________________
+++**++
Jain Education International
गुणपुष्णो चुन्नसयगु ति ॥ ७ ॥ संखवणे उज्जाणे, अहमया जिणवरो समोसारियो । संपत्ता समुसरणे, बारस परिसाउ हरिसाउ || ८ || सोऊ चुल्लसयगो, निगोह इब्भपुरिसपरिरियो । संपतो वीरजिणं, वंदिअ धम्मं सुखइ एवं ॥ ६ ॥ जं लोए इह चक्कवट्टियवी सव्विंदिरामंदिरं, देविंदाय जमत्थि दिव्वविद्दवो सग्गे समग्गं सुहं । जं तित्थंकरसंपया जणमया नीसेस सुक्खया, सव्वं विष्फुरिअं जयम्मि सुजणा ! जाणेह धम्मस्त्र तं ।। १० ॥ सुरनरतिरिभसहाए, परूविओो जिणवरेहि सो चउहा । दाणेणं सीलेणं, तवेण तह भावखाए अ || ११ || अभय सुपत्तणुकंपा - दाणोचिश्त्रकित्तिदाणभेएय । तिस्थगरेहिं दाणं, पसाहि पंचहा लोए || १२ || जं तिहुअणजीवाणं, भयाउ निव्वत्तणं पयत्तेणं । तमभयदाखं वृत्तं तं साहूणं हवह नूणं ।। १३ ।। एएणयांतजीवा, गया गमिस्संति जंति सिवमग्गं । दायव्यमभयदार्थ, तम्हा सब्वप्पयतेणं ॥ १४ ॥ कामदेवस्येव । स नृपभान्यो धन्यो गुणपूर्ण चुल्लशतक इति ॥ ७ ॥ शंखवन उद्यानेऽथान्यदा जिनवरः समवसृतः । संप्राप्ताः समवसरणे द्वादश पर्षदो हर्षात् ॥ ८ ॥ श्रुत्वा चुल्लशतको निजगोत्रिकेभ्यपुरुषपरिकरितः । संप्राप्तो वीरजिनं वन्दित्वा धर्म शृणोत्येवम् ॥ ९॥ यल्लोक इह चक्रवर्तिपदवी सर्वेन्दिरामन्दिरम् देवेन्द्राणां यदस्ति दिव्यविभवः स्वर्गे सममं सुखम् । यतीर्थङ्करसंपद् जनमता निःशेषसौख्यप्रदा, सर्व विस्फुरितं जगति सुजन्मः ! जानीत धर्मस्य तत् ॥ १० ॥ सुरनरत्तिर्यक्सभायां प्ररूपितो जिनवरैः स चतुर्थी । दानेन शीलेन तपसा तथा भावनया च ॥ ११ ॥ अभयसुपात्रानुकम्पादानोचित कीर्तिदानभेदेन । तीर्थकरैर्दानं कथितं पचधा लोके ।। १२ ।। यत्रिभुवनजीवानां भयान्निवर्तनं प्रयत्नेन । तदभयदानमुक्तं तत्साधूनां भवति नूनम् ॥ १३ ॥ एतेनानन्तजीवा गता गमिष्यन्ति यान्ति शिवमार्गम् । दातव्यमभयदानं तस्मात् सर्वप्रयत्नेन ॥ १४ ॥ यत् काले साधूनां नवको
For Private & Personal Use Only
++****++******+****
www.jainelibrary.org