SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सम्म जिणिदधम्म, पालिता वीसवरिसाइं ॥२३७ ॥ सव्वजयजीवरासिं, खामिचा मासमणसणं किचा । सिरिवद्धमाणपाए, समरंतो पंचनवकारं ॥ २३८॥ मरिऊण सुरादेवो, सोहम्मे अरुणकंतसुरसयणे । अइदित्तदेहकंती, चउपलियाऊ सुरो जाओ ॥ २३६ ॥ तो गोश्रमो महप्पा, पुच्छेइ जिणेसरं महावीरं । साहेह सुरादेवो, सुरलोभामो कहिं गमिही? ॥२४० ॥ सो चेव सुरादेवो, देवो चविऊण देवलोगाओ । सिज्झिस्सई विदेहे, काऊणं कम्मनिग्घायं ॥ २४१ ॥ एवं सुरादेवसुसावयस्स, सोऊण संवेगकर नराणं । चित्तं चरितं सिरिजंबुसामी, सुहम्मसामि हरिसा णमेइ ॥ २४२ ॥ इन सिरिलच्छीसायर-सूरीसरसाहुविजयसीसेण । सुहवद्धणेण लिहि, चरिमं धनाइ दइअस्स ॥ २६३ ।। श्रीममन्दिलगोत्रमण्डनमणिः श्रीराजमबाङ्गजा, श्रीमालान्वयभूपतिर्विजयते श्रीजावडेन्द्रः कृती । तस्याभ्यर्थनयैव साधुविजयान्तेवासिना निर्मिते, ग्रन्थेऽस्मिन्नधिकार एष जयतात् पुण्यैकपाथोनिधिः॥ २४४ ॥ ॥ इति श्रीवर्धमानदेशनायां शुभवर्धनगणिप्रणीतायां सुरादेवश्रावकप्रतिबोधो नाम चतुर्थ उल्लासः॥४॥ सर्वजगज्जीवराशि क्षमयित्वा मासमनशनं कृत्वा । श्रीवर्धमानपादान स्मरन् पश्चनमस्कारम् ॥ २३८ ॥ मृत्वा सुरादेवः सौधर्मेsरुणकान्तसुरसदने । अतिदीप्तदेहकान्तिश्चतुःपल्यायुः सुरो जातः ॥ २३६ ॥ ततो गौतमो महात्मा पृच्छति जिनेश्वरं महावीरम् । कथयत सुरादेवः सुरलोकात् क गमिष्यति ? ॥ २४०॥ स चैव सुरादेवो देवश्युत्वा देवलोकात् । सेत्स्यति विदेहे कृत्वा कर्मनिर्घातम् ॥ २४१ ॥ एतत्सुरादेवसुश्रावकस्य श्रुत्वा संवेगकरं नराणाम् । चित्रं चरित्रं श्रीजम्बूस्वामी सुधर्मस्वामिन हर्षान्नमति ॥ २४२ ।। इति श्रीलक्ष्मीसागरसूरीश्वरसाधुविजयशिष्येण । शुभवर्धनेन लिखितं चरितं धन्याया दयितस्य ।। २४३ ॥ Jain Education in For Private Personal Use Only Sainelibrary.org
SR No.600155
Book TitleVardhaman Deshna Part 02
Original Sutra AuthorN/A
AuthorJain Dharma Prasarak Sabha Bhavnagar
PublisherJain Dharm Prasarak Sabha
Publication Year1932
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy