SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ रयणपुरतीरे ॥३६॥ रयणप्पहो नरिंदो, भज्जा से रयणसुंदरी तत्थ । तप्पुत्ती रयणवई, तया दुजीहेण सा दट्ठा ॥४०॥ मंतिभगणेश मुक्का, कुमरेणं पडहफरिसणापुग्छि । सञ्जीकया खंणे, परिणीमा सा सलावण्णा ॥४१॥ कुमरो वि धणवईए, विभोगजोएण सुवह भूमीए । बंभवयं घरेई, अकयपइण्णो इन सुपुण्णो ॥४२॥ रयणवईए पुट्ठो, सविचिईसाभएण सो मणई । जोडिभमुत्रमेवं, देवि! पइण्णा ममं अस्थि ॥४३॥ देसावलोमणत्थं, निग्गच्छंतस्स मह इइ पइण्णा | बंम भूमीसयणं, जा निमजणए ण पिच्छामि ॥४४॥ तीए वुत्वं सामित्र,धनो सि तुमं जमेरिसा भत्ती । तुहमत्थि जणणिजणभो-वरि वरिट्ठाण चरिभमिणं ॥ ४५ ॥ ततो रण्णा पुट्ठो, कुमरो साहेद सम्वनिप्रचरिनं । रयणवईजुमकुमरं, राया तत्तो विसजेई ॥४६ । अगणिअधणपरिपुण्णे, पोए सजीकए निवेण तमो । मज्जाजुओ कुमारो, चडेइ निवरुद्दमंतिसमं ॥४७॥ रुद्देणामच्चेणं, संप्राप्तो रत्नपुरतीरे ॥ ३९ ॥ रत्नप्रभो नरेन्द्रो भार्या तस्य रत्नसुन्दरी तत्र । तत्पुत्री रत्नवती तदा द्विजिह्वेन सा दष्टा ॥ ४०॥ मान्त्रिकगणेन मुक्ता कुमारेण पटहस्पर्शनापूर्वम् । सजीकृता क्षणेन परिणीता सा सलावण्या ॥ ४१ ॥ कुमारोऽपि धनवत्या वियोगयोगेन स्वपिति भूम्याम् । ब्रह्मत्रतं धरति च कृतप्रतिज्ञ इति सुपुण्यः ॥ ४२ ॥ रलवत्या पृष्टः सपत्नीा भयेन स भवति । योजितमुत्तरमेवं देवि! प्रतिज्ञा ममास्ति ॥ ४३ ॥ देशावलोकनार्थ निर्गच्छतो ममेति प्रतिज्ञा । ब्रह्म भूमिशयनं यावनिजजनको न प्रेक्षे॥ ४४ ॥ तयोकं स्वामिन् ! धन्योऽसि त्वं यदीडशी भक्तिः । तवास्ति जननीजनकोपरि वरिष्ठानां चरित्रमिदम् ॥ ४५ ॥ ततो राझा पृष्टः कुमारः कथयति सर्वनिजचरितम् । रत्नवतीयुतकुमारं राजा ततो विसर्जयति ॥ ४६॥ अगणितधनपरिपूर्णे पोते सज्जीकृते नृपेण ततः । मार्यायुतः कुमारश्चटति नृपरुद्रमन्त्रिसमम् ॥ ४७ ॥ रुद्रेणामात्येनाथान्यदा जलनिधौ याता । दृष्टा रत्नवती सा Jan Education intonal For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy