SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री अथ पश्चम उल्लासः॥५॥ वर्धमानदेशना। पञ्चम उनासा। ॥१६॥ अह चुल्लसयगसावय-चरिअं दुरिअंधयारनहरयखं । साहइ सुहम्मसामी, जंबूपुरो जहाभूअं ॥१॥ भरहम्मि भूविभूसण-मण(णि)मिसनयरी व अहिअसस्सिरिभा । प्रालंमिश्रा वरनयरी, सब्वसुपव्वस्सिा अस्थि ॥ २॥ रिउसयसहस्सकालो, जिअसत्त अस्थि तत्थ भूवालो । जणमणकमलमरालो, अशीइघणवज़िकरवालो ॥ ३॥नंदणवणरमखिजं, संखवणं णाम अस्थि उजाणं । बहुधणधनसमिद्धो, निवसइ तहिं चुल्लसयगगिही ॥ ४॥ बहुला बहुलविवेआ, बहुलावण्णस्सिरीइ रमणिजा । भजा अवजवजा, तस्स सयायाररुइसज्जा ।। ५ ।। तस्स घरे कणगाणं, छ च्छ कोटीउ अस्थि भूमज्झे । वाए ववसायम्मी, पुणो वि च्छ गोउला तस्स १६॥ तस्स वि इअरसमिद्धी-वित्थारो अस्थि कामदेव ब्व । सो निवमन्नो धनो, अथ चुल्लशतकश्रावकचरितं दुरितान्धकारनभोरत्नम् । कथयति सुधर्मस्वामी जम्बूपुरतो यथाभूतम् ॥ १॥ भरते भूविभूषणमनिमेषनगरीवाधिकसश्रीका | आलंमिका वरनगरी सर्वसुपर्वाश्रिताऽस्ति ॥ २॥ रिपुशतसहस्रकालो जितशत्रुरस्ति तत्र भूपालः । जनमनःकमलमरालोऽनीतिघनवल्लीकरवालः ॥ ३ ॥ नन्दनवनरमणीयं शंखवनं नामास्त्युद्यानम् । बहुधनधान्यसमृद्धो निवसति तत्र चुलशतकगृही ॥ ४ ॥ बहुला बहुलविवेका बहुलावण्यश्रिया रमणीया । भार्याऽवद्यवर्जा तस्य सदाचाररुचिसज्जा ॥ ५॥ तस्य गृहे कनकानां षट् षट् कोट्यः सन्ति भूमध्ये । व्याजे व्यवसाये पुनरपि घट गोकुलानि तस्य ॥ ६ ॥ तस्यापीवरसमृद्धिविखरोऽस्ति Jain Education Int For Private Personal Use Only www.jainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy