________________
Jain Education Inte
***
परोवारगुणो विडु, न जाण हिश्रयम्मि विष्फुरइ ॥ २२ ॥ तत्तो पहाविभो सो, पिच्छित्र दुट्ठेहनिगाह अमिगं || कलं धं रे रे !, दुट्ठ! मयंगेस ! किं कुणसि ? ॥ २३ ॥ मुंचसु मुंचसु बालं, जह पोरुसमत्थि ता इह समेसु । इ सुखि सो वि हस्थी, पहावियो कुमरहणणत्थं ॥ २४ ॥ वत्थस्स य बंटलिभं, काऊणं संमुहं गयो कुमरो । खिप्पर ततो दंती, उवरि पहारं कुणइ तीसे ॥ २५ ॥ समयम्मि तम्मि कन्ना, गट्ठा सा दुट्ठहत्थिवासायो । कुमरेण वसे किच्चा, हत्थी गीओ श्रिवा ।। २६ ।। तं सुणि निवो डिट्टो, कित्ती से पुरवरम्मि वित्थरिय । कन्ना वि सागुराया, जाया कुमरोवरिं गाढं ॥ २७ ॥ यदुक्तम्- गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमात्रेण, स्वयमायान्ति षट्पदाः ॥ २८ ॥ तणुघणवयणाईहिं, उवयारं जे कुणति सव्वेसिं । ते सव्वसंपयाणं, हुति पयं इहपरभवम्मि ॥ २६ ॥ तत्तो धणवइयामा, कन्ना सा कुमरगुणगणासत्ता । कुमरस्सेव पदिन्ना, तपिउधण सिट्टिणा झति ॥ ३० ॥ इत्तो अ जया कुमरो, पुरमज्झे जाइ खेलयनिमित्तं । हि न येषां हृदये विस्फुरति ॥ २२ ॥ ततः प्रधावितः स प्रेक्ष्य दुष्टेभनिगृहीतामेकाम् । कन्यां धन्यां रे रे ! दुष्ट ! मातङ्गेश ! किं करोषि ? ॥ २३ मुमुच बालां यदि पौरुषमस्ति तह समेहि । इति श्रुत्वा सोऽपि हस्ती प्रधावितः कुमारहननार्थम् ॥ २४॥ वस्त्रस्य च विंटलिकां कृत्वा सम्मुखं गतः कुमारः । क्षिपति ततो दन्ती उपरि प्रहारं करोति तस्याः ।। २५ ।। समये तस्मिन् कन्या नष्टा सा दुष्टहस्तिपार्श्वात् । कुमारेण वशे कृत्वा हस्ती नीतो निजावासे ॥ २६ ॥ तछ्रुत्वा नृपो हृष्टः कीर्तिस्तस्य पुरवरे विस्तृता । कन्याऽपि सानुरागा जाता कुमारोपरि गाढम् ॥ २७ ॥ तनुधनवचनादिभिरुपकारं ये कुर्वन्ति सर्वेषाम् । ते सर्वसंपदां भवन्ति पदमिहपरभवे ॥ २६ ॥ ततो धनवतीनाम्नी कन्या सा कुमारगुणगणासक्ता | कुमारस्यैव प्रदत्ता तत्पितृधनश्रेष्ठिना झटिति
For Private & Personal Use Only
***+**+
jainelibrary.org