________________
संजामो, केण विक्रयपुम्वपुण्णेणं ॥४७॥ सिंहलसिंहकुमारो, तकालं सायरम्मि निवडतो । सम्माविऊया केश वि, परिक्षको तावसासमए ॥ ५८|| तत्थ वि कुमस्सरीरे, दहणं समलक्षणाम। सकारिक सम्माधिका, पसाइए कुलवई एवं क्षा भो कुमरिंद ! सरूवं, सवबई मह मुलं च परिशेसु ! निचितो होऊप, बझा तकिक्सामि वक्माहं ।। ६० ॥ परिणामा का तमो, सा कमा पाशिमोमणे स मुखी । देह दियाठकसपदं, कं नमामि खह ॥ ६॥ ततो कुमरो भज्या-सहियो चडियो अतीहखट्टाए । नमिऊय कुलवई तं, सरिऊणं अपवई विखे ॥ ६२ ॥ हकारिमा तमोसा, कुसुमपुख्खाणए गया जाव । ता रूपवई मला, तिसाउरा मग्गए सलिलं ।। ६३ ।। कुमरोऽवि पिकापासे, कंचं खळंच मोइऊण गयो । निनडावडे जलत्थं, तम्मज्झे को वि इन भाइ ।। ६४॥ भो उवयारपरायण, कडसु एआयो अंधवानो । तेणाही दिडो इम, लब्धफलका रत्नवती झटिति कुसुमपुरनगरे । प्रिय मेलकतीर्थे प्राप्ता साधयति घोरतपः ॥५६॥ मन्त्र्यपि प्राप्तफलकस्तीरे प्राप्तश्च कुसुमपुरराज्ञः । महामन्त्री संजात: केनापि कृतपूर्वपुण्येन ॥ ५७॥ सिंहलसिंहकुमारस्तत्कालं सागरे निपतन् । उत्पाट्य केनापि परिमुक्तस्तापसाश्रमे ।। ५८ ॥ तत्रापि कुमारशरीरे दृष्ट्वा राजलक्षणानि मनसि । सत्कृत्य संमान्य कथयति कुलपतिरेवम् ॥ १६ ॥ | भोः कुमारेन्द्र ! सरूपां रूपवती मम सुतां च परिणय | निश्चिन्तो भूत्वा यथा तप्स्यामि तपोऽनघम् ।। ६०॥ परिणीता तेन ततः सा कन्या पाणिमोचने स मुनिः । ददाति दिनटङ्कशतदां कन्था नभोगामिनी खट्टाम् ।। ६१ ॥ ततः कुमारो भार्यासहितश्चटितश्च तस्यां खटायाम् । नत्वा कुलपति तं स्मृत्वा धनवती चित्ते ॥ ६२ ॥ हकिता ततः सा कुसुमपुरोद्याने गता यावत् । तावद्रुपवती भार्या तृषातुरा मार्गयति सलिलम् ॥ ६३ ॥ कुमारोऽपि प्रियापाबें कन्यां खटां च मुक्त्वा गतः । निकटावटे जलायें तन्मध्ये कोऽपीति भाति
Jan Education intonal
For Private Personal Use Only
www.jainelibrary.org