SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री वर्षमान देशना । ॥ १८ ॥ Jain Education In ++******+K सत्वग्गो से, पुट्ठीए ममइ हिमहि ॥ ३१ ॥ इअ विन्नत्तो राया, आगंतूणं च पोरलोएहिं । नयरंतरपरिभ्रमणं, निवारए झत्ति कुमरस्स || ३२ ॥ तव्त्रयणं कुमरो, दूखो देतरम्मि गंतुमणो । पच्छा अचिट्ठमाणि, गहिऊणं घणवई भजं ॥ ३३ ॥ रयणीए नयराओ, निग्गंतूगं पदम्मि गच्छंतो । पत्तो कमेण जलनिहि - तडम्मि पिच्छे पोआई ॥ ३४ ॥ युग्मम् ॥ घणवहभज्जाजुत्तो, सो कुमरो पवहणम्मि तो चडिओ । ही ! ही पडिकूलेणं, वाएणं पवहणं भग्गं ॥ ३५ ॥ अणुकूलो जस्स बिही, हवेइ से संघडेइ सव्वं पि । पडिकूले तम्मि दहा ! विहडर विवाह सव्वं पि ॥ ३६ ॥ श्रउभवलेण फलयं, लघ्घूणं धणवई तडे पत्ता । विरहाउरा कमेणं, कुसुमपुरं संगया तत्तो ||३७|| ण मिलिस्सइ जाव ममं भत्ता पिश्रमेलगम्मि तित्थम्म । घोरं तवं तविस्सं, ता मोणवयं च पालिस्सं ॥ ३८ ॥ इत्र गिण्डिऊणभिग्गह- मुग्गं सा धणवह चिट्ठेई । कुमरो वि लद्धफलओ, संपत्तो ॥ ३० ॥ इतश्च यदा कुमारः पुरमध्ये याति खेलननिमित्तम् । सर्वस्त्रीवर्गस्तस्य पृष्ठौ भ्रमति हृतहृदयः ॥ ३१ ॥ इति विज्ञप्त राजाऽऽगत्य च पौरलोकैः । नगरान्तः परिभ्रमणं निवारयति झटिति कुमारस्य ॥ ३२ ॥ तद्वचनेन कुमारो दूनो देशान्तरे गन्तुमनाः । पश्चादतिष्ठन्तीं गृहीत्वा धनवर्ती भार्याम् ॥ ३३ ॥ रजन्यां नगरान्निर्गत्य पथि गच्छन् । प्राप्तः क्रमेण जलनिधितटे प्रेक्षते पोतान् ॥ ३४ ॥ धनवतीभार्यायुक्तः स कुमारः प्रवहणे तत्तवटितः । ही ! ही ! प्रतिकूलेन वातेन प्रवहणं भग्नम् ॥ ३९ ॥ अनुकूलो यस्य विधिर्भवति तस्य संघटते सर्वमपि । प्रतिकूले तस्मिन् हहा ! विघटते विभवादि सर्वमपि ॥ ३६ ॥ आयुर्बलेन फलकं लब्ध्वा धनवती तदे प्राप्ता । विरहातुरा क्रमेण कुसुमपुरं संगता ततः ॥ ३७ ॥ न मेलिष्यति यावन्मम भर्ता प्रियमेलके तीर्थे । घोरं तपस्तप्स्यामि तावन्मौनव्रतं च पालयिष्यामि ॥ ३८ ॥ इति गृहीत्वाऽभिग्रहमुत्रं सा धनवतीह तिष्ठति । कुमारोऽपि लब्धफलकः For Private & Personal Use Only पञ्चम उल्लासः । ॥ १८ ॥ w.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy