभिधं गुरुं मुनिगणोपेतम् ।। १७ ॥ अतिप्रमुदितः कुमारो दृष्ट्वा तं गुरुं गुणगरिष्ठम् । आगत्य प्रदक्षिणापूर्व प्रणमति
१ १क्षतले.
Jain Education inte
For Privat p
anuse only
ainelibrary.org