SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भी पश्चम उल्लास:। वर्षमानदेशना। जंकाले साहूणं, नवकोडिविसुद्धमसणवत्थाई । विभरिजइ तं मणि, सुपत्तदाखं जिणिंदेहिं ॥१५॥ जो देइ सुपत्ताणं, दाणं भावेण सो विउलभोए । भुंजिअ सुरमणुएसुं, मुत्तिसुई लहेइ निअमेण ॥ १६ ॥ जो जारिसमावेणं, दाणं विमरेइ तारिसं सुक्खं । सो पावइ धणदेवो, धणमित्तो इत्थुदाहरणं ॥१७॥ अइविस्सुअम्मि सिंहल-दीवे सिरिसिंहलेसरो राया। सिंहलिपा से मज्जा, सिंहलसिंहो सुनो तेसि ॥१८॥ सो अन्नया वसंते, मासम्मि गयो वणम्मि रमणत्थं । अइपीडिअकमाए, सुणेइ हाहारवं एवं ॥१९॥ण हुताय ! रक्खसि तुम, जणणि! तुम पि हु करेसि मा करुणं । कुलदेवयाउ तुम्ह वि, इह समए कत्थ वि गयानो ॥ २०॥ इन सोऊणं सिंहल-सिंहकुमारो परोवयारपरो । संकंतक्खिदुक्खो, विचिंतए निभमणे एवं ॥२१॥ किं ताणं जम्मेण वि, जणणीए सव्वदुक्खजणगणं?। टिविशुद्धमशनवस्त्रादि । वितीर्यते तद्भणितं सुपात्रदानं जिनेन्द्रैः ॥ १५ ॥ यो ददाति सुपात्रेभ्यो दानं भावेन स विपुलभोगान् । भुक्त्वा सुरमनुजेषु मुक्तिसुखं लभते नियमेन ॥१६॥ यो यादग्भावेन दानं वितरति तादृशं सौख्यम् । स प्राप्नोति धनदेवो धनमित्रोऽत्रोदाहरणम् ॥ १७॥ अतिविश्रुते सिंहलद्वीपे श्रीसिंहलेश्वरो राजा । सिंहलिका तस्य भार्या सिंहलसिंहः सुतस्तयोः ॥१८॥ सोऽन्यदा वसन्ते मासे गतो वने रमणार्थम् । अतिपीडितकन्यायाः शृणोति हाहारवमेवम् ।। १६ ।। न हि तात ! रक्षसि त्वं जननि ! त्वमपि हि करोषि नो करुणाम् । कुलदेवताः ! यूयमपीह समये कुत्रापि गताः ॥ २०॥ इति श्रुत्वा सिंहलसिंहकुमारः परोपकारपरः । संक्रान्त दुःखिदुःखो विचिन्तयति निजमनस्येवम् ॥ २१ ।। किं तेषां जन्मनापि जनन्याः सर्वदुःखजनकेन । परोपकारगुणोऽपि ॥१७॥ Jan Education in For Private Personal Use Only and-jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy