________________
पश्चम उद्धासः।
मानदेशना।
सहजया जलनिहिम्मि जंतेण । दिट्ठा रयणबई सा, रागंधो झत्ति सो जाओ ॥४८॥ स्पसाबागंघो, केण वि कबडेय सो महामंती । सरलसहाचं कुमरं, खिवेइ महसायरे दुह्रो ॥ ४९ ॥ इन जाणिऊण विरहा-उरा बिलावे कुणेइ रयणवई । मंती भणेइ भद्दे , सया वि दासो तुह म्हि अहं ॥५०॥ तत्तो हलेसु मज्जा, ममं तुम इन पसाहिए तेणं । चिंतइ कमा भत्ता, खित्तोऽणेणं समुदम्मि ॥५१॥ ही! ही! एस दुरम्पा, सीसम्भंसं करिस्सई मज्झंदाऊणमुत्सरमई, किंपिहु रक्खेमि निमसीलं ॥ ४२ ॥ इम चिंतिम सा साहइ, तीरे गंतूस भो महामंति! । एभस्स मच्चुकिचे, कर-तुहुत्तं करिस्सामि ॥५३॥ इम सोऊणं हिट्ठो, मंसी सो भाइ एवमत्यु पिए । गच्छताणं तेसिं, भग्गं तं पवहणं झत्ति ॥ ५४॥ वीससिचायगाणं, सहा कमग्घाण मिसकुयाणं । तेहाण कंचगाणं, कम्यो सुहं होइ पावाणं १ ॥ ५५ ॥ पुण्णेण लद्धफलया, रयणवई झत्ति कुसुमपुरनयरे । पिसमेलगतित्थम्मी, पत्ता साहेइ घोरतकं ॥५६॥ मंत्री कि पचफलो , तीरे-पत्तो श्र कुसुमपुररण्णो । महमंती रागान्धो झवित स जातः ॥ १८ ॥ रत्नवतीरागान्धः केनापि कपटेन स महामन्त्री । सरनस्वभावं कुमार क्षिपति महासागरे दुष्टः ॥ ४९ ॥ इति शात्वा विरहातुरा विलापान करोति स्त्तवती । मन्त्री मपति भद्रे ! सदापि दासस्तवास्म्यहम् ॥ १०॥ ततो भन्न भार्या मम त्वमिति कथिते तेन । चिन्तयति कन्या भर्ता क्षिप्तोऽनेन समुद्रे ॥५१॥ही! ही !.एष छात्मा शीलभ्रंशं करिष्याति मम । दत्त्वोचरसह किमपि हि रक्षामि निजशीलम् ।। १२॥ इति चिन्तयित्वा सा कथयति तीरे गत्वा भो महामन्विन् ! । पस्य मृत्युकृत्ये कृते तबोकं करिष्यामि ॥ ५३॥ इति श्रुत्वा हृष्टो मन्त्रीस भरमल्येवमस्तु प्रिये! । गच्छतोस्तयोर्भग्नं तत्ववहां शामिति ॥५४॥ विश्वस्तपातकानां तथा कृतघ्नानां मित्रद्रोहकाणाम् । स्तेनानां वकानां कुतः सुखं भवति पापानाम् ? ॥ ५५ ॥ पुण्येन
ON
Jain Education in
For Private Personal Use Only
inelibrary.org